ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 36 : PALI ROMAN Abhidhamma Pitaka Vol 3 : Abhi. Dhātukathādhātukathā-Puggalapaññatti
                 Saṅgahitenaasaṅgahitapadaniddeso
     [167]  Cakkhvāyatanena  ye  dhammā  .pe.  phoṭṭhabbāyatanena  ye
dhammā   cakkhudhātuyā   ye  dhammā  .pe.  phoṭṭhabbadhātuyā  ye  dhammā
khandhasaṅgahena    saṅgahitā   āyatanasaṅgahena   asaṅgahitā   dhātusaṅgahena
asaṅgahitā   te   dhammā   katīhi   khandhehi  katīhāyatanehi  katīhi  dhātūhi
asaṅgahitā   te   dhammā   catūhi  khandhehi  dvīhāyatanehi  aṭṭhahi  dhātūhi
asaṅgahitā.
     [168]    Cakkhuviññāṇadhātuyā    ye   dhammā   sotaviññāṇadhātuyā
ye    dhammā   ghānaviññāṇadhātuyā   ye   dhammā   jivhāviññāṇadhātuyā
ye     dhammā     kāyaviññāṇadhātuyā    ye    dhammā    manodhātuyā
ye   dhammā   manoviññāṇadhātuyā   ye  dhammā  khandhasaṅgahena  saṅgahitā
Āyatanasaṅgahena   asaṅgahitā   dhātusaṅgahena   asaṅgahitā   te   dhammā
catūhi khandhehi ekādasahāyatanehi dvādasahi dhātūhi asaṅgahitā.
     [169]   Cakkhundriyena   ye   dhammā   sotindriyena  ye  dhammā
ghānindriyena   ye   dhammā   jivhindriyena   ye  dhammā  kāyindriyena
ye   dhammā   itthindriyena   ye   dhammā   purisindriyena  ye  dhammā
khandhasaṅgahena    saṅgahitā   āyatanasaṅgahena   asaṅgahitā   dhātusaṅgahena
asaṅgahitā   te   dhammā   catūhi  khandhehi  dvīhāyatanehi  aṭṭhahi  dhātūhi
asaṅgahitā.
     [170]   Asaññābhavena  ye  dhammā  ekavokārabhavena  ye  dhammā
khandhasaṅgahena    saṅgahitā   āyatanasaṅgahena   asaṅgahitā   dhātusaṅgahena
asaṅgahitā   te   dhammā   catūhi   khandhehi   tīhāyatanehi  navahi  dhātūhi
asaṅgahitā.
     [171]   Paridevena   ye   dhammā   sanidassanasappaṭighehi   dhammehi
ye    dhammā   khandhasaṅgahena   saṅgahitā   āyatanasaṅgahena   asaṅgahitā
dhātusaṅgahena   asaṅgahitā   te   dhammā   catūhi  khandhehi  dvīhāyatanehi
aṭṭhahi dhātūhi asaṅgahitā.
     [172]   Anidassanasappaṭighehi   dhammehi   ye  dhammā  khandhasaṅgahena
saṅgahitā   āyatanasaṅgahena   asaṅgahitā   dhātusaṅgahena  asaṅgahitā  te
dhammā catūhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
     [173]  Sanidassanehi  dhammehi  ye  dhammā  khandhasaṅgahena  saṅgahitā
Āyatanasaṅgahena   asaṅgahitā   dhātusaṅgahena   asaṅgahitā   te   dhammā
catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi asaṅgahitā.
     [174]   Sappaṭighehi   dhammehi   ye   dhammā  upādādhammehi  ye
dhammā  khandhasaṅgahena  saṅgahitā  āyatanasaṅgahena  asaṅgahitā dhātusaṅgahena
asaṅgahitā   te   dhammā   katīhi   khandhehi  katīhāyatanehi  katīhi  dhātūhi
asaṅgahitā   te   dhammā   catūhi  khandhehi  ekādasahāyatanehi  sattarasahi
dhātūhi asaṅgahitā.
Dasāyatanā   sattarasa  dhātuyo  sattindriyā  asaññābhavo  ekavokārabhavo
paridevo sanidassanasappaṭighaṃ anidassanaṃ punareva sappaṭighaṃ upādāti.
               Saṅgahitenaasaṅgahitapadaniddeso niṭṭhito.
                     -------------



             The Pali Tipitaka in Roman Character Volume 36 page 33-35. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=36&item=167&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=36&item=167&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=36&item=167&items=8              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=36&item=167&items=8              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=36&i=167              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=170              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=170              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :