ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [991]   Tattha   katamāni  cha  vivādamūlāni  kodho  makkho  issā
sātheyyaṃ pāpicchatā sandiṭṭhiparāmāsitā imāni cha vivādamūlāni.
     [992]  Tattha  katame  cha  chandarāgā  gehasitā  dhammā manāpikesu
rūpesu  gehasito  rāgo  sārāgo  .pe.  cittassa  sārāgo manāpikesu
saddesu    .pe.   manāpikesu   gandhesu   .pe.   manāpikesu   rasesu
.pe.   manāpikesu   phoṭṭhabbesu  .pe.  manāpikesu  dhammesu  gehasito

--------------------------------------------------------------------------------------------- page514.

Rāgo sārāgo .pe. cittassa sārāgo ime cha chandarāgā gehasitā dhammā. [993] Tattha katamāni cha virodhavatthūni amanāpikesu rūpesu cittassa āghāto paṭighāto .pe. caṇḍikkaṃ assuropo anattamanatā cittassa amanāpikesu saddesu .pe. amanāpikesu gandhesu .pe. Amanāpikesu rasesu .pe. amanāpikesu phoṭṭhabbesu .pe. Amanāpikesu dhammesu cittassa āghāto paṭighāto .pe. caṇḍikkaṃ assuropo anattamanatā cittassa imāni cha virodhavatthūni. [994] Tattha katame cha taṇhākāyā rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā ime cha taṇhākāyā. [995] Tattha katame cha agāravā satthari agāravo viharati appaṭisso dhamme .pe. saṅghe .pe. sikkhāya .pe. appamāde .pe. Paṭisanthāre agāravo viharati appaṭisso ime cha agāravā. [996] Tattha katame cha parihāniyā dhammā kammārāmatā bhassārāmatā niddārāmatā saṅgaṇikārāmatā saṃsaggārāmatā papañcārāmatā ime cha parihāniyā dhammā. [997] Tattha katame aparepi cha parihāniyā dhammā kammārāmatā bhassārāmatā niddārāmatā saṅgaṇikārāmatā dovacassatā pāpamittatā ime cha parihāniyā dhammā.

--------------------------------------------------------------------------------------------- page515.

[998] Tattha katame cha somanassupavicārā cakkhunā rūpaṃ disvā somanassaṭṭhāniyaṃ rūpaṃ upavicarati sotena saddaṃ sutvā .pe. Ghānena gandhaṃ ghāyitvā .pe. jivhāya rasaṃ sāyitvā .pe. Kāyena phoṭṭhabbaṃ phusitvā .pe. manasā dhammaṃ viññāya somanassaṭṭhāniyaṃ dhammaṃ upavicarati ime cha somanassupavicārā. [999] Tattha katame cha domanassupavicārā cakkhunā rūpaṃ disvā domanassaṭṭhāniyaṃ rūpaṃ upavicarati sotena saddaṃ sutvā .pe. Ghānena gandhaṃ ghāyitvā .pe. jivhāya rasaṃ sāyitvā .pe. Kāyena phoṭṭhabbaṃ phusitvā .pe. manasā dhammaṃ viññāya domanassaṭṭhāniyaṃ dhammaṃ upavicarati ime cha domanassupavicārā. [1000] Tattha katame cha upekkhūpavicārā cakkhunā rūpaṃ disvā upekkhaṭṭhāniyaṃ rūpaṃ upavicarati sotena saddaṃ sutvā .pe. ghānena gandhaṃ ghāyitvā .pe. jivhāya rasaṃ sāyitvā .pe. kāyena phoṭṭhabbaṃ phusitvā .pe. manasā dhammaṃ viññāya upekkhaṭṭhāniyaṃ dhammaṃ upavicarati ime cha upekkhūpavicārā. [1001] Tattha katamāni cha gehasitāni somanassāni manāpikesu rūpesu gehasitaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā manāpikesu saddesu .pe. manāpikesu gandhesu .pe. manāpikesu rasesu .pe. Manāpikesu phoṭṭhabbesu .pe. manāpikesu dhammesu gehasitaṃ cetasikaṃ sātaṃ cetasikaṃ

--------------------------------------------------------------------------------------------- page516.

Sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā imāni cha gehasitāni somanassāni. [1002] Tattha katamāni cha gehasitāni domanassāni amanāpikesu rūpesu gehasitaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ cetosamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ cetosamphassajā asātā dukkhā vedanā amanāpikesu saddesu .pe. amanāpikesu gandhesu .pe. amanāpikesu rasesu .pe. amanāpikesu phoṭṭhabbesu .pe. amanāpikesu dhammesu gehasitaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ cetosamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ cetosamphassajā asātā dukkhā vedanā imāni cha gehasitāni domanassāni. [1003] Tattha katamā cha gehasitā upekkhā upekkhaṭṭhānikesu rūpesu gehasitaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā upekkhaṭṭhānikesu saddesu .pe. upekkhaṭṭhānikesu gandhesu .pe. upekkhaṭṭhānikesu rasesu .pe. upekkhaṭṭhānikesu phoṭṭhabbesu .pe. upekkhaṭṭhānikesu dhammesu gehasitaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā imā cha gehasitā upekkhā. [1004] Tattha katamā cha diṭṭhiyo atthi me attāti vā assa saccato thetato diṭṭhi uppajjati natthi me attāti vā

--------------------------------------------------------------------------------------------- page517.

Assa saccato thetato diṭṭhi uppajjati attanā attānaṃ sañjānāmīti vā assa saccato thetato diṭṭhi uppajjati attanā anattānaṃ sañjānāmīti vā assa saccato thetato diṭṭhi uppajjati anattanā attānaṃ sañjānāmīti vā assa saccato thetato diṭṭhi uppajjati so me ayaṃ attā vado vedeyyo tatra tatra dīgharattaṃ kalyāṇapāpakānaṃ dhammānaṃ vipākaṃ paccanubhoti na so jāto nāhosi na so jāto na bhavissati nicco dhuvo sassato avipariṇāmadhammoti vā assa saccato thetato diṭṭhi uppajjati imā cha diṭṭhiyo. Chakkaṃ.


             The Pali Tipitaka in Roman Character Volume 35 page 513-517. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=991&items=14&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=991&items=14&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=991&items=14&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=991&items=14&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=991              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=12910              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=12910              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :