ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 36 : PALI ROMAN Abhidhamma Pitaka Vol 3 : Abhi. Dhātukathādhātukathā-Puggalapaññatti
     [188]   Itthindriyena   ye   dhammā   purisindriyena  ye  dhammā
sukhindriyena   ye   dhammā  dukkhindriyena  ye  dhammā  somanassindriyena
ye   dhammā   domanassindriyena   ye   dhammā   upekkhindriyena   ye
dhammā  saddhindriyena  ye  dhammā  viriyindriyena  ye  dhammā satindriyena
ye    dhammā    samādhindriyena    ye    dhammā   paññindriyena   ye
dhammā     anaññātaññassāmītindriyena     ye    dhammā    aññindriyena
ye dhammā aññātāvindriyena ye dhammā
     {188.1}  avijjāya ye dhammā avijjāpaccayā saṅkhārena ye dhammā
saḷāyatanapaccayā  phassena  ye  dhammā  vedanāpaccayā  taṇhāya ye dhammā
taṇhāpaccayā   upādānena   ye   dhammā   upādānapaccayā  kammabhavena
ye  dhammā  sokena  ye  dhammā paridevena ye dhammā dukkhena ye dhammā
domanassena ye dhammā upāyāsena ye dhammā
     {188.2}  satipaṭṭhānena  ye  dhammā  sammappadhānena  ye  dhammā
appamaññāya   ye   dhammā   pañcahi   indriyehi   ye   dhammā  pañcahi
balehi  ye  dhammā  sattahi  bojjhaṅgehi  ye  dhammā ariyena aṭṭhaṅgikena
maggena  ye  dhammā  phassena  ye dhammā cetanāya ye dhammā adhimokkhena
ye dhammā manasikārena ye dhammā
     {188.3} hetūhi dhammehi ye dhammā hetūhi ceva sahetukehi ca dhammehi
ye      dhammā      hetūhi      ceva      hetusampayuttehi      ca

--------------------------------------------------------------------------------------------- page41.

Dhammehi ye dhammā āsavehi dhammehi ye dhammā saññojanehi dhammehi ye dhammā ganthehi dhammehi ye dhammā oghehi dhammehi ye dhammā yogehi dhammehi ye dhammā nīvaraṇehi dhammehi ye dhammā parāmāsehi dhammehi ye dhammā upādānehi dhammehi ye dhammā kilesehi dhammehi ye dhammā kilesehi ceva saṅkilesikehi ca dhammehi ye dhammā kilesehi ceva saṅkiliṭṭhehi ca dhammehi ye dhammā kilesehi ceva kilesasampayuttehi ca dhammehi ye dhammā khandhasaṅgahena saṅgahitā āyatanasaṅgahena saṅgahitā dhātusaṅgahena saṅgahitā tehi dhammehi ye dhammā khandhasaṅgahena saṅgahitā āyatanasaṅgahena saṅgahitā dhātusaṅgahena saṅgahitā te dhammā katīhi khandhehi katīhāyatanehi katīhi dhātūhi saṅgahitā te dhammā ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitā. Saṅgahitenasaṅgahitapadaniddeso niṭṭhito. -------------


             The Pali Tipitaka in Roman Character Volume 36 page 40-41. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=36&item=188&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=36&item=188&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=36&item=188&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=36&item=188&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=36&i=188              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=293              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=293              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :