ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 36 : PALI ROMAN Abhidhamma Pitaka Vol 3 : Abhi. Dhātukathādhātukathā-Puggalapaññatti
     [141]  Tatra  yvāyaṃ  puggalo  ārambhati  ca  vippaṭisārī  ca  hoti
tañca    cetovimuttiṃ    paññāvimuttiṃ    yathābhūtaṃ   nappajānāti   yatthassa
te   uppannā   pāpakā   akusalā   dhammā  aparisesā  nirujjhanti  so
evamassa   vacanīyo   āyasmato   kho   ārambhajā   āsavā  saṃvijjanti
vippaṭisārajā    āsavā    pavaḍḍhanti    sādhu   vatāyasmā   ārambhaje
āsave   pahāya   vippaṭisāraje  āsave  paṭivinodetvā  cittaṃ  paññañca
bhāvetu evamāyasmā amunā pañcamena puggalena samasamo bhavissatīti.
     {141.1}  Tatra  yvāyaṃ  puggalo ārambhati na vippaṭisārī hoti tañca
cetovimuttiṃ   paññāvimuttiṃ  yathābhūtaṃ  nappajānāti  yatthassa  te  uppannā
pāpakā   akusalā  dhammā  aparisesā  nirujjhanti  so  evamassa  vacanīyo
āyasmato   kho   ārambhajā  āsavā  saṃvijjanti  vippaṭisārajā  āsavā
nappavaḍḍhanti   sādhu   vatāyasmā   ārambhaje   āsave   pahāya   cittaṃ
paññañca   bhāvetu   evamāyasmā   amunā  pañcamena  puggalena  samasamo
bhavissatīti.
     {141.2}  Tatra  yvāyaṃ  puggalo  na  ārambhati  vippaṭisārī  hoti
tañca    cetovimuttiṃ    paññāvimuttiṃ    yathābhūtaṃ   nappajānāti   yatthassa
te   uppannā   pāpakā   akusalā   dhammā  aparisesā  nirujjhanti  so
evamassa   vacanīyo   āyasmato  kho  ārambhajā  āsavā  na  saṃvijjanti
Vippaṭisārajā    āsavā   pavaḍḍhanti   sādhu   vatāyasmā   vippaṭisāraje
āsave    paṭivinodetvā    cittaṃ    paññañca   bhāvetu   evamāyasmā
amunā pañcamena puggalena samasamo bhavissatīti.
     {141.3}  Tatra  yvāyaṃ  puggalo  na  ārambhati na vippaṭisārī hoti
tañca   cetovimuttiṃ   paññāvimuttiṃ   yathābhūtaṃ   nappajānāti  yatthassa  te
uppannā  pāpakā  akusalā  dhammā  aparisesā  nirujjhanti  so  evamassa
vacanīyo  āyasmato  kho  ārambhajā  āsavā  na  saṃvijjanti vippaṭisārajā
āsavā    nappavaḍḍhanti   sādhu   vatāyasmā   cittaṃ   paññañca   bhāvetu
evamāyasmā   amunā   pañcamena   puggalena   samasamo   bhavissatīti  .
Ime  cattāro  puggalā  amunā  pañcamena  puggalena  evaṃ ovadiyamānā
evamanusāsiyamānā anupubbena āsavānaṃ khayaṃ pāpuṇanti.
     [142]   Kathañca   puggalo  datvā  avajānāti  idhekacco  puggalo
yassa   puggalassa   deti   cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ
tassa   evaṃ   hoti   ahaṃ   dammi   ayaṃ   pana   paṭiggaṇhātīti   tamenaṃ
datvā avajānāti evaṃ puggalo datvā avajānāti.
     {142.1}  Kathañca  puggalo  saṃvāsena avajānāti idhekacco puggalo
yena  puggalena  saddhiṃ  saṃvasati  dve vā tīṇi vā vassāni tamenaṃ saṃvāsena
avajānāti evaṃ puggalo saṃvāsena avajānāti.
     {142.2}   Kathañca   puggalo   ādheyyamukho   hoti   idhekacco
puggalo   parassa   vaṇṇe   vā   avaṇṇe  vā  bhāsiyamāne  khippaññeva
adhimuccitā       hoti       evaṃ       puggalo       ādheyyamukho
Hoti.
     {142.3}   Kathañca   puggalo   lolo  hoti  idhekacco  puggalo
ittarasaddho    hoti   ittarabhatti   ittarapemo   ittarappasādo   evaṃ
puggalo lolo hoti.
     {142.4}   Kathañca   puggalo   mando  momūho  hoti  idhekacco
puggalo   kusalākusale   dhamme   na   jānāti   sāvajjānavajje  dhamme
na   jānāti   hīnappaṇīte   dhamme   na   jānāti   kaṇhasukkasappaṭibhāge
dhamme na jānāti evaṃ puggalo mando momūho hoti.
             Tattha katame pañca yodhājīvūpamā puggalā
     [143]   Pañca   yodhājīvā   idhekacco   yodhājīvo  rajaggaññeva
disvā   saṃsīdati   visīdati   na   santhambhati  na  sakkoti  saṅgāmaṃ  otarituṃ
evarūpopi  idhekacco  yodhājīvo  hoti  ayaṃ  paṭhamo  yodhājīvo  santo
saṃvijjamāno lokasmiṃ.
     {143.1}   Puna   caparaṃ   idhekacco   yodhājīvo   sahati  rajaggaṃ
apica    kho    dhajaggaññeva   disvā   saṃsīdati   visīdati   na   santhambhati
na   sakkoti  saṅgāmaṃ  otarituṃ  evarūpopi  idhekacco  yodhājīvo  hoti
ayaṃ dutiyo yodhājīvo santo saṃvijjamāno lokasmiṃ.
     {143.2}  Puna  caparaṃ  idhekacco  yodhājīvo  sahati  rajaggaṃ  sahati
dhajaggaṃ   apica  kho  ussādanaññeva  sutvā  saṃsīdati  visīdati  na  santhambhati
na  sakkoti  saṅgāmaṃ  otarituṃ  evarūpopi  idhekacco yodhājīvo hoti ayaṃ
tatiyo yodhājīvo santo saṃvijjamāno lokasmiṃ.
     {143.3}  Puna  caparaṃ idhekacco yodhājīvo sahati rajaggaṃ sahati dhajaggaṃ
sahati   ussādanaṃ   apica  kho  sampahāre  haññati  byāpajjati  evarūpopi
idhekacco        yodhājīvo        hoti        ayaṃ       catuttho
Yodhājīvo santo saṃvijjamāno lokasmiṃ.
     {143.4}  Puna  caparaṃ idhekacco yodhājīvo sahati rajaggaṃ sahati dhajaggaṃ
sahati  ussādanaṃ  sahati  sampahāraṃ  so taṃ saṅgāmaṃ abhivijinitvā vijitasaṅgāmo
tameva  saṅgāmasīsaṃ  ajjhāvasati  evarūpopi  idhekacco yodhājīvo hoti ayaṃ
pañcamo  yodhājīvo  santo  saṃvijjamāno  lokasmiṃ. Ime pañca yodhājīvā
santo saṃvijjamānā lokasmiṃ.
     [144]  Evameva  pañcime  yodhājīvūpamā puggalā santo saṃvijjamānā
bhikkhūsu  .  katame  pañca  .  idhekacco  bhikkhu  rajaggaññeva disvā saṃsīdati
visīdati   na  santhambhati  na  sakkoti  brahmacariyaṃ  santānetuṃ  sikkhādubbalyaṃ
āvikatvā   sikkhaṃ   paccakkhāya   hīnāyāvattati  .  kimassa  rajaggasmiṃ .
Idha  bhikkhu  suṇāti  amukasmiṃ  nāma  gāme  vā nigame vā itthī vā kumārī
vā    abhirūpā    dassanīyā    pāsādikā    paramāya   vaṇṇapokkharatāya
samannāgatāti  so  taṃ  sutvā  saṃsīdati  visīdati  na  santhambhati  na  sakkoti
brahmacariyaṃ   santānetuṃ   sikkhādubbalyaṃ   āvikatvā   sikkhaṃ   paccakkhāya
hīnāyāvattati idamassa rajaggasmiṃ.
     {144.1}  Seyyathāpi  so  yodhājīvo  rajaggaññeva  disvā saṃsīdati
visīdati  na  santhambhati  na  sakkoti  saṅgāmaṃ otarituṃ tathūpamo ayaṃ puggalo.
Evarūpopi  idhekacco  puggalo  hoti . Ayaṃ paṭhamo yodhājīvūpamo puggalo
santo  saṃvijjamāno  bhikkhūsu  .  puna  caparaṃ  idhekacco  bhikkhu sahati rajaggaṃ
apica     kho     dhajaggaññeva     disvā     saṃsīdati     visīdati    na
Santhambhati    na    sakkoti    brahmacariyaṃ    santānetuṃ    sikkhādubbalyaṃ
āvikatvā   sikkhaṃ   paccakkhāya   hīnāyāvattati  .  kimassa  dhajaggasmiṃ .
Idha  bhikkhu  na  heva  kho suṇāti amukasmiṃ nāma gāme vā nigame vā itthī
vā  kumārī  vā  abhirūpā  dassanīyā  pāsādikā  paramāya vaṇṇapokkharatāya
samannāgatāti   apica  kho  sāmaṃ  passati  itthiṃ  vā  kumāriṃ  vā  abhirūpaṃ
dassanīyaṃ    pāsādikaṃ    paramāya    vaṇṇapokkharatāya    samannāgataṃ   so
taṃ   disvā   saṃsīdati   visīdati   na   santhambhati   na  sakkoti  brahmacariyaṃ
santānetuṃ      sikkhādubbalyaṃ      āvikatvā     sikkhaṃ     paccakkhāya
hīnāyāvattati idamassa dhajaggasmiṃ.
     {144.2}   Seyyathāpi  so  yodhājīvo  sahati  rajaggaṃ  apica  kho
dhajaggaññeva    disvā   saṃsīdati   visīdati   na   santhambhati   na   sakkoti
saṅgāmaṃ  otarituṃ  tathūpamo  ayaṃ  puggalo . Evarūpopi idhekacco puggalo
hoti. Ayaṃ dutiyo yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu.
     {144.3}  Puna  caparaṃ  idhekacco  bhikkhu  sahati  rajaggaṃ sahati dhajaggaṃ
apica   kho   ussādanaññeva   sutvā   saṃsīdati  visīdati  na  santhambhati  na
sakkoti    brahmacariyaṃ    santānetuṃ   sikkhādubbalyaṃ   āvikatvā   sikkhaṃ
paccakkhāya   hīnāyāvattati   .   kimassa   ussādanāya   .   idha  bhikkhuṃ
araññagataṃ    vā    rukkhamūlagataṃ   vā   suññāgāragataṃ   vā   mātugāmo
upasaṅkamitvā     ūhasati     ullapati    ujjagghati    upphaṇḍeti    so
mātugāmena       ūhasiyamāno       ullapiyamāno      ujjagghiyamāno
upphaṇḍiyamāno    saṃsīdati    visīdati    na    santhambhati    na    sakkoti
Brahmacariyaṃ      santānetuṃ      sikkhādubbalyaṃ     āvikatvā     sikkhaṃ
paccakkhāya hīnāyāvattati idamassa ussādanāya.
     {144.5}   Seyyathāpi   so   yodhājīvo   sahati   rajaggaṃ  sahati
dhajaggaṃ    apica    kho    ussādanaññeva    sutvā    saṃsīdati    visīdati
na   santhambhati  na  sakkoti  saṅgāmaṃ  otarituṃ  tathūpamo  ayaṃ  puggalo .
Evarūpopi   idhekacco   puggalo   hoti  .  ayaṃ  tatiyo  yodhājīvūpamo
puggalo santo saṃvijjamāno bhikkhūsu.
     {144.6}   Puna   caparaṃ   idhekacco   bhikkhu  sahati  rajaggaṃ  sahati
dhajaggaṃ   sahati   ussādanaṃ  apica  kho  sampahāre  haññati  byāpajjati .
Kimassa   sampahārasmiṃ   .   idha   bhikkhuṃ  araññagataṃ  vā  rukkhamūlagataṃ  vā
suññāgāragataṃ      vā      mātugāmo     upasaṅkamitvā     abhinisīdati
abhinipajjati     ajjhottharati     so     mātugāmena     abhinisīdiyamāno
abhinipajjiyamāno       ajjhotthariyamāno       sikkhaṃ       apaccakkhāya
dubbalyaṃ     anāvikatvā     methunaṃ     dhammaṃ     paṭisevati    idamassa
sampahārasmiṃ.
     {144.7}   Seyyathāpi   so   yodhājīvo   sahati   rajaggaṃ  sahati
dhajaggaṃ   sahati   ussādanaṃ   apica   kho   sampahāre  haññati  byāpajjati
tathūpamo   ayaṃ   puggalo   .  evarūpopi  idhekacco  puggalo  hoti .
Ayaṃ catuttho yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu.
     {144.8}   Puna   caparaṃ   idhekacco   bhikkhu  sahati  rajaggaṃ  sahati
dhajaggaṃ   sahati  ussādanaṃ  sahati  sampahāraṃ  so  taṃ  saṅgāmaṃ  abhivijinitvā
vijitasaṅgāmo     tameva     saṅgāmasīsaṃ     ajjhāvasati    .    kimassa
saṅgāmavijayasmiṃ    .   idha   bhikkhuṃ   araññagataṃ   vā   rukkhamūlagataṃ   vā
suññāgāragataṃ          vā         mātugāmo         upasaṅkamitvā
Abhinisīdati     abhinipajjati     ajjhottharati     .    so    mātugāmena
abhinisīdiyamāno           abhinipajjiyamāno           ajjhotthariyamāno
viniveṭhetvā vinimocetvā yena kāmaṃ pakkamati.
     {144.9}    So   vivittaṃ   senāsanaṃ   bhajati   araññaṃ   rukkhamūlaṃ
pabbataṃ   kandaraṃ   giriguhaṃ   susānaṃ   vanapatthaṃ   abbhokāsaṃ  palālapuñjaṃ .
So   araññagato   vā   rukkhamūlagato   vā  suññāgāragato  vā  nisīdati
pallaṅkaṃ   ābhujitvā  ujuṃ  kāyaṃ  paṇidhāya  parimukhaṃ  satiṃ  upaṭṭhapetvā .
So   abhijjhaṃ   loke   pahāya  vigatābhijjhena  cetasā  viharati  abhijjhāya
cittaṃ    parisodheti   byāpādapadosaṃ   pahāya   abyāpannacitto   viharati
sabbapāṇabhūtahitānukampī       byāpādapadosā      cittaṃ      parisodheti
thīnamiddhaṃ     pahāya     vigatathīnamiddho    viharati    ālokasaññī    sato
sampajāno    thīnamiddhā    cittaṃ    parisodheti   uddhaccakukkuccaṃ   pahāya
anuddhato     viharati     ajjhattaṃ     vūpasantacitto     uddhaccakukkuccā
cittaṃ   parisodheti   vicikicchaṃ   pahāya   tiṇṇavicikiccho   viharati  akathaṅkathī
kusalesu dhammesu vicikicchāya cittaṃ parisodheti.
     {144.10}  So  ime  pañca  nīvaraṇe  pahāya cetaso upakkilese
paññāya   dubbalīkaraṇe   vivicceva   kāmehi   vivicca  akusalehi  dhammehi
savitakkaṃ   savicāraṃ   vivekajaṃ   pītisukhaṃ   paṭhamaṃ   jhānaṃ  upasampajja  viharati
vitakkavicārānaṃ   vūpasamāya   dutiyaṃ   jhānaṃ   tatiyaṃ   jhānaṃ   catutthaṃ  jhānaṃ
upasampajja viharati.
     {144.11} So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese   mudubhūte   kammanīye   ṭhite   āneñjappatte  āsavānaṃ
khayañāṇāya  cittaṃ  abhininnāmeti  .  so  idaṃ  dukkhanti  yathābhūtaṃ pajānāti
Ayaṃ   dukkhasamudayoti   yathābhūtaṃ   pajānāti   ayaṃ   dukkhanirodhoti  yathābhūtaṃ
pajānāti    ayaṃ    dukkhanirodhagāminī    paṭipadāti    yathābhūtaṃ   pajānāti
ime   āsavāti   yathābhūtaṃ   pajānāti   ayaṃ   āsavasamudayoti   yathābhūtaṃ
pajānāti  ayaṃ  āsavanirodhoti  yathābhūtaṃ  pajānāti  ayaṃ  āsavanirodhagāminī
paṭipadāti yathābhūtaṃ pajānāti.
     {144.12}  Tassa  evaṃ  jānato  evaṃ  passato kāmāsavāpi cittaṃ
vimuccati   bhavāsavāpi   cittaṃ   vimuccati  avijjāsavāpi  cittaṃ  vimuccati .
Vimuttasmiṃ   vimuttamiti   ñāṇaṃ   hoti  khīṇā  jāti  vusitaṃ  brahmacariyaṃ  kataṃ
karaṇīyaṃ   nāparaṃ  itthattāyāti  pajānāti  .  idamassa  saṅgāmavijayasmiṃ .
Seyyathāpi  so  yodhājīvo  sahati  rajaggaṃ  sahati  dhajaggaṃ  sahati  ussādanaṃ
sahati   sampahāraṃ   so   taṃ  saṅgāmaṃ  abhivijinitvā  vijitasaṅgāmo  tameva
saṅgāmasīsaṃ  ajjhāvasati  tathūpamo  ayaṃ  puggalo  .  evarūpopi  idhekacco
puggalo  hoti  .  ayaṃ  pañcamo  yodhājīvūpamo puggalo santo saṃvijjamāno
bhikkhūsu. Ime pañca yodhājīvūpamā puggalā santo saṃvijjamānā bhikkhūsu.
     [145]  Tattha  katame  pañca  piṇḍapātikā  .  mandattā  momūhattā
piṇḍapātiko      hoti      pāpiccho     icchāpakato     piṇḍapātiko
hoti   ummādā   cittavikkhepā   piṇḍapātiko   hoti   vaṇṇitaṃ  buddhehi
buddhasāvakehīti    piṇḍapātiko    hoti    apica   appicchaṃyeva   nissāya
santuṭṭhiṃyeva   nissāya   sallekhaṃyeva   nissāya   idamatthitaṃyeva   nissāya
piṇḍapātiko   hoti  .  tatra  yvāyaṃ  piṇḍapātiko  appicchaṃyeva  nissāya
Santuṭṭhiṃyeva   nissāya   sallekhaṃyeva   nissāya   idamatthitaṃyeva   nissāya
piṇḍapātiko    ayaṃ    imesaṃ    pañcannaṃ    piṇḍapātikānaṃ   aggo   ca
seṭṭho ca pāmokkho ca uttamo ca pavaro ca.
     {145.1}  Seyyathāpi  nāma  gavā  khīraṃ khīramhā dadhi dadhimhā navanītaṃ
navanītamhā   sappi   sappimhā  sappimaṇḍo  sappimaṇḍaṃ  tattha  aggamakkhāyati
evameva  yvāyaṃ  piṇḍapātiko  appicchaṃyeva  nissāya  santuṭṭhiṃyeva nissāya
sallekhaṃyeva   nissāya   idamatthitaṃyeva   nissāya  piṇḍapātiko  hoti  ayaṃ
imesaṃ   pañcannaṃ   piṇḍapātikānaṃ  aggo  ca  seṭṭho  ca  pāmokkho  ca
uttamo ca pavaro ca. Ime pañca piṇḍapātikā.
     [146]     Tattha     katame    pañca    khalupacchābhattikā    pañca
ekāsanikā   pañca   paṃsukūlikā   pañca   tecīvarikā   pañca   āraññikā
pañca    rukkhamūlikā    pañca   abbhokāsikā   pañca   nesajjikā   pañca
yathāsanthatikā
     {146.1}    tattha   katame   pañca   sosānikā   .   mandattā
momūhattā    sosāniko    hoti   pāpiccho   icchāpakato   sosāniko
hoti   ummādā   cittavikkhepā   sosāniko   hoti   vaṇṇitaṃ   buddhehi
buddhasāvakehīti    sosāniko    hoti    apica    appicchaṃyeva   nissāya
santuṭṭhiṃyeva   nissāya   sallekhaṃyeva   nissāya   idamatthitaṃyeva   nissāya
sosāniko   hoti   .   tatra  yvāyaṃ  sosāniko  appicchaṃyeva  nissāya
santuṭṭhiṃyeva   nissāya   sallekhaṃyeva   nissāya   idamatthitaṃyeva   nissāya
sosāniko   ayaṃ   imesaṃ   pañcannaṃ   sosānikānaṃ   aggo  ca  seṭṭho
Ca pāmokkho ca uttamo ca pavaro ca.
     {146.2}  Seyyathāpi  nāma  gavā  khīraṃ khīramhā dadhi dadhimhā navanītaṃ
navanītamhā   sappi   sappimhā  sappimaṇḍo  sappimaṇḍaṃ  tattha  aggamakkhāyati
evameva  yvāyaṃ  sosāniko  appicchaṃyeva  nissāya  santuṭṭhiṃyeva  nissāya
sallekhaṃyeva  nissāya  idamatthitaṃyeva  nissāya  sosāniko  hoti ayaṃ imesaṃ
pañcannaṃ  sosānikānaṃ  aggo  ca seṭṭho ca pāmokkho ca uttamo ca pavaro
ca. Ime pañca sosānikāti.
                   Pañcakaniddeso niṭṭhito.
                        -------------
                       Chakkaniddeso



             The Pali Tipitaka in Roman Character Volume 36 page 220-229. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=36&item=656&items=6&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=36&item=656&items=6              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=36&item=656&items=6&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=36&item=656&items=6&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=36&i=656              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=2487              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=2487              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :