ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [801]  Pañcaviññāṇaṃ  na  hetumeva  ahetukameva  hetuvippayuttameva
sappaccayameva     saṅkhatameva     arūpameva     lokiyameva    sāsavameva
saññojaniyameva    ganthaniyameva   oghaniyameva   yoganiyameva   nīvaraṇiyameva
parāmaṭṭhameva      upādāniyameva      saṅkilesikameva     abyākatameva
sārammaṇameva     acetasikameva     vipākameva     upādinnupādāniyameva
asaṅkiliṭṭhasaṅkilesikameva    nasavitakkasavicārameva    naavitakkavicāramattameva
avitakkaavicārameva     na     pītisahagatameva     nevadassanenanabhāvanāya-
pahātabbameva nevadassanenanabhāvanāyapahātabbahetukameva
nevaācayagāmiṃnaapacayagāmimeva      nevasekkhaṃnāsekkhameva     parittameva
kāmāvacarameva   na   rūpāvacarameva   na   arūpāvacarameva  pariyāpannameva
no     apariyāpannameva     aniyatameva     aniyyānikameva     uppannaṃ
manoviññāṇaviññeyyameva aniccameva jarābhibhūtameva.
     [802]    Pañca    viññāṇā   uppannavatthukā   uppannārammaṇāti
uppannasmiṃ     vatthusmiṃ     uppanne    ārammaṇe    uppajjanti   .
Purejātavatthukā  purejātārammaṇāti  pure  jātasmiṃ  vatthusmiṃ  pure jāte
ārammaṇe     uppajjanti     .    ajjhattikavatthukā    bāhirārammaṇāti
pañcannaṃ    viññāṇānaṃ    vatthū   ajjhattikā   ārammaṇā   bāhirā  .
Asambhinnavatthukā      asambhinnārammaṇāti      asambhinnasmiṃ      vatthusmiṃ
Asambhinne   ārammaṇe   uppajjanti   .   nānāvatthukā  nānārammaṇāti
aññaṃ   cakkhuviññāṇassa   vatthu   ca   ārammaṇañca   aññaṃ  sotaviññāṇassa
vatthu   ca   ārammaṇañca   aññaṃ   ghānaviññāṇassa  vatthu  ca  ārammaṇañca
aññaṃ   jivhāviññāṇassa   vatthu   ca   ārammaṇañca  aññaṃ  kāyaviññāṇassa
vatthu ca ārammaṇañca.
     {802.1}     Na     aññamaññassa    gocaravisayaṃ    paccanubhontīti
cakkhuviññāṇassa      gocaravisayaṃ      sotaviññāṇaṃ     na     paccanubhoti
sotaviññāṇassa      gocaravisayaṃpi     cakkhuviññāṇaṃ     na     paccanubhoti
cakkhuviññāṇassa      gocaravisayaṃ      ghānaviññāṇaṃ     na     paccanubhoti
ghānaviññāṇassa      gocaravisayaṃpi     cakkhuviññāṇaṃ     na     paccanubhoti
cakkhuviññāṇassa      gocaravisayaṃ     jivhāviññāṇaṃ     na     paccanubhoti
jivhāviññāṇassa     gocaravisayaṃpi     cakkhuviññāṇaṃ     na     paccanubhoti
cakkhuviññāṇassa      gocaravisayaṃ      kāyaviññāṇaṃ     na     paccanubhoti
kāyaviññāṇassa      gocaravisayaṃpi     cakkhuviññāṇaṃ     na     paccanubhoti
sotaviññāṇassa    .pe.    ghānaviññāṇassa    .pe.    jivhāviññāṇassa
.pe.    kāyaviññāṇassa    gocaravisayaṃ    cakkhuviññāṇaṃ   na   paccanubhoti
cakkhuviññāṇassa   gocaravisayaṃpi  kāyaviññāṇaṃ  na  paccanubhoti  kāyaviññāṇassa
gocaravisayaṃ   sotaviññāṇaṃ   na   paccanubhoti   sotaviññāṇassa  gocaravisayaṃpi
kāyaviññāṇaṃ   na   paccanubhoti   kāyaviññāṇassa   gocaravisayaṃ  ghānaviññāṇaṃ
na      paccanubhoti     ghānaviññāṇassa     gocaravisayaṃpi     kāyaviññāṇaṃ
na      paccanubhoti     kāyaviññāṇassa     gocaravisayaṃ     jivhāviññāṇaṃ
Na    paccanubhoti    jivhāviññāṇassa    gocaravisayaṃpi    kāyaviññāṇaṃ   na
paccanubhoti.
     {802.2}    Na   asamannāhārā   uppajjantīti   samannāharantassa
uppajjanti    .    na    amanasikārā    uppajjantīti    manasikarontassa
uppajjanti    .    na    abbokiṇṇā    uppajjantīti   na   paṭipāṭiyā
uppajjanti. Na apubbaṃ acarimaṃ uppajjantīti na ekakkhaṇe uppajjanti.
     {802.3}  Na  aññamaññassa  samanantarā  uppajjantīti cakkhuviññāṇassa
uppannasamanantarā     sotaviññāṇaṃ     na    uppajjati    sotaviññāṇassa
uppannasamanantarāpi     cakkhuviññāṇaṃ    na    uppajjati    cakkhuviññāṇassa
uppannasamanantarā     ghānaviññāṇaṃ     na    uppajjati    ghānaviññāṇassa
uppannasamanantarāpi     cakkhuviññāṇaṃ    na    uppajjati    cakkhuviññāṇassa
uppannasamanantarā    jivhāviññāṇaṃ    na    uppajjati    jivhāviññāṇassa
uppannasamanantarāpi     cakkhuviññāṇaṃ    na    uppajjati    cakkhuviññāṇassa
uppannasamanantarā     kāyaviññāṇaṃ     na    uppajjati    kāyaviññāṇassa
uppannasamanantarāpi     cakkhuviññāṇaṃ    na    uppajjati    sotaviññāṇassa
.pe.      ghānaviññāṇassa      .pe.     jivhāviññāṇassa     .pe.
Kāyaviññāṇassa     uppannasamanantarā     cakkhuviññāṇaṃ    na    uppajjati
cakkhuviññāṇassa     uppannasamanantarāpi    kāyaviññāṇaṃ    na    uppajjati
kāyaviññāṇassa     uppannasamanantarā     sotaviññāṇaṃ    na    uppajjati
sotaviññāṇassa     uppannasamanantarāpi    kāyaviññāṇaṃ    na    uppajjati
kāyaviññāṇassa     uppannasamanantarā     ghānaviññāṇaṃ    na    uppajjati
Ghānaviññāṇassa     uppannasamanantarāpi    kāyaviññāṇaṃ    na    uppajjati
kāyaviññāṇassa     uppannasamanantarā    jivhāviññāṇaṃ    na    uppajjati
jivhāviññāṇassa uppannasamanantarāpi kāyaviññāṇaṃ na uppajjati.
     {802.4}   Pañca   viññāṇā   anābhogāti   pañcannaṃ  viññāṇānaṃ
natthi  āvajjanā  vā  ābhogo  vā  samannāhāro vā manasikāro vā.
Pañcahi   viññāṇehi   na   kañci  dhammaṃ  paṭivijānātīti  pañcahi  viññāṇehi
na   kañci   dhammaṃ   paṭivijānāti   .  aññatra  abhinipātamattāti  aññatra
āpāthamattā   .   pañcannaṃ   viññāṇānaṃ   samanantarāpi  na  kañci  dhammaṃ
paṭivijānātīti    pañcannaṃ    viññāṇānaṃ   samanantarā   manodhātuyāpi   na
kañci dhammaṃ paṭivijānāti.
     {802.5}   Pañcahi   viññāṇehi   na   kañci  iriyāpathaṃ  kappetīti
pañcahi   viññāṇehi  na  kañci  iriyāpathaṃ  kappeti  gamanaṃ  vā  ṭhānaṃ  vā
nisajjaṃ   vā   seyyaṃ   vā   .   pañcannaṃ  viññāṇānaṃ  samanantarāpi  na
kañci     iriyāpathaṃ    kappetīti    pañcannaṃ    viññāṇānaṃ    samanantarā
manodhātuyāpi  na  kañci  iriyāpathaṃ  kappeti  gamanaṃ  vā  ṭhānaṃ  vā nisajjaṃ
vā seyyaṃ vā.
     {802.6}  Pañcahi  viññāṇehi  na  kāyakammaṃ  na vacīkammaṃ paṭṭhapetīti
pañcahi   viññāṇehi   na   kāyakammaṃ   vacīkammaṃ   paṭṭhapeti   .  pañcannaṃ
viññāṇānaṃ    samanantarāpi    na   kāyakammaṃ   na   vacīkammaṃ   paṭṭhapetīti
pañcannaṃ    viññāṇānaṃ    samanantarā    manodhātuyāpi    na    kāyakammaṃ
vacīkammaṃ   paṭṭhapeti   .   pañcahi   viññāṇehi   na   kusalākusalaṃ   dhammaṃ
Samādiyatīti   pañcahi   viññāṇehi   na   kusalākusalaṃ   dhammaṃ  samādiyati .
Pañcannaṃ   viññāṇānaṃ   samanantarāpi   na   kusalākusalaṃ   dhammaṃ  samādiyatīti
pañcannaṃ    viññāṇānaṃ    samanantarā    manodhātuyāpi    na   kusalākusalaṃ
dhammaṃ samādiyati.
     {802.7}   Pañcahi   viññāṇehi   na   samāpajjati   na  vuṭṭhātīti
pañcahi    viññāṇehi    na    samāpajjati   na   vuṭṭhāti   .   pañcannaṃ
viññāṇānaṃ    samanantarāpi    na   samāpajjati   na   vuṭṭhātīti   pañcannaṃ
viññāṇānaṃ samanantarā manodhātuyāpi na samāpajjati na vuṭṭhāti.
     {802.8}   Pañcahi   viññāṇehi  na  cavati  na  upapajjatīti  pañcahi
viññāṇehi  na  cavati  na  upapajjati  .  pañcannaṃ  viññāṇānaṃ  samanantarāpi
na   cavati  na  upapajjatīti  pañcannaṃ  viññāṇānaṃ  samanantarā  manodhātuyāpi
na cavati na upapajjati.
     {802.9}   Pañcahi  viññāṇehi  na  supati  na  paṭibujjhati  na  supinaṃ
passatīti  pañcahi  viññāṇehi  na  supati  na  paṭibujjhati  na  supinaṃ  passati.
Pañcannaṃ   viññāṇānaṃ   samanantarāpi   na   supati  na  paṭibujjhati  na  supinaṃ
passatīti   pañcannaṃ   viññāṇānaṃ   samanantarā   manodhātuyāpi   na   supati
na paṭibujjhati na supinaṃ passati.
     Evaṃ yāthāvakavatthuvibhāvanā paññā.
                 Evaṃ ekavidhena ñāṇavatthu.
     [803]   Tīsu   bhūmīsu   kusalābyākate   paññā   lokiyā  paññā
catūsu   maggesu   catūsu   phalesu  paññā  lokuttarā  paññā  .  sabbāva
Paññā   kenaci   viññeyyā   kenaci   na   viññeyyā   .  tīsu  bhūmīsu
kusalābyākate    paññā    sāsavā    paññā   catūsu   maggesu   catūsu
phalesu   paññā   anāsavā   paññā   .   tīsu   bhūmīsu   kusalābyākate
paññā     āsavavippayuttasāsavā    paññā    catūsu    maggesu    catūsu
phalesu    paññā    āsavavippayuttaanāsavā    paññā   .   tīsu   bhūmīsu
kusalābyākate     paññā    saññojaniyā    paññā    catūsu    maggesu
catūsu phalesu paññā asaññojaniyā paññā.
     {803.1}   Tīsu  bhūmīsu  kusalābyākate  paññā  saññojanavippayutta-
saññojaniyā   paññā   catūsu  maggesu  catūsu  phalesu  paññā  saññojana-
vippayuttaasaññojaniyā   paññā   .   tīsu  bhūmīsu  kusalābyākate  paññā
ganthaniyā paññā catūsu maggesu catūsu phalesu paññā aganthaniyā paññā.
     {803.2}  Tīsu  bhūmīsu  kusalābyākate  paññā ganthavippayuttaganthaniyā
paññā   catūsu   maggesu   catūsu   phalesu  paññā  ganthavippayuttaaganthaniyā
paññā   .   tīsu  bhūmīsu  kusalābyākate  paññā  oghaniyā  paññā  catūsu
maggesu   catūsu   phalesu   paññā   anoghaniyā   paññā   .  tīsu  bhūmīsu
kusalābyākate     paññā     oghavippayuttaoghaniyā     paññā    catūsu
maggesu   catūsu   phalesu   paññā   oghavippayuttaanoghaniyā   paññā  .
Tīsu   bhūmīsu   kusalābyākate   paññā   yoganiyā  paññā  catūsu  maggesu
catūsu   phalesu  paññā  ayoganiyā  paññā  .  tīsu  bhūmīsu  kusalābyākate
paññā     yogavippayuttayoganiyā    paññā    catūsu    maggesu    catūsu
Phalesu    paññā    yogavippayuttaayoganiyā    paññā   .   tīsu   bhūmīsu
kusalābyākate    paññā    nīvaraṇiyā   paññā   catūsu   maggesu   catūsu
phalesu paññā anīvaraṇiyā paññā.
     {803.3}  Tīsu  bhūmīsu  kusalābyākate paññā nīvaraṇavippayuttanīvaraṇiyā
paññā   catūsu   maggesu   catūsu  phalesu  paññā  nīvaraṇavippayuttaanīvaraṇiyā
paññā   .  tīsu  bhūmīsu  kusalābyākate  paññā  parāmaṭṭhā  paññā  catūsu
maggesu   catūsu   phalesu   paññā   aparāmaṭṭhā   paññā  .  tīsu  bhūmīsu
kusalābyākate    paññā    parāmāsavippayuttaparāmaṭṭhā    paññā   catūsu
maggesu catūsu phalesu paññā parāmāsavippayuttaaparāmaṭṭhā paññā.
     {803.4}   Tīsu   bhūmīsu  vipāke  paññā  upādinnā  paññā  tīsu
bhūmīsu   kusale   tīsu  bhūmīsu  kiriyābyākate  catūsu  maggesu  catūsu  phalesu
paññā   anupādinnā   paññā   .   tīsu   bhūmīsu  kusalābyākate  paññā
upādāniyā   paññā  catūsu  maggesu  catūsu  phalesu  paññā  anupādāniyā
paññā   .   tīsu   bhūmīsu   kusalābyākate   paññā   upādānavippayutta-
upādāniyā   paññā   catusu  maggesu  catūsu  phalesu  paññā  upādāna-
vippayuttaanupādāniyā   paññā   .   tīsu  bhūmīsu  kusalābyākate  paññā
saṅkilesikā   paññā  catūsu  maggesu  catūsu  phalesu  paññā  asaṅkilesikā
paññā.
     {803.5}  Tīsu bhūmīsu kusalābyākate paññā kilesavippayuttasaṅkilesikā
paññā   catūsu  maggesu  catūsu  phalesu  paññā  kilesavippayuttaasaṅkilesikā
paññā   .   vitakkasampayuttā  paññā  savitakkā  paññā  vitakkavippayuttā
Paññā     avitakkā     paññā     .     vicārasampayuttā     paññā
savicārā    paññā   vicāravippayuttā   paññā   avicārā   paññā  .
Pītisampayuttā    paññā    sappītikā    paññā    pītivippayuttā   paññā
appītikā    paññā    .   pītisampayuttā   paññā   pītisahagatā   paññā
pītivippayuttā    paññā    na   pītisahagatā   paññā   .   sukhasampayuttā
paññā    sukhasahagatā   paññā   sukhavippayuttā   paññā   na   sukhasahagatā
paññā    .    upekkhāsampayuttā    paññā   upekkhāsahagatā   paññā
upekkhāvippayuttā paññā na upekkhāsahagatā paññā.
     {803.6}   Kāmāvacarakusalābyākate   paññā  kāmāvacarā  paññā
rūpāvacarā   paññā   arūpāvacarā   paññā   apariyāpannā   paññā   na
kāmāvacarā   paññā   .   rūpāvacarakusalābyākate   paññā   rūpāvacarā
paññā    kāmāvacarā    paññā    arūpāvacarā   paññā   apariyāpannā
paññā   na   rūpāvacarā   paññā   .   arūpāvacarakusalābyākate  paññā
arūpāvacarā    paññā    kāmāvacarā    paññā    rūpāvacarā    paññā
apariyāpannā paññā na arūpāvacarā paññā.
     {803.7}  Tīsu  bhūmīsu  kusalābyākate  paññā  pariyāpannā  paññā
catūsu   maggesu   catūsu   phalesu  paññā  apariyāpannā  paññā  .  catūsu
maggesu   catūsu   phalesu   paññā  niyyānikā  paññā  tīsu  bhūmīsu  kusale
catūsu   bhūmīsu   vipāke   tīsu  bhūmīsu  kiriyābyākate  paññā  aniyyānikā
paññā    .   catūsu   maggesu   paññā   niyatā   paññā   tīsu   bhūmīsu
kusale   catūsu   bhūmīsu   vipāke   tīsu   bhūmīsu   kiriyābyākate   paññā
Aniyatā   paññā   .   tīsu   bhūmīsu   kusalābyākate   paññā  sauttarā
paññā   catūsu   maggesu   catūsu   phalesu   paññā  anuttarā  paññā .
Tattha   katamā   atthajāpikā   paññā   catūsu   bhūmīsu   kusale   arahato
abhiññaṃ    uppādentassa    samāpattiṃ    uppādentassa   kiriyābyākatā
paññā    atthajāpikā    paññā    catūsu    bhūmīsu    vipāke   arahato
uppannāya     abhiññāya    uppannāya    samāpattiyā    kiriyābyākatā
paññā jāpitatthā paññā. Evaṃ duvidhena ñāṇavatthu.
     [804]   Tattha   katamā   cintāmayā   paññā   yogavihitesu  vā
kammāyatanesu    yogavihitesu    vā   sippāyatanesu   yogavihitesu   vā
vijjaṭṭhānesu   kammassakataṃ   vā  saccānulomikaṃ  vā  rūpaṃ  aniccanti  vā
vedanā   aniccāti   vā   saññā   aniccāti  vā  saṅkhārā  aniccāti
vā   viññāṇaṃ   aniccanti   vā   yaṃ   evarūpiṃ   anulomikaṃ  khantiṃ  diṭṭhiṃ
ruciṃ   mutiṃ   pekkhaṃ   dhammanijjhānakkhantiṃ   parato  assutvā  paṭilabhati  ayaṃ
vuccati    cintāmayā    paññā   .   tattha   katamā   sutamayā   paññā
yogavihitesu    vā    kammāyatanesu   yogavihitesu   vā   sippāyatanesu
yogavihitesu  vā  vijjaṭṭhānesu  kammassakataṃ  vā  saccānulomikaṃ  vā  rūpaṃ
aniccanti  vā  vedanā  aniccāti  vā  saññā  aniccāti  vā  saṅkhārā
aniccāti   vā   viññāṇaṃ   aniccanti  vā  yaṃ  evarūpiṃ  anulomikaṃ  khantiṃ
diṭṭhiṃ   ruciṃ   mutiṃ   pekkhaṃ   dhammanijjhānakkhantiṃ   parato  sutvā  paṭilabhati
ayaṃ    vuccati   sutamayā   paññā   .   sabbāpi   samāpannassa   paññā
Bhāvanāmayā paññā.
     [805]  Tattha  katamā  dānamayā  paññā  dānaṃ ārabbha dānādhigaccha
gaccha   yā   uppajjati   paññā   pajānanā  .pe.  amoho  dhammavicayo
sammādiṭṭhi    ayaṃ    vuccati    dānamayā   paññā   .   tattha   katamā
sīlamayā   paññā   sīlaṃ   ārabbha   sīlādhigaccha   yā   uppajjati  paññā
pajānanā    .pe.    amoho   dhammavicayo   sammādiṭṭhi   ayaṃ   vuccati
sīlamayā    paññā    .   sabbāpi   samāpannassa   paññā   bhāvanāmayā
paññā.
     [806]   Tattha   katamā   adhisīle   paññā  pātimokkhasaṃvarasaṃvutassa
yā  uppajjati  paññā  pajānanā  .pe.  amoho  dhammavicayo  sammādiṭṭhi
ayaṃ   vuccati   adhisīle   paññā   .   tattha   katamā  adhicitte  paññā
rūpāvacaraarūpāvacarasamāpattiṃ      samāpajjantassa      yā      uppajjati
paññā     pajānanā     .pe.    amoho    dhammavicayo    sammādiṭṭhi
ayaṃ   vuccati   adhicitte   paññā   .  tattha  katamā  adhipaññāya  paññā
catūsu    maggesu    catūsu   phalesu   paññā   ayaṃ   vuccati   adhipaññāya
paññā.
     [807]   Tattha   katamaṃ   āyakosallaṃ   ime  dhamme  manasikaroto
anuppannā   ceva   akusalā   dhammā   na   uppajjanti   uppannā   ca
akusalā   dhammā   pahīyanti   ime   vā   panime   dhamme  manasikaroto
anuppannā   ceva   kusalā   dhammā   uppajjanti   uppannā  ca  kusalā
Dhammā   bhiyyobhāvāya   vepullāya   bhāvanāya   pāripūriyā   saṃvattantīti
yā   tattha   paññā   pajānanā  .pe.  amoho  dhammavicayo  sammādiṭṭhi
idaṃ   vuccati   āyakosallaṃ  .  tattha  katamaṃ  apāyakosallaṃ  ime  dhamme
manasikaroto   anuppannā  ceva  kusalā  dhammā  na  uppajjanti  uppannā
ca   kusalā   dhammā   nirujjhanti  ime  vā  panime  dhamme  manasikaroto
anuppannā   ceva   akusalā   dhammā  uppajjanti  uppannā  ca  akusalā
dhammā    bhiyyobhāvāya   vepullāya   saṃvattantīti   yā   tattha   paññā
pajānanā    .pe.    amoho   dhammavicayo   sammādiṭṭhi   idaṃ   vuccati
apāyakosallaṃ. Sabbāpi tatrupāyā paññā upāyakosallaṃ.
     [808]   Catūsu   bhūmīsu   vipāke   paññā  vipākā  paññā  catūsu
bhūmīsu    kusale    paññā    vipākadhammadhammā    paññā    tīsu    bhūmīsu
kiriyābyākate paññā neva vipākanavipākadhammadhammā paññā.
     [809]   Tīsu   bhūmīsu  vipāke  paññā  upādinnupādāniyā  paññā
tīsu  bhūmīsu  kusale  tīsu  bhūmīsu  kiriyābyākate  paññā anupādinnupādāniyā
paññā   catūsu   maggesu   catūsu   phalesu  paññā  anupādinnaanupādāniyā
paññā.
     [810]   Vitakkavicārasampayuttā   paññā   savitakkasavicārā  paññā
vitakkavippayuttā   vicārasampayuttā   paññā   avitakkavicāramattā   paññā
vitakkavicāravippayuttā paññā avitakkaavicārā paññā.
     [811]   Pītisampayuttā   paññā  pītisahagatā  paññā  sukhasampayuttā
Paññā      sukhasahagatā      paññā      upekkhāsampayuttā     paññā
upekkhāsahagatā paññā.
     [812]   Tīsu   bhūmīsu   kusale  paññā  ācayagāminī  paññā  catūsu
maggesu   paññā   apacayagāminī   paññā   catūsu   bhūmīsu   vipāke   tīsu
bhūmīsu kiriyābyākate paññā nevaācayagāminīnaapacayagāminī paññā.
     [813]   Catūsu   maggesu   tīsu   phalesu  paññā  sekkhā  paññā
upariṭṭhime   arahattaphale   paññā   asekkhā  paññā  tīsu  bhūmīsu  kusale
tīsu  bhūmīsu  vipāke  tīsu  bhūmīsu kiriyābyākate paññā nevasekkhānāsekkhā
paññā.
     [814]    Kāmāvacarakusalābyākate    paññā    parittā   paññā
rūpāvacarārūpāvacarakusalābyākate      paññā      mahaggatā      paññā
catūsu maggesu catūsu phalesu paññā appamāṇā paññā.
     [815]   Tattha   katamā   parittārammaṇā  paññā  paritte  dhamme
ārabbha   yā   uppajjati  paññā  pajānanā  .pe.  amoho  dhammavicayo
sammādiṭṭhi   ayaṃ   vuccati   parittārammaṇā   paññā   .   tattha  katamā
mahaggatārammaṇā   paññā   mahaggate   dhamme   ārabbha   yā  uppajjati
paññā    pajānanā    .pe.   amoho   dhammavicayo   sammādiṭṭhi   ayaṃ
vuccati   mahaggatārammaṇā   paññā   .   tattha  katamā  appamāṇārammaṇā
paññā    appamāṇe    dhamme    ārabbha    yā    uppajjati   paññā
pajānanā    .pe.    amoho   dhammavicayo   sammādiṭṭhi   ayaṃ   vuccati
Appamāṇārammaṇā paññā.
     [816]   Tattha   katamā  maggārammaṇā  paññā  ariyamaggaṃ  ārabbha
yā    uppajjati    paññā    pajānanā   .pe.   amoho   dhammavicayo
sammādiṭṭhi   ayaṃ   vuccati   maggārammaṇā   paññā   .   catūsu  maggesu
paññā   maggahetukā   paññā   .   tattha   katamā  maggādhipatinī  paññā
ariyamaggaṃ   adhipatiṃ   karitvā   yā   uppajjati  paññā  pajānanā  .pe.
Amoho dhammavicayo sammādiṭṭhi ayaṃ vuccati maggādhipatinī paññā.
     [817]   Catūsu   bhūmīsu   vipāke   paññā  siyā  uppannā  siyā
uppādinī    na   vattabbā   anuppannāti   catūsu   bhūmīsu   kusale   tīsu
bhūmīsu   kiriyābyākate   paññā   siyā   uppannā  siyā  anuppannā  na
vattabbā uppādinīti.
     [818]   Sabbāva   paññā   siyā  atītā  siyā  anāgatā  siyā
paccuppannā.
     [819]   Tattha   katamā   atītārammaṇā   paññā   atīte  dhamme
ārabbha   yā   uppajjati  paññā  pajānanā  .pe.  amoho  dhammavicayo
sammādiṭṭhi   ayaṃ   vuccati   atītārammaṇā   paññā   .   tattha   katamā
anāgatārammaṇā   paññā   anāgate   dhamme   ārabbha   yā  uppajjati
paññā    pajānanā    .pe.   amoho   dhammavicayo   sammādiṭṭhi   ayaṃ
vuccati   anāgatārammaṇā   paññā   .  tattha  katamā  paccuppannārammaṇā
paññā    paccuppanne    dhamme    ārabbha    yā   uppajjati   paññā
Pajānanā    .pe.    amoho   dhammavicayo   sammādiṭṭhi   ayaṃ   vuccati
paccuppannārammaṇā paññā.
     [820]   Sabbāva   paññā  siyā  ajjhattā  siyā  bahiddhā  siyā
ajjhattabahiddhā.
     [821]    Tattha    katamā   ajjhattārammaṇā   paññā   ajjhatte
dhamme   ārabbha   yā   uppajjati   paññā   pajānanā  .pe.  amoho
dhammavicayo    sammādiṭṭhi   ayaṃ   vuccati   ajjhattārammaṇā   paññā  .
Tattha   katamā   bahiddhārammaṇā   paññā   bahiddhā  dhamme  ārabbha  yā
uppajjati   paññā   pajānanā   .pe.   amoho  dhammavicayo  sammādiṭṭhi
ayaṃ   vuccati   bahiddhārammaṇā   paññā   .   tattha   katamā   ajjhatta-
bahiddhārammaṇā    paññā    ajjhattabahiddhā    dhamme    ārabbha   yā
uppajjati   paññā   pajānanā   .pe.   amoho  dhammavicayo  sammādiṭṭhi
ayaṃ vuccati ajjhattabahiddhārammaṇā paññā.
                  Evaṃ tividhena ñāṇavatthu.
     [822]   Tattha   katamaṃ   kammassakataṃ   ñāṇaṃ   atthi   dinnaṃ  atthi
yiṭṭhaṃ   atthi   hutaṃ   atthi   sukaṭadukkaṭānaṃ   kammānaṃ   phalavipāko  atthi
ayaṃ   loko   atthi   paro   loko   atthi  mātā  atthi  pitā  atthi
sattā    opapātikā    atthi    loke    samaṇabrāhmaṇā   sammaggatā
sammāpaṭipannā    ye   imañca   lokaṃ   parañca   lokaṃ   sayaṃ   abhiññā
sacchikatvā   pavedentīti   yā   evarūpā   paññā   pajānanā   .pe.
Amoho    dhammavicayo    sammādiṭṭhi   idaṃ   vuccati   kammassakataṃ   ñāṇaṃ
ṭhapetvā    saccānulomikaṃ   ñāṇaṃ   sabbāpi   sāsavā   kusalā   paññā
kammassakataṃ    ñāṇaṃ    .    tattha   katamaṃ   saccānulomikaṃ   ñāṇaṃ   rūpaṃ
aniccanti  vā  vedanā  aniccāti  vā  saññā  aniccāti  vā  saṅkhārā
aniccāti   vā   viññāṇaṃ   aniccanti   vā   yā   evarūpī  anulomikā
khanti    diṭṭhi   ruci   muti   pekkhā   dhammanijjhānakkhanti   idaṃ   vuccati
saccānulomikaṃ    ñāṇaṃ    .    catūsu   maggesu   paññā   maggasamaṅgissa
ñāṇaṃ. Catūsu phalesu paññā phalasamaṅgissa ñāṇaṃ.
     [823]   Maggasamaṅgissa   ñāṇaṃ  dukkhepetaṃ  ñāṇaṃ  dukkhasamudayepetaṃ
ñāṇaṃ    dukkhanirodhepetaṃ    ñāṇaṃ    dukkhanirodhagāminiyā    paṭipadāyapetaṃ
ñāṇaṃ   .   tattha   katamaṃ   dukkhe  ñāṇaṃ  dukkhaṃ  ārabbha  yā  uppajjati
paññā    pajānanā    .pe.   amoho   dhammavicayo   sammādiṭṭhi   idaṃ
vuccati   dukkhe   ñāṇaṃ   .   dukkhasamudayaṃ   ārabbha   .pe.  dukkhanirodhaṃ
ārabbha   .pe.   dukkhanirodhagāminiṃ   paṭipadaṃ   ārabbha   yā   uppajjati
paññā    pajānanā    .pe.   amoho   dhammavicayo   sammādiṭṭhi   idaṃ
vuccati dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ.
     [824]      Kāmāvacarakusalābyākate     paññā     kāmāvacarā
paññā     rūpāvacarakusalābyākate     paññā     rūpāvacarā     paññā
arūpāvacarakusalābyākate        paññā       arūpāvacarā       paññā
catūsu maggesu catūsu phalesu paññā apariyāpannā paññā.
     [825]   Tattha  katamaṃ  dhamme  ñāṇaṃ  catūsu  maggesu  catūsu  phalesu
paññā   dhamme   ñāṇaṃ   .   so   iminā   dhammena  ñātena  diṭṭhena
pattena   viditena   pariyogāḷhena   atītānāgate   nayaṃ  neti  ye  hi
keci   atītamaddhānaṃ   samaṇā   vā   brāhmaṇā   vā   dukkhaṃ  abbhaññiṃsu
dukkhasamudayaṃ     abbhaññiṃsu     dukkhanirodhaṃ    abbhaññiṃsu    dukkhanirodhagāminiṃ
paṭipadaṃ    abbhaññiṃsu    imaññeva    te    dukkhaṃ   abbhaññiṃsu   imaññeva
te    dukkhasamudayaṃ   abbhaññiṃsu   imaññeva   te   dukkhanirodhaṃ   abbhaññiṃsu
imaññeva   te   dukkhanirodhagāminiṃ   paṭipadaṃ   abbhaññiṃsu   ye   hi  keci
anāgatamaddhānaṃ   samaṇā   vā   brāhmaṇā   vā   dukkhaṃ   abhijānissanti
dukkhasamudayaṃ        abhijānissanti        dukkhanirodhaṃ       abhijānissanti
dukkhanirodhagāminiṃ    paṭipadaṃ    abhijānissanti    imaññeva    te    dukkhaṃ
abhijānissanti      imaññeva      te     dukkhasamudayaṃ     abhijānissanti
imaññeva     te     dukkhanirodhaṃ     abhijānissanti    imaññeva    te
dukkhanirodhagāminiṃ     paṭipadaṃ    abhijānissantīti    yā    tattha    paññā
pajānanā    .pe.    amoho   dhammavicayo   sammādiṭṭhi   idaṃ   vuccati
anvaye ñāṇaṃ.
     {825.1}  Tattha katamaṃ paricce ñāṇaṃ idha bhikkhu parasattānaṃ parapuggalānaṃ
cetasā  ceto  paricca  pajānāti sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti
vītarāgaṃ  vā  cittaṃ  vītarāgaṃ  cittanti  pajānāti  sadosaṃ  vā cittaṃ sadosaṃ
cittanti  pajānāti  vītadosaṃ  vā  cittaṃ  vītadosaṃ  cittanti pajānāti samohaṃ
vā  cittaṃ  samohaṃ  cittanti  pajānāti  vītamohaṃ  vā cittaṃ vītamohaṃ cittanti
Pajānāti   saṅkhittaṃ   vā   cittaṃ   saṅkhittaṃ  cittanti  pajānāti  vikkhittaṃ
vā   cittaṃ   vikkhittaṃ   cittanti  pajānāti  mahaggataṃ  vā  cittaṃ  mahaggataṃ
cittanti    pajānāti    amahaggataṃ    vā    cittaṃ   amahaggataṃ   cittanti
pajānāti   sauttaraṃ   vā   cittaṃ   sauttaraṃ  cittanti  pajānāti  anuttaraṃ
vā   cittaṃ   anuttaraṃ   cittanti  pajānāti  samāhitaṃ  vā  cittaṃ  samāhitaṃ
cittanti   pajānāti   asamāhitaṃ  vā  cittaṃ  asamāhitaṃ  cittanti  pajānāti
vimuttaṃ   vā   cittaṃ   vimuttaṃ   cittanti   pajānāti  avimuttaṃ  vā  cittaṃ
avimuttaṃ   cittanti   pajānātīti   yā   tattha   paññā  pajānanā  .pe.
Amoho   dhammavicayo   sammādiṭṭhi   idaṃ   vuccati   paricce   ñāṇaṃ  .
Ṭhapetvā   dhamme   ñāṇaṃ   anvaye   ñāṇaṃ   paricce   ñāṇaṃ  avasesā
paññā sammatiñāṇaṃ.
     [826]  Tattha  katamā paññā ācayāya no apacayāya kāmāvacarakusale
paññā   ācayāya   no  apacayāya  .  catūsu  maggesu  paññā  apacayāya
no    ācayāya    .    rūpāvacarārūpāvacarakusale    paññā   ācayāya
ceva apacayāya ca. Avasesā paññā neva ācayāya no apacayāya.
     [827]   Tattha   katamā  paññā  nibbidāya  no  paṭivedhāya  yāya
paññāya   kāmesu   vītarāgo   hoti   na  ca  abhiññāyo  paṭivijjhati  na
ca   saccāni   ayaṃ   vuccati   paññā   nibbidāya   no   paṭivedhāya .
Sveva   paññāya   kāmesu   vītarāgo   samāno   abhiññāyo  paṭivijjhati
na   ca   saccāni   ayaṃ   vuccati  paññā  paṭivedhāya  no  nibbidāya .
Catūsu   maggesu   paññā   nibbidāya  ceva  paṭivedhāya  ca  .  avasesā
paññā neva nibbidāya no paṭivedhāya.
     [828]   Tattha   katamā   hānabhāginī   paññā   paṭhamassa  jhānassa
lābhiṃ   kāmasahagatā   saññāmanasikārā   samudācaranti   hānabhāginī  paññā
tadanudhammatā    sati    santiṭṭhati    ṭhitibhāginī    paññā   avitakkasahagatā
saññāmanasikārā    samudācaranti    visesabhāginī   paññā   nibbidāsahagatā
saññāmanasikārā samudācaranti virāgūpasañhitā nibbedhabhāginī paññā.
     {828.1}  Dutiyassa  jhānassa  lābhiṃ  vitakkasahagatā  saññāmanasikārā
samudācaranti   hānabhāginī   paññā  tadanudhammatā  sati  santiṭṭhati  ṭhitibhāginī
paññā    upekkhāsahagatā   saññāmanasikārā   samudācaranti   visesabhāginī
paññā   nibbidāsahagatā   saññāmanasikārā   samudācaranti   virāgūpasañhitā
nibbedhabhāginī paññā.
     {828.2}   Tatiyassa   jhānassa  lābhiṃ  pītisahagatā  saññāmanasikārā
samudācaranti   hānabhāginī   paññā  tadanudhammatā  sati  santiṭṭhati  ṭhitibhāginī
paññā   adukkhamasukhasahagatā   saññāmanasikārā   samudācaranti   visesabhāginī
paññā   nibbidāsahagatā   saññāmanasikārā   samudācaranti   virāgūpasañhitā
nibbedhabhāginī paññā.
     {828.3}    Catutthassa    jhānassa   lābhiṃ   sukhasahagatā   saññā-
manasikārā     samudācaranti     hānabhāginī     paññā     tadanudhammatā
sati     santiṭṭhati     ṭhitibhāginī     paññā    ākāsānañcāyatanasahagatā
saññāmanasikārā     samudācaranti     visesabhāginī    paññā    nibbidā-
sahagatā       saññāmanasikārā       samudācaranti      virāgūpasañhitā
Nibbedhabhāginī paññā
     {828.4}     .    ākāsānañcāyatanassa    lābhiṃ    rūpasahagatā
saññāmanasikārā     samudācaranti    hānabhāginī    paññā    tadanudhammatā
sati      santiṭṭhati     ṭhitibhāginī     paññā     viññānañcāyatanasahagatā
saññāmanasikārā     samudācaranti     visesabhāginī    paññā    nibbidā-
sahagatā       saññāmanasikārā       samudācaranti      virāgūpasañhitā
nibbedhabhāginī paññā.
     {828.5}   Viññāṇañcāyatanassa   lābhiṃ   ākāsānañcāyatanasahagatā
saññāmanasikārā     samudācaranti    hānabhāginī    paññā    tadanudhammatā
sati      santiṭṭhati     ṭhitibhāginī     paññā     ākiñcaññāyatanasahagatā
saññāmanasikārā     samudācaranti     visesabhāginī    paññā    nibbidā-
sahagatā       saññāmanasikārā       samudācaranti      virāgūpasañhitā
nibbedhabhāginī paññā.
     {828.6}    Ākiñcaññāyatanassa    lābhiṃ   viññāṇañcāyatanasahagatā
saññāmanasikārā     samudācaranti    hānabhāginī    paññā    tadanudhammatā
sati    santiṭṭhati    ṭhitibhāginī    paññā    nevasaññānāsaññāyatanasahagatā
saññāmanasikārā     samudācaranti     visesabhāginī    paññā    nibbidā-
sahagatā       saññāmanasikārā       samudācaranti      virāgūpasañhitā
nibbedhabhāginī paññā.
     [829]    Tattha   katamā   catasso   paṭisambhidā   atthapaṭisambhidā
dhammapaṭisambhidā      niruttipaṭisambhidā      paṭibhāṇapaṭisambhidā      atthe
ñāṇaṃ     atthapaṭisambhidā     dhamme    ñāṇaṃ    dhammapaṭisambhidā    tatra
dhammaniruttābhilāpe     ñāṇaṃ     niruttipaṭisambhidā     ñāṇesu     ñāṇaṃ
Paṭibhāṇapaṭisambhidā. Imā catasso paṭisambhidā.
     [830]    Tattha   katamā   catasso   paṭipadā   dukkhā   paṭipadā
dandhābhiññā     paññā     dukkhā    paṭipadā    khippābhiññā    paññā
sukhā    paṭipadā   dandhābhiññā   paññā   sukhā   paṭipadā   khippābhiññā
paññā    .   tattha   katamā   dukkhā   paṭipadā   dandhābhiññā   paññā
kicchena   kasirena   samādhiṃ  uppādentassa  dandhaṃ  taṇṭhānaṃ  abhijānantassa
yā    uppajjati    paññā    pajānanā   .pe.   amoho   dhammavicayo
sammādiṭṭhi ayaṃ vuccati dukkhā paṭipadā dandhābhiññā paññā.
     {830.1}  Tattha  katamā  dukkhā paṭipadā khippābhiññā paññā kicchena
kasirena   samādhiṃ   uppādentassa   khippaṃ   taṇṭhānaṃ   abhijānantassa  yā
uppajjati   paññā   pajānanā   .pe.   amoho  dhammavicayo  sammādiṭṭhi
ayaṃ   vuccati   dukkhā   paṭipadā   khippābhiññā  paññā  .  tattha  katamā
sukhā    paṭipadā   dandhābhiññā   paññā   akicchena   akasirena   samādhiṃ
uppādentassa   dandhaṃ   taṇṭhānaṃ   abhijānantassa   yā  uppajjati  paññā
pajānanā    .pe.    amoho   dhammavicayo   sammādiṭṭhi   ayaṃ   vuccati
sukhā   paṭipadā   dandhābhiññā   paññā  .  tattha  katamā  sukhā  paṭipadā
khippābhiññā    paññā    akicchena   akasirena   samādhiṃ   uppādentassa
khippaṃ    taṇṭhānaṃ    abhijānantassa   yā   uppajjati   paññā   pajānanā
.pe.   amoho   dhammavicayo   sammādiṭṭhi   ayaṃ  vuccati  sukhā  paṭipadā
khippābhiññā paññā. Imā catasso paṭipadā.
     [831]    Tattha    katamāni    cattāri    ārammaṇāni   parittā
parittārammaṇā     paññā     parittā     appamāṇārammaṇā     paññā
appamāṇā    parittārammaṇā    paññā    appamāṇā   appamāṇārammaṇā
paññā   .   tattha   katamā   parittā  parittārammaṇā  paññā  samādhissa
na   nikāmalābhissa   ārammaṇaṃ   thokaṃ   pharantassa  yā  uppajjati  paññā
pajānanā   .pe.  amoho  dhammavicayo  sammādiṭṭhi  ayaṃ  vuccati  parittā
parittārammaṇā   paññā   .   tattha   katamā  parittā  appamāṇārammaṇā
paññā    samādhissa    na   nikāmalābhissa   ārammaṇaṃ   vipulaṃ   pharantassa
yā    uppajjati    paññā    pajānanā   .pe.   amoho   dhammavicayo
sammādiṭṭhi    ayaṃ    vuccati   parittā   appamāṇārammaṇā   paññā  .
Tattha     katamā    appamāṇā    parittārammaṇā    paññā    samādhissa
nikāmalābhissa    ārammaṇaṃ   thokaṃ   pharantassa   yā   uppajjati   paññā
pajānanā    .pe.    amoho   dhammavicayo   sammādiṭṭhi   ayaṃ   vuccati
appamāṇā    parittārammaṇā   paññā   .   tattha   katamā   appamāṇā
appamāṇārammaṇā     paññā     samādhissa    nikāmalābhissa    ārammaṇaṃ
vipulaṃ   pharantassa   yā   uppajjati   paññā   pajānanā  .pe.  amoho
dhammavicayo    sammādiṭṭhi   ayaṃ   vuccati   appamāṇā   appamāṇārammaṇā
paññā. Imāni cattāri ārammaṇāni.
     [832]  Maggasamaṅgissa ñāṇaṃ jarāmaraṇepetaṃ ñāṇaṃ jarāmaraṇasamudayepetaṃ
ñāṇaṃ       jarāmaraṇanirodhepetaṃ      ñāṇaṃ      jarāmaraṇanirodhagāminiyā
Paṭipadāyapetaṃ   ñāṇaṃ   .   tattha   katamaṃ   jarāmaraṇe   ñāṇaṃ  jarāmaraṇaṃ
ārabbha   yā   uppajjati  paññā  pajānanā  .pe.  amoho  dhammavicayo
sammādiṭṭhi   idaṃ   vuccati  jarāmaraṇe  ñāṇaṃ  .  jarāmaraṇasamudayaṃ  ārabbha
.pe.     jarāmaraṇanirodhaṃ     ārabbha    .pe.    jarāmaraṇanirodhagāminiṃ
paṭipadaṃ   ārabbha   yā   uppajjati   paññā   pajānanā  .pe.  amoho
dhammavicayo     sammādiṭṭhi     idaṃ     vuccati    jarāmaraṇanirodhagāminiyā
paṭipadāya   ñāṇaṃ   .   maggasamaṅgissa   ñāṇaṃ  jātiyāpetaṃ  ñāṇaṃ  .pe.
Bhavepetaṃ   ñāṇaṃ   .pe.   upādānepetaṃ   ñāṇaṃ   .pe.  taṇhāyapetaṃ
ñāṇaṃ   .pe.   vedanāyapetaṃ   ñāṇaṃ   .pe.  phassepetaṃ  ñāṇaṃ  .pe.
Saḷāyatanepetaṃ   ñāṇaṃ  .pe.  nāmarūpepetaṃ  ñāṇaṃ  .pe.  viññāṇepetaṃ
ñāṇaṃ    .pe.    saṅkhāresupetaṃ    ñāṇaṃ    saṅkhārasamudayepetaṃ   ñāṇaṃ
saṅkhāranirodhepetaṃ     ñāṇaṃ     saṅkhāranirodhagāminiyā     paṭipadāyapetaṃ
ñāṇaṃ  .  tattha  katamaṃ  saṅkhāresu  ñāṇaṃ  saṅkhāre  ārabbha yā uppajjati
paññā    pajānanā    .pe.   amoho   dhammavicayo   sammādiṭṭhi   idaṃ
vuccati  saṅkhāresu  ñāṇaṃ  .  saṅkhārasamudayaṃ  ārabbha  .pe. Saṅkhāranirodhaṃ
ārabbha   .pe.   saṅkhāranirodhagāminiṃ   paṭipadaṃ   ārabbha  yā  uppajjati
paññā    pajānanā    .pe.   amoho   dhammavicayo   sammādiṭṭhi   idaṃ
vuccati saṅkhāranirodhagāminiyā paṭipadāya ñāṇaṃ.
                 Evaṃ catubbidhena ñāṇavatthu.
     [833]    Tattha   katamo   pañcaṅgiko   sammāsamādhi   pītipharaṇatā
sukhapharaṇatā    cetopharaṇatā    ālokapharaṇatā    paccavekkhaṇānimittaṃ  .
Dvīsu   jhānesu   paññā   pītipharaṇatā   tīsu  jhānesu  paññā  sukhapharaṇatā
paracitte    ñāṇaṃ    cetopharaṇatā   dibbacakkhu   ālokapharaṇatā   tamhā
tamhā   samādhimhā   vuṭṭhitassa  paccavekkhaṇāñāṇaṃ  paccavekkhaṇānimittaṃ .
Ayaṃ vuccati pañcaṅgiko sammāsamādhi.
     [834]   Tattha   katamo   pañcañāṇiko   sammāsamādhi  ayaṃ  samādhi
paccuppannasukho   ceva   āyatiṃ   ca   sukhavipākoti   paccattaññeva  ñāṇaṃ
uppajjati    ayaṃ    samādhi   ariyo   nirāmisoti   paccattaññeva   ñāṇaṃ
uppajjati    ayaṃ    samādhi    akāpurisasevitoti    paccattaññeva   ñāṇaṃ
uppajjati     ayaṃ     samādhi     santo    paṇīto    paṭippassaddhiladdho
ekodibhāvādhigato   na  ca  sasaṅkhāranigayhavāritavatoti  1-  paccattaññeva
ñāṇaṃ  uppajjati  so  kho  panāhaṃ  imaṃ  samādhiṃ  satova samāpajjāmiṃ satova
vuṭṭhahāmīti    paccattaññeva    ñāṇaṃ    uppajjati    ayaṃ    pañcañāṇiko
sammāsamādhi.
                 Evaṃ pañcavidhena ñāṇavatthu.



             The Pali Tipitaka in Roman Character Volume 35 page 430-452. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=801&items=34              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=801&items=34&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=801&items=34              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=801&items=34              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=801              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=10166              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=10166              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :