ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [502]    Cattāro    sammappadhānā   idha   bhikkhu   anuppannānaṃ
pāpakānaṃ   akusalānaṃ   dhammānaṃ   anuppādāya   chandaṃ   janeti   vāyamati
viriyaṃ    ārabhati    cittaṃ   paggaṇhāti   padahati   uppannānaṃ   pāpakānaṃ
akusalānaṃ   dhammānaṃ   pahānāya   chandaṃ   janeti  vāyamati  viriyaṃ  ārabhati
cittaṃ   paggaṇhāti   padahati   anuppannānaṃ   kusalānaṃ  dhammānaṃ  uppādāya
chandaṃ   janeti   vāyamati   viriyaṃ   ārabhati   cittaṃ   paggaṇhāti   padahati
uppannānaṃ    kusalānaṃ    dhammānaṃ   ṭhitiyā   asammosāya   bhiyyobhāvāya

--------------------------------------------------------------------------------------------- page290.

Vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati . catunnaṃ sammappadhānānaṃ kati kusalā kati akusalā kati abyākatā .pe. Kati saraṇā kati araṇā. [503] Kusalāyeva siyā sukhāya vedanāya sampayuttā siyā adukkhamasukhāya vedanāya sampayuttā vipākadhammadhammā anupādinnaanupādāniyā asaṅkiliṭṭhaasaṅkilesikā siyā savitakkasavicārā siyā avitakkavicāramattā siyā avitakkaavicārā siyā pītisahagatā siyā sukhasahagatā siyā upekkhāsahagatā nevadassanenanabhāvanāyapahātabbā nevadassanenanabhāvanāya- pahātabbahetukā apacayagāmino sekkhā appamāṇā appamāṇārammaṇā paṇītā sammattaniyatā na maggārammaṇā maggahetukā siyā maggādhipatino siyā na vattabbā maggādhipatinoti siyā uppannā siyā anuppannā na vattabbā uppādinoti siyā atītā siyā anāgatā siyā paccuppannā na vattabbā atītārammaṇātipi anāgatārammaṇātipi paccuppannārammaṇātipi siyā ajjhattā siyā bahiddhā siyā ajjhattabahiddhā bahiddhārammaṇā anidassanaappaṭighā. [504] Na hetū sahetukā hetusampayuttā na vattabbā hetū ceva sahetukā cāti sahetukā ceva na ca hetū na vattabbā hetū ceva hetusampayuttā cāti hetusampayuttā ceva na ca hetū na hetū sahetukā . sappaccayā saṅkhatā anidassanā appaṭighā

--------------------------------------------------------------------------------------------- page291.

Arūpā lokuttarā kenaci viññeyyā kenaci na viññeyyā . No āsavā anāsavā āsavavippayuttā na vattabbā āsavā ceva sāsavā cātipi sāsavā ceva no ca āsavātipi na vattabbā āsavā ceva āsavasampayuttā cātipi āsavasampayuttā ceva no ca āsavātipi āsavavippayuttaanāsavā . no saññojanā .pe. No ganthā .pe. no oghā .pe. no yogā .pe. No nīvaraṇā .pe. no parāmāsā .pe. sārammaṇā no cittā cetasikā cittasampayuttā cittasaṃsaṭṭhā cittasamuṭṭhānā cittasahabhuno cittānuparivattino cittasaṃsaṭṭhasamuṭṭhānā cittasaṃsaṭṭhasamuṭṭhāna- sahabhuno cittasaṃsaṭṭhasamuṭṭhānānuparivattino bāhirā nupādā anupādinnā . nupādānā .pe. no kilesā .pe. Na dassanena pahātabbā na bhāvanāya pahātabbā na dassanena pahātabbahetukā na bhāvanāya pahātabbahetukā siyā savitakkā siyā avitakkā siyā savicārā siyā avicārā siyā sappītikā siyā appītikā siyā pītisahagatā siyā na pītisahagatā siyā sukhasahagatā siyā na sukhasahagatā siyā upekkhāsahagatā siyā na upekkhāsahagatā na kāmāvacarā na rūpāvacarā na arūpāvacarā apariyāpannā niyyānikā niyatā anuttarā araṇāti. Pañhāpucchakaṃ. Sammappadhānavibhaṅgo samatto. ------------


             The Pali Tipitaka in Roman Character Volume 35 page 289-291. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=502&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=502&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=502&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=502&items=3&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=502              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=7700              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=7700              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :