ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 36 : PALI ROMAN Abhidhamma Pitaka Vol 3 : Abhi. Dhātukathādhātukathā-Puggalapaññatti
                Asaṅgahitenaasaṅgahitapadaniddeso
     [189]    Rūpakkhandhena   ye   dhammā   khandhasaṅgahena   asaṅgahitā
āyatanasaṅgahena  asaṅgahitā  dhātusaṅgahena  asaṅgahitā  tehi  dhammehi ye
dhammā  khandhasaṅgahena  asaṅgahitā  āyatanasaṅgahena asaṅgahitā dhātusaṅgahena
asaṅgahitā     te     dhammā     katīhi     khandhehi     katīhāyatanehi
Katīhi  dhātūhi  asaṅgahitā  te  dhammā  ekena  khandhena  ekenāyatanena
sattahi dhātūhi asaṅgahitā.
     [190]   Vedanākkhandhena  ye  dhammā  saññākkhandhena  ye  dhammā
saṅkhārakkhandhena   ye  dhammā  khandhasaṅgahena  asaṅgahitā  āyatanasaṅgahena
asaṅgahitā   dhātusaṅgahena   asaṅgahitā  tehi  dhammehi  ye  dhammā  te
dhammā dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.
     [191]   Viññāṇakkhandhena   ye   dhammā  manāyatanena  ye  dhammā
cakkhuviññāṇadhātuyā   ye   dhammā   .pe.   manodhātuyā   ye   dhammā
manoviññāṇadhātuyā   ye  dhammā  manindriyena  ye  dhammā  khandhasaṅgahena
asaṅgahitā       āyatanasaṅgahena       asaṅgahitā       dhātusaṅgahena
asaṅgahitā   tehi   dhammehi   ye   dhammā  te  dhammā  catūhi  khandhehi
ekādasahāyatanehi ekādasahi dhātūhi asaṅgahitā.
     [192]   Cakkhvāyatanena   ye   dhammā   .pe.  phoṭṭhabbāyatanena
ye   dhammā   cakkhudhātuyā   ye   dhammā  .pe.  phoṭṭhabbadhātuyā  ye
dhammā  khandhasaṅgahena  asaṅgahitā  āyatanasaṅgahena asaṅgahitā dhātusaṅgahena
asaṅgahitā    tehi    dhammehi    ye    dhammā   te   dhammā   catūhi
khandhehi dvīhāyatanehi aṭṭhahi dhātūhi asaṅgahitā.
     [193]   Dhammāyatanena   ye   dhammā   dhammadhātuyā   ye  dhammā
itthindriyena   ye   dhammā   purisindriyena   ye  dhammā  jīvitindriyena
ye   dhammā   khandhasaṅgahena   asaṅgahitā   āyatanasaṅgahena   asaṅgahitā
Dhātusaṅgahena   asaṅgahitā   tehi   dhammehi   ye   dhammā  te  dhammā
ekena khandhena ekenāyatanena sattahi dhātūhi asaṅgahitā.
     [194]   Samudayasaccena   ye   dhammā   maggasaccena   ye  dhammā
nirodhasaccena   ye   dhammā   khandhasaṅgahena  asaṅgahitā  āyatanasaṅgahena
asaṅgahitā   dhātusaṅgahena   asaṅgahitā   tehi   dhammehi   ye   dhammā
te   dhammā   dvīhi   khandhehi   ekādasahāyatanehi   sattarasahi   dhātūhi
asaṅgahitā.
     [195]  Cakkhundriyena  ye  dhammā  .pe.  kāyindriyena ye dhammā
khandhasaṅgahena   asaṅgahitā   āyatanasaṅgahena   asaṅgahitā   dhātusaṅgahena
asaṅgahitā   tehi   dhammehi   ye   dhammā  te  dhammā  catūhi  khandhehi
dvīhāyatanehi aṭṭhahi dhātūhi asaṅgahitā.
     [196]   Sukhindriyena   ye   dhammā   dukkhindriyena   ye  dhammā
somanassindriyena  ye  dhammā domanassindriyena ye dhammā upekkhindriyena
ye    dhammā    saddhindriyena    ye    dhammā    viriyindriyena   ye
dhammā  satindriyena  ye  dhammā  samādhindriyena  ye dhammā paññindriyena
ye    dhammā   anaññātaññassāmītindriyena   ye   dhammā   aññindriyena
ye    dhammā    aññātāvindriyena    ye    dhammā   avijjāya   ye
dhammā  avijjāpaccayā  saṅkhārena  ye  dhammā  khandhasaṅgahena  asaṅgahitā
āyatanasaṅgahena   asaṅgahitā   dhātusaṅgahena   asaṅgahitā  tehi  dhammehi
ye   dhammā   te  dhammā  dvīhi  khandhehi  ekādasahāyatanehi  sattarasahi
Dhātūhi asaṅgahitā.
     [197]   Saṅkhārapaccayā   viññāṇena   ye   dhammā  khandhasaṅgahena
asaṅgahitā    āyatanasaṅgahena    asaṅgahitā   dhātusaṅgahena   asaṅgahitā
tehi  dhammehi  ye  dhammā  te  dhammā  catūhi khandhehi ekādasahāyatanehi
ekādasahi dhātūhi asaṅgahitā.
     [198]   Viññāṇapaccayā   nāmarūpena   ye   dhammā  khandhasaṅgahena
asaṅgahitā    āyatanasaṅgahena    asaṅgahitā   dhātusaṅgahena   asaṅgahitā
tehi  dhammehi  ye  dhammā  te  dhammā  ekena khandhena ekenāyatanena
sattahi dhātūhi asaṅgahitā.
     [199]   Nāmarūpapaccayā   saḷāyatanena   ye  dhammā  khandhasaṅgahena
asaṅgahitā    āyatanasaṅgahena    asaṅgahitā   dhātusaṅgahena   asaṅgahitā
tehi   dhammehi  ye  dhammā  te  dhammā  tīhi  khandhehi  ekenāyatanena
ekāya dhātuyā asaṅgahitā.
     [200]    Saḷāyatanapaccayā   phassena   ye   dhammā   phassapaccayā
vedanāya  ye  dhammā  vedanāpaccayā  taṇhāya  ye  dhammā taṇhāpaccayā
upādānena      ye      dhammā      kammabhavena     ye     dhammā
khandhasaṅgahena   asaṅgahitā   āyatanasaṅgahena   asaṅgahitā   dhātusaṅgahena
asaṅgahitā   tehi   dhammehi   ye   dhammā  te  dhammā  dvīhi  khandhehi
ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.
     [201]   Arūpabhavena   ye   dhammā   nevasaññānāsaññābhavena  ye
Dhammā    catuvokārabhavena    ye   dhammā   iddhipādena   ye   dhammā
khandhasaṅgahena   asaṅgahitā   āyatanasaṅgahena   asaṅgahitā   dhātusaṅgahena
asaṅgahitā   tehi   dhammehi  ye  dhammā  te  dhammā  ekena  khandhena
dasahāyatanehi dasahi dhātūhi asaṅgahitā.
     [202]   Asaññābhavena  ye  dhammā  ekavokārabhavena  ye  dhammā
jātiyā   ye   dhammā   jarāya   ye   dhammā   maraṇena   ye  dhammā
khandhasaṅgahena   asaṅgahitā   āyatanasaṅgahena   asaṅgahitā   dhātusaṅgahena
asaṅgahitā    tehi    dhammehi   ye   dhammā   te   dhammā   ekena
khandhena ekenāyatanena sattahi dhātūhi asaṅgahitā.
     [203] Paridevena ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena
asaṅgahitā     dhātusaṅgahena     asaṅgahitā    tehi    dhammehi    ye
dhammā   te   dhammā   catūhi   khandhehi   dvīhāyatanehi   aṭṭhahi  dhātūhi
asaṅgahitā.
     [204]   Sokena   ye  dhammā  dukkhena  ye  dhammā  domanassena
ye   dhammā   upāyāsena   ye   dhammā   satipaṭṭhānena   ye  dhammā
sammappadhānena    ye    dhammā   jhānena   ye   dhammā   appamaññāya
ye   dhammā   pañcahi   indriyehi   ye   dhammā   pañcahi  balehi  ye
dhammā    sattahi    bojjhaṅgehi   ye   dhammā   ariyena   aṭṭhaṅgikena
maggena   ye   dhammā   phassena   ye   dhammā  vedanāya  ye  dhammā
saññāya    ye   dhammā   cetanāya   ye   dhammā   adhimokkhena   ye
Dhammā  manasikārena  ye  dhammā  khandhasaṅgahena asaṅgahitā āyatanasaṅgahena
asaṅgahitā     dhātusaṅgahena     asaṅgahitā    tehi    dhammehi    ye
dhammā   te   dhammā   dvīhi   khandhehi   ekādasahāyatanehi   sattarasahi
dhātūhi asaṅgahitā.
     [205]  Cittena  ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena
asaṅgahitā     dhātusaṅgahena     asaṅgahitā    tehi    dhammehi    ye
dhammā   te   dhammā   catūhi   khandhehi   ekādasahāyatanehi  ekādasahi
dhātūhi asaṅgahitā.
     [206]   Kusalehi   dhammehi   ye  dhammā  akusalehi  dhammehi  ye
dhammā   sukhāya   vedanāya   sampayuttehi  dhammehi  ye  dhammā  dukkhāya
vedanāya   sampayuttehi   dhammehi   ye  dhammā  adukkhamasukhāya  vedanāya
sampayuttehi   dhammehi   ye   dhammā   vipākehi   dhammehi  ye  dhammā
vipākadhammadhammehi   ye   dhammā   anupādinnānupādāniyehi  dhammehi  ye
dhammā  saṅkiliṭṭhasaṅkilesikehi  dhammehi  ye dhammā asaṅkiliṭṭhāsaṅkilesikehi
dhammehi     ye     dhammā     savitakkasavicārehi     dhammehi     ye
dhammā   avitakkavicāramattehi  dhammehi  ye  dhammā  pītisahagatehi  dhammehi
ye   dhammā   sukhasahagatehi   dhammehi   ye   dhammā   upekkhāsahagatehi
dhammehi   ye   dhammā   dassanena   pahātabbehi   dhammehi  ye  dhammā
bhāvanāya  pahātabbehi  dhammehi  ye  dhammā  dassanena  pahātabbahetukehi
dhammehi     ye    dhammā    bhāvanāya    pahātabbahetukehi    dhammehi
Ye   dhammā   ācayagāmīhi   dhammehi  ye  dhammā  apacayagāmīhi  dhammehi
ye   dhammā   sekkhehi   dhammehi   ye   dhammā   asekkhehi  dhammehi
ye  dhammā  mahaggatehi  dhammehi  ye  dhammā  appamāṇehi  dhammehi  ye
dhammā    parittārammaṇehi    dhammehi   ye   dhammā   mahaggatārammaṇehi
dhammehi    ye    dhammā   appamāṇārammaṇehi   dhammehi   ye   dhammā
hīnehi  dhammehi  ye  dhammā  paṇītehi  dhammehi  ye dhammā micchattaniyatehi
dhammehi    ye    dhammā    sammattaniyatehi    dhammehi    ye   dhammā
maggārammaṇehi   dhammehi   ye   dhammā   maggahetukehi   dhammehi   ye
dhammā   maggādhipatīhi   dhammehi   ye   dhammā  atītārammeṇehi  dhammehi
ye  dhammā  anāgatārammaṇehi  dhammehi  ye  dhammā  paccuppannārammaṇehi
dhammehi     ye     dhammā     ajjhattārammaṇehi     dhammehi     ye
dhammā   bahiddhārammaṇehi   dhammehi   ye  dhammā  ajjhattabahiddhārammaṇehi
dhammehi    ye    dhammā   khandhasaṅgahena   asaṅgahitā   āyatanasaṅgahena
asaṅgahitā     dhātusaṅgahena     asaṅgahitā    tehi    dhammehi    ye
dhammā   te   dhammā   ekena   khandhena   dasahāyatanehi  dasahi  dhātūhi
asaṅgahitā.
     [207]  Sanidassanasappaṭighehi  dhammehi  ye  dhammā anidassanasappaṭighehi
dhammehi    ye    dhammā   khandhasaṅgahena   asaṅgahitā   āyatanasaṅgahena
asaṅgahitā     dhātusaṅgahena     asaṅgahitā    tehi    dhammehi    ye
dhammā   te   dhammā   catūhi   khandhehi   dvīhāyatanehi   aṭṭhahi  dhātūhi
Asaṅgahitā.
     [208]   Hetūhi   dhammehi   ye  dhammā  hetūhi  ceva  sahetukehi
ca  dhammehi  ye  dhammā  hetūhi  ceva  hetusampayuttehi  ca  dhammehi ye
dhammā     khandhasaṅgahena    asaṅgahitā    āyatanasaṅgahena    asaṅgahitā
dhātusaṅgahena   asaṅgahitā   tehi   dhammehi   ye   dhammā  te  dhammā
dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.
     [209]  Sahetukehi  dhammehi  ye  dhammā  hetusampayuttehi  dhammehi
ye   dhammā   sahetukehi   ceva   na  ca  hetūhi  dhammehi  ye  dhammā
hetusampayuttehi   ceva  na  ca  hetūhi  dhammehi  ye  dhammā  na  hetūhi
dhammehi   sahetukehi   dhammehi   ye   dhammā  khandhasaṅgahena  asaṅgahitā
āyatanasaṅgahena   asaṅgahitā   dhātusaṅgahena   asaṅgahitā  tehi  dhammehi
ye   dhammā  te  dhammā  ekena  khandhena  dasahāyatanehi  dasahi  dhātūhi
asaṅgahitā.
     [210]   Appaccayehi   dhammehi   ye  dhammā  asaṅkhatehi  dhammehi
ye   dhammā   khandhasaṅgahena   asaṅgahitā   āyatanasaṅgahena   asaṅgahitā
dhātusaṅgahena   asaṅgahitā   tehi   dhammehi   ye   dhammā  te  dhammā
dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.
     [211]   Sanidassanehi   dhammehi   ye  dhammā  sappaṭighehi  dhammehi
ye   dhammā   khandhasaṅgahena   asaṅgahitā   āyatanasaṅgahena   asaṅgahitā
dhātusaṅgahena   asaṅgahitā   tehi   dhammehi   ye   dhammā  te  dhammā
Catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi asaṅgahitā.
     [212]   Rapīhi   dhammehi   ye   dhammā  khandhasaṅgahena  asaṅgahitā
āyatanasaṅgahena   asaṅgahitā   dhātusaṅgahena   asaṅgahitā  tehi  dhammehi
ye   dhammā   te   dhammā   ekena  khandhena  ekenāyatanena  sattahi
dhātūhi asaṅgahitā.
     [213]   Arūpīhi   dhammehi  ye  dhammā  lokuttarehi  dhammehi  ye
dhammā     khandhasaṅgahena    asaṅgahitā    āyatanasaṅgahena    asaṅgahitā
dhātusaṅgahena   asaṅgahitā   tehi   dhammehi   ye   dhammā  te  dhammā
ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.
     [214]  Āsavehi  dhammehi  ye  dhammā  āsavehi  ceva  sāsavehi
ca  dhammehi  ye  dhammā  āsavehi  ceva  āsavasampayuttehi  ca  dhammehi
ye   dhammā   khandhasaṅgahena   asaṅgahitā   āyatanasaṅgahena   asaṅgahitā
dhātusaṅgahena   asaṅgahitā   tehi   dhammehi   ye   dhammā  te  dhammā
dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.
     [215]    Anāsavehi   dhammehi   ye   dhammā   āsavasampayuttehi
dhammehi   ye   dhammā   āsavasampayuttehi   ceva   no   ca  āsavehi
dhammehi  ye  dhammā  āsavavippayuttehi  anāsavehi  dhammehi  ye  dhammā
khandhasaṅgahena   asaṅgahitā   āyatanasaṅgahena   asaṅgahitā   dhātusaṅgahena
asaṅgahitā   tehi   dhammehi  ye  dhammā  te  dhammā  ekena  khandhena
dasahāyatanehi dasahi dhātūhi asaṅgahitā.
     [216]   Saññojanehi   dhammehi   ye   dhammā   ganthehi  dhammehi
ye   dhammā   oghehi   dhammehi   ye   dhammā  yogehi  dhammehi  ye
dhammā   nīvaraṇehi   dhammehi   ye   dhammā   parāmāsehi  dhammehi  ye
dhammā   parāmāsehi   ceva   parāmaṭṭhehi   ca   dhammehi   ye  dhammā
khandhasaṅgahena   asaṅgahitā   āyatanasaṅgahena   asaṅgahitā   dhātusaṅgahena
asaṅgahitā   tehi   dhammehi   ye   dhammā  te  dhammā  dvīhi  khandhehi
ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.
     [217]   Aparāmaṭṭhehi   dhammehi  ye  dhammā  parāmāsasampayuttehi
dhammehi    ye   dhammā   parāmāsavippayuttehi   aparāmaṭṭhehi   dhammehi
ye  dhammā  sārammaṇehi  dhammehi  ye  dhammā  khandhasaṅgahena  asaṅgahitā
āyatanasaṅgahena   asaṅgahitā   dhātusaṅgahena   asaṅgahitā  tehi  dhammehi
ye   dhammā   te   dhammā   ekena   khandhena   dasahāyatanehi   dasahi
dhātūhi asaṅgahitā.
     [218]  Anārammaṇehi  dhammehi  ye  dhammā  no  cittehi  dhammehi
ye   dhammā   cittavippayuttehi   dhammehi   ye   dhammā  cittavisaṃsaṭṭhehi
dhammehi   ye  dhammā  cittasamuṭṭhānehi  dhammehi  ye  dhammā  cittasahabhūhi
dhammehi   ye   dhammā  cittānuparivattīhi  dhammehi  ye  dhammā  bāhirehi
dhammehi    ye   dhammā   upādādhammehi   ye   dhammā   khandhasaṅgahena
asaṅgahitā    āyatanasaṅgahena    asaṅgahitā   dhātusaṅgahena   asaṅgahitā
tehi  dhammehi  ye  dhammā  te  dhammā  ekena khandhena ekenāyatanena
Sattahi dhātūhi asaṅgahitā.
     [219]   Cittehi   dhammehi  ye  dhammā  khandhasaṅgahena  asaṅgahitā
āyatanasaṅgahena   asaṅgahitā   dhātusaṅgahena   asaṅgahitā  tehi  dhammehi
ye   dhammā  te  dhammā  catūhi  khandhehi  ekādasahāyatanehi  ekādasahi
dhātūhi asaṅgahitā.
     [220]  Cetasikehi  dhammehi  ye  dhammā  cittasampayuttehi  dhammehi
ye   dhammā   cittasaṃsaṭṭhehi  dhammehi  ye  dhammā  cittasaṃsaṭṭhasamuṭṭhānehi
dhammehi   ye   dhammā   cittasaṃsaṭṭhasamuṭṭhānasahabhūhi   dhammehi  ye  dhammā
cittasaṃsaṭṭhasamuṭṭhānānuparivattīhi    dhammehi    ye   dhammā   khandhasaṅgahena
asaṅgahitā   āyatanasaṅgahena  asaṅgahitā  dhātusaṅgahena  asaṅgahitā  tehi
dhammehi   ye   dhammā   te  dhammā  dvīhi  khandhehi  ekādasahāyatanehi
sattarasahi dhātūhi asaṅgahitā.
     [221]  Ajjhattikehi  dhammehi  ye  dhammā  khandhasaṅgahena asaṅgahitā
āyatanasaṅgahena   asaṅgahitā   dhātusaṅgahena   asaṅgahitā  tehi  dhammehi
ye  dhammā  te  dhammā  tīhi  khandhehi  ekenāyatanena  ekāya dhātuyā
asaṅgahitā.
     [222]   Upādānehi   dhammehi   ye   dhammā  kilesehi  dhammehi
ye   dhammā   kilesehi   ceva  saṅkilesikehi  ca  dhammehi  ye  dhammā
kilesehi   ceva  saṅkiliṭṭhehi  ca  dhammehi  ye  dhammā  kilesehi  ceva
kilesasampayuttehi   ca   dhammehi   ye  dhammā  khandhasaṅgahena  asaṅgahitā
Āyatanasaṅgahena   asaṅgahitā   dhātusaṅgahena   asaṅgahitā  tehi  dhammehi
ye   dhammā   te  dhammā  dvīhi  khandhehi  ekādasahāyatanehi  sattarasahi
dhātūhi asaṅgahitā.
     [223]  Asaṅkilesikehi  dhammehi  ye  dhammā  saṅkiliṭṭhehi  dhammehi
ye   dhammā   kilesasampayuttehi   dhammehi   ye   dhammā   saṅkiliṭṭhehi
ceva   no  ca  kilesehi  dhammehi  ye  dhammā  kilesasampayuttehi  ceva
no  ca  kilesehi  dhammehi  ye  dhammā  kilesavippayuttehi asaṅkilesikehi
dhammehi   ye   dhammā   dassanena   pahātabbehi   dhammehi  ye  dhammā
bhāvanāya  pahātabbehi  dhammehi  ye  dhammā  dassanena  pahātabbahetukehi
dhammehi   ye  dhammā  bhāvanāya  pahātabbahetukehi  dhammehi  ye  dhammā
savitakkehi   dhammehi   ye   dhammā   savicārehi   dhammehi  ye  dhammā
sappītikehi   dhammehi   ye   dhammā   pītisahagatehi  dhammehi  ye  dhammā
sukhasahagatehi   dhammehi   ye   dhammā   upekkhāsahagatehi   dhammehi  ye
dhammā   na   kāmāvacarehi   dhammehi  ye  dhammā  rūpāvacarehi  dhammehi
ye    dhammā   arūpāvacarehi   dhammehi   ye   dhammā   apariyāpannehi
dhammehi   ye   dhammā   niyyānikehi   dhammehi   ye   dhammā  niyatehi
dhammehi   ye   dhammā   anuttarehi   dhammehi   ye   dhammā   saraṇehi
dhammehi  ye  dhammā  khandhasaṅgahena  asaṅgahitā āyatanasaṅgahena asaṅgahitā
dhātusaṅgahena   asaṅgahitā   tehi   dhammehi   ye  dhammā  khandhasaṅgahena
asaṅgahitā   āyatanasaṅgahena   asaṅgahitā  dhātusaṅgahena  asaṅgahitā  te
Dhammā   katīhi  khandhehi  katīhāyatanehi  katīhi  dhātūhi  asaṅgahitā  .  te
dhammā ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.
          Rūpañca dhammāyatanaṃ dhammadhātu itthī pumaṃ
          jīvitaṃ nāmarūpaṃ dve bhavā jāti jarā maccu
          rūpaṃ anārammaṇaṃ no cittaṃ cittena vippayuttaṃ
          visaṃsaṭṭhaṃ samuṭṭhānaṃ sahabhu anuparivatti
          bāhiraṃ upādā dve vīsati esa nayo subuddho.
              Asaṅgahitenaasaṅgahitapadaniddeso niṭṭhito.
                    ----------------



             The Pali Tipitaka in Roman Character Volume 36 page 41-53. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=36&item=189&items=35              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=36&item=189&items=35&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=36&item=189&items=35              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=36&item=189&items=35              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=36&i=189              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=317              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=317              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :