ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [804]   Tattha   katamā   cintāmayā   paññā   yogavihitesu  vā
kammāyatanesu    yogavihitesu    vā   sippāyatanesu   yogavihitesu   vā
vijjaṭṭhānesu   kammassakataṃ   vā  saccānulomikaṃ  vā  rūpaṃ  aniccanti  vā
vedanā   aniccāti   vā   saññā   aniccāti  vā  saṅkhārā  aniccāti
vā   viññāṇaṃ   aniccanti   vā   yaṃ   evarūpiṃ   anulomikaṃ  khantiṃ  diṭṭhiṃ
ruciṃ   mutiṃ   pekkhaṃ   dhammanijjhānakkhantiṃ   parato  assutvā  paṭilabhati  ayaṃ
vuccati    cintāmayā    paññā   .   tattha   katamā   sutamayā   paññā
yogavihitesu    vā    kammāyatanesu   yogavihitesu   vā   sippāyatanesu
yogavihitesu  vā  vijjaṭṭhānesu  kammassakataṃ  vā  saccānulomikaṃ  vā  rūpaṃ
aniccanti  vā  vedanā  aniccāti  vā  saññā  aniccāti  vā  saṅkhārā
aniccāti   vā   viññāṇaṃ   aniccanti  vā  yaṃ  evarūpiṃ  anulomikaṃ  khantiṃ
diṭṭhiṃ   ruciṃ   mutiṃ   pekkhaṃ   dhammanijjhānakkhantiṃ   parato  sutvā  paṭilabhati
ayaṃ    vuccati   sutamayā   paññā   .   sabbāpi   samāpannassa   paññā
Bhāvanāmayā paññā.
     [805]  Tattha  katamā  dānamayā  paññā  dānaṃ ārabbha dānādhigaccha
gaccha   yā   uppajjati   paññā   pajānanā  .pe.  amoho  dhammavicayo
sammādiṭṭhi    ayaṃ    vuccati    dānamayā   paññā   .   tattha   katamā
sīlamayā   paññā   sīlaṃ   ārabbha   sīlādhigaccha   yā   uppajjati  paññā
pajānanā    .pe.    amoho   dhammavicayo   sammādiṭṭhi   ayaṃ   vuccati
sīlamayā    paññā    .   sabbāpi   samāpannassa   paññā   bhāvanāmayā
paññā.
     [806]   Tattha   katamā   adhisīle   paññā  pātimokkhasaṃvarasaṃvutassa
yā  uppajjati  paññā  pajānanā  .pe.  amoho  dhammavicayo  sammādiṭṭhi
ayaṃ   vuccati   adhisīle   paññā   .   tattha   katamā  adhicitte  paññā
rūpāvacaraarūpāvacarasamāpattiṃ      samāpajjantassa      yā      uppajjati
paññā     pajānanā     .pe.    amoho    dhammavicayo    sammādiṭṭhi
ayaṃ   vuccati   adhicitte   paññā   .  tattha  katamā  adhipaññāya  paññā
catūsu    maggesu    catūsu   phalesu   paññā   ayaṃ   vuccati   adhipaññāya
paññā.
     [807]   Tattha   katamaṃ   āyakosallaṃ   ime  dhamme  manasikaroto
anuppannā   ceva   akusalā   dhammā   na   uppajjanti   uppannā   ca
akusalā   dhammā   pahīyanti   ime   vā   panime   dhamme  manasikaroto
anuppannā   ceva   kusalā   dhammā   uppajjanti   uppannā  ca  kusalā
Dhammā   bhiyyobhāvāya   vepullāya   bhāvanāya   pāripūriyā   saṃvattantīti
yā   tattha   paññā   pajānanā  .pe.  amoho  dhammavicayo  sammādiṭṭhi
idaṃ   vuccati   āyakosallaṃ  .  tattha  katamaṃ  apāyakosallaṃ  ime  dhamme
manasikaroto   anuppannā  ceva  kusalā  dhammā  na  uppajjanti  uppannā
ca   kusalā   dhammā   nirujjhanti  ime  vā  panime  dhamme  manasikaroto
anuppannā   ceva   akusalā   dhammā  uppajjanti  uppannā  ca  akusalā
dhammā    bhiyyobhāvāya   vepullāya   saṃvattantīti   yā   tattha   paññā
pajānanā    .pe.    amoho   dhammavicayo   sammādiṭṭhi   idaṃ   vuccati
apāyakosallaṃ. Sabbāpi tatrupāyā paññā upāyakosallaṃ.
     [808]   Catūsu   bhūmīsu   vipāke   paññā  vipākā  paññā  catūsu
bhūmīsu    kusale    paññā    vipākadhammadhammā    paññā    tīsu    bhūmīsu
kiriyābyākate paññā neva vipākanavipākadhammadhammā paññā.
     [809]   Tīsu   bhūmīsu  vipāke  paññā  upādinnupādāniyā  paññā
tīsu  bhūmīsu  kusale  tīsu  bhūmīsu  kiriyābyākate  paññā anupādinnupādāniyā
paññā   catūsu   maggesu   catūsu   phalesu  paññā  anupādinnaanupādāniyā
paññā.
     [810]   Vitakkavicārasampayuttā   paññā   savitakkasavicārā  paññā
vitakkavippayuttā   vicārasampayuttā   paññā   avitakkavicāramattā   paññā
vitakkavicāravippayuttā paññā avitakkaavicārā paññā.
     [811]   Pītisampayuttā   paññā  pītisahagatā  paññā  sukhasampayuttā
Paññā      sukhasahagatā      paññā      upekkhāsampayuttā     paññā
upekkhāsahagatā paññā.
     [812]   Tīsu   bhūmīsu   kusale  paññā  ācayagāminī  paññā  catūsu
maggesu   paññā   apacayagāminī   paññā   catūsu   bhūmīsu   vipāke   tīsu
bhūmīsu kiriyābyākate paññā nevaācayagāminīnaapacayagāminī paññā.
     [813]   Catūsu   maggesu   tīsu   phalesu  paññā  sekkhā  paññā
upariṭṭhime   arahattaphale   paññā   asekkhā  paññā  tīsu  bhūmīsu  kusale
tīsu  bhūmīsu  vipāke  tīsu  bhūmīsu kiriyābyākate paññā nevasekkhānāsekkhā
paññā.
     [814]    Kāmāvacarakusalābyākate    paññā    parittā   paññā
rūpāvacarārūpāvacarakusalābyākate      paññā      mahaggatā      paññā
catūsu maggesu catūsu phalesu paññā appamāṇā paññā.
     [815]   Tattha   katamā   parittārammaṇā  paññā  paritte  dhamme
ārabbha   yā   uppajjati  paññā  pajānanā  .pe.  amoho  dhammavicayo
sammādiṭṭhi   ayaṃ   vuccati   parittārammaṇā   paññā   .   tattha  katamā
mahaggatārammaṇā   paññā   mahaggate   dhamme   ārabbha   yā  uppajjati
paññā    pajānanā    .pe.   amoho   dhammavicayo   sammādiṭṭhi   ayaṃ
vuccati   mahaggatārammaṇā   paññā   .   tattha  katamā  appamāṇārammaṇā
paññā    appamāṇe    dhamme    ārabbha    yā    uppajjati   paññā
pajānanā    .pe.    amoho   dhammavicayo   sammādiṭṭhi   ayaṃ   vuccati
Appamāṇārammaṇā paññā.
     [816]   Tattha   katamā  maggārammaṇā  paññā  ariyamaggaṃ  ārabbha
yā    uppajjati    paññā    pajānanā   .pe.   amoho   dhammavicayo
sammādiṭṭhi   ayaṃ   vuccati   maggārammaṇā   paññā   .   catūsu  maggesu
paññā   maggahetukā   paññā   .   tattha   katamā  maggādhipatinī  paññā
ariyamaggaṃ   adhipatiṃ   karitvā   yā   uppajjati  paññā  pajānanā  .pe.
Amoho dhammavicayo sammādiṭṭhi ayaṃ vuccati maggādhipatinī paññā.
     [817]   Catūsu   bhūmīsu   vipāke   paññā  siyā  uppannā  siyā
uppādinī    na   vattabbā   anuppannāti   catūsu   bhūmīsu   kusale   tīsu
bhūmīsu   kiriyābyākate   paññā   siyā   uppannā  siyā  anuppannā  na
vattabbā uppādinīti.
     [818]   Sabbāva   paññā   siyā  atītā  siyā  anāgatā  siyā
paccuppannā.
     [819]   Tattha   katamā   atītārammaṇā   paññā   atīte  dhamme
ārabbha   yā   uppajjati  paññā  pajānanā  .pe.  amoho  dhammavicayo
sammādiṭṭhi   ayaṃ   vuccati   atītārammaṇā   paññā   .   tattha   katamā
anāgatārammaṇā   paññā   anāgate   dhamme   ārabbha   yā  uppajjati
paññā    pajānanā    .pe.   amoho   dhammavicayo   sammādiṭṭhi   ayaṃ
vuccati   anāgatārammaṇā   paññā   .  tattha  katamā  paccuppannārammaṇā
paññā    paccuppanne    dhamme    ārabbha    yā   uppajjati   paññā
Pajānanā    .pe.    amoho   dhammavicayo   sammādiṭṭhi   ayaṃ   vuccati
paccuppannārammaṇā paññā.
     [820]   Sabbāva   paññā  siyā  ajjhattā  siyā  bahiddhā  siyā
ajjhattabahiddhā.
     [821]    Tattha    katamā   ajjhattārammaṇā   paññā   ajjhatte
dhamme   ārabbha   yā   uppajjati   paññā   pajānanā  .pe.  amoho
dhammavicayo    sammādiṭṭhi   ayaṃ   vuccati   ajjhattārammaṇā   paññā  .
Tattha   katamā   bahiddhārammaṇā   paññā   bahiddhā  dhamme  ārabbha  yā
uppajjati   paññā   pajānanā   .pe.   amoho  dhammavicayo  sammādiṭṭhi
ayaṃ   vuccati   bahiddhārammaṇā   paññā   .   tattha   katamā   ajjhatta-
bahiddhārammaṇā    paññā    ajjhattabahiddhā    dhamme    ārabbha   yā
uppajjati   paññā   pajānanā   .pe.   amoho  dhammavicayo  sammādiṭṭhi
ayaṃ vuccati ajjhattabahiddhārammaṇā paññā.
                  Evaṃ tividhena ñāṇavatthu.



             The Pali Tipitaka in Roman Character Volume 35 page 438-443. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=804&items=18              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=804&items=18&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=804&items=18              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=804&items=18              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=804              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=10166              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=10166              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :