Paṭiccasamuppādakathā
[1084] Paṭiccasamuppādo asaṅkhatoti . āmantā . nibbānaṃ
tāṇaṃ leṇaṃ saraṇaṃ parāyanaṃ accutaṃ amatanti . na hevaṃ vattabbe
.pe. paṭiccasamuppādo asaṅkhato nibbānaṃ asaṅkhatanti .
Āmantā . dve asaṅkhatānīti . na hevaṃ vattabbe .pe. dve
asaṅkhatānīti . āmantā . dve tāṇāni dve leṇāni dve
saraṇāni dve parāyanāni dve accutāni dve amatāni dve
nibbānānīti . na hevaṃ vattabbe .pe. dve nibbānānīti .
Āmantā . atthi dvinnaṃ nibbānānaṃ uccanīcatā hīnappaṇītatā
ukkaṃsāvakaṃso sīmā vā bhedo vā rāji vā antarikā vāti .
Na hevaṃ vattabbe .pe.
[1085] Paṭiccasamuppādo asaṅkhatoti . āmantā . avijjā
asaṅkhatāti . na hevaṃ vattabbe .pe. avijjā saṅkhatāti .
Āmantā . paṭiccasamuppādo saṅkhatoti . na hevaṃ vattabbe .pe.
Paṭiccasamuppādo asaṅkhatoti . āmantā . avijjāpaccayā saṅkhārā
asaṅkhatāti . na hevaṃ vattabbe .pe. avijjāpaccayā saṅkhārā
saṅkhatāti . āmantā . paṭiccasamuppādo saṅkhatoti . na hevaṃ
vattabbe .pe. paṭiccasamuppādo asaṅkhatoti . āmantā .
Saṅkhārapaccayā viññāṇaṃ asaṅkhatanti . na hevaṃ vattabbe .pe.
Saṅkhārapaccayā viññāṇaṃ saṅkhatanti . āmantā . paṭiccasamuppādo
saṅkhatoti . na hevaṃ vattabbe .pe. paṭiccasamuppādo asaṅkhatoti.
Āmantā . viññāṇapaccayā nāmarūpaṃ asaṅkhatanti . na hevaṃ
vattabbe .pe. viññāṇapaccayā nāmarūpaṃ saṅkhatanti . āmantā .
Paṭiccasamuppādo saṅkhatoti . na hevaṃ vattabbe .pe. Paṭiccasamuppādo
asaṅkhatoti . āmantā . jātipaccayā jarāmaraṇaṃ asaṅkhatanti .
Na hevaṃ vattabbe .pe. jātipaccayā jarāmaraṇaṃ saṅkhatanti .
Āmantā. Paṭiccasamuppādo saṅkhatoti. Na hevaṃ vattabbe .pe.
[1086] Na vattabbaṃ paṭiccasamuppādo asaṅkhatoti . Āmantā.
Nanu vuttaṃ bhagavatā jātipaccayā bhikkhave jarāmaraṇaṃ uppādā
vā tathāgatānaṃ anuppādā vā tathāgatānaṃ ṭhitā va sā dhātu dhammaṭṭhitatā
dhammaniyāmatā idappaccayatā taṃ tathāgato abhisambujjhati abhisameti
abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti
vivarati vibhajati uttānīkaroti passathāti cāha jātipaccayā bhikkhave
Jarāmaraṇaṃ bhavapaccayā bhikkhave jāti .pe. avijjāpaccayā bhikkhave
saṅkhārā uppādā vā tathāgatānaṃ anuppādā vā tathāgatānaṃ ṭhitā va
sā dhātu .pe. passathāti cāha avijjāpaccayā bhikkhave saṅkhārā
iti kho bhikkhave yā tatra tathatā avitathatā anaññathatā idappaccayatā
ayaṃ vuccati bhikkhave paṭiccasamuppādoti 1- attheva suttantoti .
Āmantā. Tena hi paṭiccasamuppādo asaṅkhatoti.
[1087] Avijjāpaccayā saṅkhārāti yā tattha dhammaṭṭhitatā
dhammaniyāmatā asaṅkhatā nibbānaṃ asaṅkhatanti . āmantā . dve
asaṅkhatānīti . na hevaṃ vattabbe .pe. Dve asaṅkhatānīti. Āmantā.
Dve tāṇāni .pe. Antarikā vāti. Na hevaṃ vattabbe .pe.
[1088] Avijjāpaccayā saṅkhārāti yā tattha dhammaṭṭhitatā
dhammaniyāmatā asaṅkhatā saṅkhārapaccayā viññāṇanti yā tattha
dhammaṭṭhitatā dhammaniyāmatā asaṅkhatā nibbānaṃ asaṅkhatanti .
Āmantā . tīṇi asaṅkhatānīti . na hevaṃ vattabbe .pe. tīṇi
asaṅkhatānīti . āmantā . tīṇi tāṇāni .pe. antarikā vāti .
Na hevaṃ vattabbe .pe.
[1089] Avijjāpaccayā saṅkhārāti yā tattha dhammaṭṭhitatā
dhammaniyāmatā asaṅkhatā saṅkhārapaccayā viññāṇanti yā tattha
dhammaṭṭhitatā dhammaniyāmatā asaṅkhatā .pe. jātipaccayā jarāmaraṇanti
@Footnote: 1 saṃ. ni. 24.
Yā tattha dhammaṭṭhitatā dhammaniyāmatā asaṅkhatā nibbānaṃ asaṅkhatanti .
Āmantā . dvādasa asaṅkhatānīti . na hevaṃ vattabbe .pe.
Dvādasa asaṅkhatānīti . āmantā . dvādasa tāṇāni dvādasa
leṇāni .pe. Antarikā vāti. Na hevaṃ vattabbe .pe.
Paṭiccasamuppādakathā.
------
The Pali Tipitaka in Roman Character Volume 37 page 347-350.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=37&item=1084&items=6
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=37&item=1084&items=6&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=37&item=1084&items=6
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=37&item=1084&items=6
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=37&i=1084
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4884
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=4884
Contents of The Tipitaka Volume 37
http://84000.org/tipitaka/read/?index_37
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com