ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu

page363.

Saṅgahitakathā [1127] Natthi keci dhammā kehici dhammehi saṅgahitāti . Āmantā . nanu atthi keci dhammā kehici dhammehi gaṇanaṃ gacchanti uddesaṃ gacchanti pariyāpannāti . āmantā . hañci atthi keci dhammā kehici dhammehi gaṇanaṃ gacchanti uddesaṃ gacchanti pariyāpannā no vata re vattabbe natthi keci dhammā kehici dhammehi saṅgahitāti. [1128] Cakkhāyatanaṃ katamakkhandhagaṇanaṃ gacchatīti . rūpakkhandhagaṇanaṃ gacchatīti . hañci cakkhāyatanaṃ rūpakkhandhagaṇanaṃ gacchati tena vata re vattabbe cakkhāyatanaṃ rūpakkhandhena saṅgahitanti . sotāyatanaṃ .pe. Ghānāyatanaṃ .pe. jivhāyatanaṃ .pe. kāyāyatanaṃ katamakkhandhagaṇanaṃ gacchatīti . rūpakkhandhagaṇanaṃ gacchatīti . hañci kāyāyatanaṃ rūpakkhandhagaṇanaṃ gacchati tena vata re vattabbe kāyāyatanaṃ rūpakkhandhena saṅgahitanti. [1129] Rūpāyatanaṃ .pe. saddāyatanaṃ .pe. gandhāyatanaṃ .pe. rasāyatanaṃ .pe. phoṭṭhabbāyatanaṃ katamakkhandhagaṇanaṃ gacchatīti . Rūpakkhandhagaṇanaṃ gacchatīti . hañci phoṭṭhabbāyatanaṃ rūpakkhandhagaṇanaṃ gacchati tena vata re vattabbe phoṭṭhabbāyatanaṃ rūpakkhandhena saṅgahitanti.

--------------------------------------------------------------------------------------------- page364.

[1130] Sukhā vedanā katamakkhandhagaṇanaṃ gacchatīti . Vedanākkhandhagaṇanaṃ gacchatīti . hañci sukhā vedanā vedanākkhandhagaṇanaṃ gacchati tena vata re vattabbe sukhā vedanā vedanākkhandhena saṅgahitāti. Dukkhā vedanā .pe. adukkhamasukhā vedanā katamakkhandhagaṇanaṃ gacchatīti . vedanākkhandhagaṇanaṃ gacchatīti . hañci adukkhamasukhā vedanā vedanākkhandhagaṇanaṃ gacchati tena vata re vattabbe adukkhamasukhā vedanā vedanākkhandhena saṅgahitāti. [1131] Cakkhusamphassajā saññā katamakkhandhagaṇanaṃ gacchatīti . Saññākkhandhagaṇanaṃ gacchatīti . hañci cakkhusamphassajā saññā saññākkhandhagaṇanaṃ gacchati tena vata re vattabbe cakkhusamphassajā saññā saññākkhandhena saṅgahitāti . sotasamphassajā saññā .pe. manosamphassajā saññā katamakkhandhagaṇanaṃ gacchatīti . Saññākkhandhagaṇanaṃ gacchatīti . hañci manosamphassajā saññā saññākkhandhagaṇanaṃ gacchati tena vata re vattabbe manosamphassajā saññā saññākkhandhena saṅgahitāti. [1132] Cakkhusamphassajā cetanā .pe. manosamphassajā cetanā katamakkhandhagaṇanaṃ gacchatīti . saṅkhārakkhandhagaṇanaṃ gacchatīti . hañci manosamphassajā cetanā saṅkhārakkhandhagaṇanaṃ gacchati tena vata re vattabbe manosamphassajā cetanā saṅkhārakkhandhena saṅgahitāti. [1133] Cakkhuviññāṇaṃ .pe. manoviññāṇaṃ katamakkhandhagaṇanaṃ

--------------------------------------------------------------------------------------------- page365.

Gacchatīti . viññāṇakkhandhagaṇanaṃ gacchatīti . hañci manoviññāṇaṃ viññāṇakkhandhagaṇanaṃ gacchati tena vata re vattabbe manoviññāṇaṃ viññāṇakkhandhena saṅgahitanti . yathā dāmena vā yottena vā dve balibaddā saṅgahitā sikkāya piṇḍapāto saṅgahito sā gaddulena saṅgahito evameva te dhammā tehi dhammehi saṅgahitāti . hañci dāmena vā yottena vā dve balibaddā saṅgahitā sikkāya piṇḍapāto saṅgahito sā gaddulena saṅgahito tena vata re vattabbe atthi keci dhammā kehici dhammehi saṅgahitāti. Saṅgahitakathā. ----------


             The Pali Tipitaka in Roman Character Volume 37 page 363-365. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=37&item=1127&items=7&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=37&item=1127&items=7&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=37&item=1127&items=7&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=37&item=1127&items=7&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=37&i=1127              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4980              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=4980              Contents of The Tipitaka Volume 37 http://84000.org/tipitaka/read/?index_37

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :