ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [789]    Catasso   paṭisambhidā   atthapaṭisambhidā   dhammapaṭisambhidā
niruttipaṭisambhidā    paṭibhāṇapaṭisambhidā    .   catunnaṃ   paṭisambhidānaṃ   kati
kusalā kati akusalā kati abyākatā .pe. Kati saraṇā kati araṇā.
     [790]   Siyā  kusalā  siyā  abyākatā  siyā  sukhāya  vedanāya
sampayuttā   siyā   adukkhamasukhāya   vedanāya   sampayuttā   .   tisso
paṭisambhidā   siyā   vipākadhammadhammā   siyā   nevavipākanavipākadhammadhammā
atthapaṭisambhidā    siyā    vipākā    siyā    vipākadhammadhammā    siyā
nevavipākanavipākadhammadhammā.
     {790.1}  Tisso  paṭisambhidā  anupādinnupādāniyā  atthapaṭisambhidā
siyā   anupādinnupādāniyā   siyā   anupādinnaanupādāniyā   .  tisso
paṭisambhidā       asaṅkiliṭṭhasaṅkilesikā       atthapaṭisambhidā      siyā
asaṅkiliṭṭhasaṅkilesikā    siyā    asaṅkiliṭṭhaasaṅkilesikā    .    tisso
paṭisambhidā    savitakkasavicārā   atthapaṭisambhidā   siyā   savitakkasavicārā
siyā   avitakkavicāramattā   siyā  avitakkaavicārā  .  siyā  pītisahagatā
siyā    sukhasahagatā    siyā   upekkhāsahagatā   nevadassanenanabhāvanāya-
pahātabbā nevadassanenanabhāvanāyapahātabbahetukā.
     {790.2}    Tisso    paṭisambhidā   siyā   ācayagāmino   siyā
nevaācayagāminonaapacayagāmino          atthapaṭisambhidā          siyā
Ācayagāminī   siyā   apacayagāminī  siyā  nevaācayagāminīnaapacayagāminī .
Tisso       paṭisambhidā      nevasekkhānāsekkhā      atthapaṭisambhidā
siyā sekkhā siyā asekkhā siyā nevasekkhānāsekkhā.
     {790.3}  Tisso  paṭisambhidā  parittā atthapaṭisambhidā siyā parittā
siyā  appamāṇā  .  niruttipaṭisambhidā  parittārammaṇā  tisso  paṭisambhidā
siyā  parittārammaṇā  siyā  mahaggatārammaṇā  siyā  appamāṇārammaṇā .
Tisso paṭisambhidā majjhimā atthapaṭisambhidā siyā majjhimā siyā paṇītā.
     {790.4}   Tisso   paṭisambhidā   aniyatā   atthapaṭisambhidā  siyā
sammattaniyatā    siyā   aniyatā   .   niruttipaṭisambhidā   na   vattabbā
maggārammaṇātipi     maggahetukātipi     maggādhipatinītipi    atthapaṭisambhidā
na   maggārammaṇā   siyā   maggahetukā   siyā   maggādhipatinī  siyā  na
vattabbā    maggahetukātipi   maggādhipatinītipi   dve   paṭisambhidā   siyā
maggārammaṇā   na  maggahetukā  siyā  maggādhipatino  siyā  na  vattabbā
maggārammaṇātipi maggādhipatinotipi.
     {790.5}  Tisso  paṭisambhidā  siyā  uppannā  siyā anuppannā na
vattabbā  uppādinoti  atthapaṭisambhidā  siyā  uppannā  siyā  anuppannā
siyā  uppādinī  .  siyā  atītā  siyā  anāgatā  siyā  paccuppannā.
Niruttipaṭisambhidā     paccuppannārammaṇā     dve    paṭisambhidā    siyā
atītārammaṇā    siyā    anāgatārammaṇā    siyā    paccuppannārammaṇā
atthapaṭisambhidā    siyā   atītārammaṇā   siyā   anāgatārammaṇā   siyā
Paccuppannārammaṇā      siyā     na     vattabbā     atītārammaṇātipi
anāgatārammaṇātipi   paccuppannārammaṇātipi   .   siyā   ajjhattā  siyā
bahiddhā   siyā   ajjhattabahiddhā   .   niruttipaṭisambhidā   bahiddhārammaṇā
tisso    paṭisambhidā    siyā   ajjhattārammaṇā   siyā   bahiddhārammaṇā
siyā ajjhattabahiddhārammaṇā. Anidassanaappaṭighā.
     [791]  Hetū  sahetukā  hetusampayuttā  hetū  ceva  sahetukā ca
hetū   ceva   hetusampayuttā   ca  na  vattabbā  na  hetū  sahetukātipi
na   hetū   ahetukātipi   .  sappaccayā  saṅkhatā  anidassanā  appaṭighā
arūpā   tisso   paṭisambhidā   lokiyā   atthapaṭisambhidā   siyā  lokiyā
siyā lokuttarā kenaci viññeyyā kenaci na viññeyyā.
     [792]  No  āsavā  .  tisso paṭisambhidā sāsavā atthapaṭisambhidā
siyā   sāsavā   siyā   anāsavā   .   āsavavippayuttā   .   tisso
paṭisambhidā   na  vattabbā  āsavā  ceva  sāsavā  cāti  sāsavā  ceva
no    ca   āsavā   atthapaṭisambhidā   na   vattabbā   āsavā   ceva
sāsavā  cāti  siyā  sāsavā  ceva  no  ca  āsavā  siya  na vattabbā
sāsavā   ceva   no   ca   āsavāti  .  na  vattabbā  āsavā  ceva
āsavasampayuttā   cātipi  āsavasampayuttā  ceva  no  ca  āsavātipi .
Tisso    paṭisambhidā    āsavavippayuttasāsavā    atthapaṭisambhidā    siyā
āsavavippayuttasāsavā siyā āsavavippayuttaanāsavā.
     [793]  No  saññojanā  .pe.  no  ganthā  .pe.  no  oghā
.pe.  no  yogā  .pe.  no  nīvaraṇā  .pe.  no  parāmāsā .pe.
Sārammaṇā    no    cittā    cetasikā   cittasampayuttā   cittasaṃsaṭṭhā
cittasamuṭṭhānā    cittasahabhuno    cittānuparivattino   cittasaṃsaṭṭhasamuṭṭhānā
cittasaṃsaṭṭhasamuṭṭhānasahabhuno cittasaṃsaṭṭhasamuṭṭhānānuparivattino
bāhirā nupādā anupādinnā. Nupādānā .pe. No kilesā .pe.
     [794]   Na   dassanena   pahātabbā   na   bhāvanāya  pahātabbā
na   dassanena   pahātabbahetukā   na   bhāvanāya   pahātabbahetukā  .
Tisso    paṭisambhidā    savitakkā    atthapaṭisambhidā    siyā   savitakkā
siyā   avitakkā   .   tisso   paṭisambhidā   savicārā   atthapaṭisambhidā
siyā   savicārā   siyā  avicārā  .  siyā  sappītikā  siyā  appītikā
siyā   pītisahagatā   siyā   na   pītisahagatā  siyā  sukhasahagatā  siyā  na
sukhasahagatā   siyā   upekkhāsahagatā   siyā   na   upekkhāsahagatā  .
Tisso   paṭisambhidā   kāmāvacarā   atthapaṭisambhidā   siyā   kāmāvacarā
siyā   na   kāmāvacarā  .  na  rūpāvacarā  na  arūpāvacarā  .  tisso
paṭisambhidā    pariyāpannā   atthapaṭisambhidā   siyā   pariyāpannā   siyā
apariyāpannā    .   tisso   paṭisambhidā   aniyyānikā   atthapaṭisambhidā
siyā   niyyānikā   siyā   aniyyānikā  .  tisso  paṭisambhidā  aniyatā
atthapaṭisambhidā   siyā   niyatā   siyā   aniyatā  .  tisso  paṭisambhidā
Sauttarā    atthapaṭisambhidā    siyā   sauttarā   siyā   anuttarā  .
Araṇāti.
                       Pañhāpucchakaṃ
                 paṭisambhidāvibhaṅgo samatto.
                      ----------



             The Pali Tipitaka in Roman Character Volume 35 page 415-419. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=789&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=789&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=789&items=6              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=789&items=6              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=789              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=9954              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=9954              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :