ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 36 : PALI ROMAN Abhidhamma Pitaka Vol 3 : Abhi. Dhātukathādhātukathā-Puggalapaññatti
                  Abhidhammapiṭake puggalapaññatti
                        ------
            namo tassa bhagavato arahato sammāsambuddhassa.
                       Uddesavāro
     [1]   Cha   paññattiyo   khandhapaññatti   āyatanapaññatti  dhātupaññatti
saccapaññatti indriyapaññatti puggalapaññattīti.
                       Khandhapaññatti
     [2]   Kittāvatā   khandhānaṃ   khandhapaññatti   yāvatā   pañcakkhandhā
rūpakkhandho       vedanākkhandho      saññākkhandho      saṅkhārakkhandho
viññāṇakkhandho ettāvatā khandhānaṃ khandhapaññatti.
                      Āyatanapaññatti
     [3]  Kittāvatā  āyatanānaṃ  āyatanapaññatti yāvatā dvādasāyatanāni
cakkhvāyatanaṃ     rūpāyatanaṃ     sotāyatanaṃ     saddāyatanaṃ     ghānāyatanaṃ
gandhāyatanaṃ   jivhāyatanaṃ   rasāyatanaṃ  kāyāyatanaṃ  phoṭṭhabbāyatanaṃ  manāyatanaṃ
dhammāyatanaṃ ettāvatā āyatanānaṃ āyatanapaññatti.
                       Dhātupaññatti
     [4]    Kittāvatā    dhātūnaṃ    dhātupaññatti   yāvatā   aṭṭhārasa
dhātuyo    cakkhudhātu   rūpadhātu   cakkhuviññāṇadhātu   sotadhātu   saddadhātu
sotaviññāṇadhātu    ghānadhātu    gandhadhātu   ghānaviññāṇadhātu   jivhādhātu
rasadhātu   jivhāviññāṇadhātu   kāyadhātu   phoṭṭhabbadhātu   kāyaviññāṇadhātu
manodhātu     dhammadhātu     manoviññāṇadhātu     ettāvatā     dhātūnaṃ
dhātupaññatti.
                       Saccapaññatti
     [5]    Kittāvatā    saccānaṃ    saccapaññatti   yāvatā   cattāri
saccāni    dukkhasaccaṃ   samudayasaccaṃ   nirodhasaccaṃ   maggasaccaṃ   ettāvatā
saccānaṃ saccapaññatti.
                      Indriyapaññatti
     [6]     Kittāvatā     indriyānaṃ     indriyapaññatti    yāvatā
bāvīsatindriyāni   cakkhundriyaṃ   sotindriyaṃ   ghānindriyaṃ  jivhindriyaṃ
kāyindriyaṃ    manindriyaṃ    itthindriyaṃ   purisindriyaṃ   jīvitindriyaṃ
sukhindriyaṃ  dukkhindriyaṃ somanassindriyaṃ domanassindriyaṃ upekkhindriyaṃ
saddhindriyaṃ    viriyindriyaṃ    satindriyaṃ    samādhindriyaṃ   paññindriyaṃ
anaññātaññassāmītindriyaṃ     aññindriyaṃ    aññātāvindriyaṃ    ettāvatā
indriyānaṃ indriyapaññatti.



             The Pali Tipitaka in Roman Character Volume 36 page 129-130. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=36&item=516&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=36&item=516&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=36&item=516&items=6              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=36&item=516&items=6              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=36&i=516              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=594              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=594              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :