ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
                     Paribhogamayapuññakathā
     [1145]    Paribhogamayaṃ    puññaṃ    vaḍḍhatīti   .   āmantā  .
Paribhogamayo    phasso    vaḍḍhati    vedanā    vaḍḍhati   saññā   vaḍḍhati
cetanā    vaḍḍhati    cittaṃ    vaḍḍhati   saddhā   vaḍḍhati   viriyaṃ   vaḍḍhati
sati    vaḍḍhati    samādhi    vaḍḍhati   paññā   vaḍḍhatīti   .   na   hevaṃ
vattabbe .pe.
     [1146]   Paribhogamayaṃ   puññaṃ   vaḍḍhatīti   .  āmantā  .  latā
viya    vaḍḍhati    māluvā   viya   vaḍḍhati   rukkho   viya   vaḍḍhati   tiṇaṃ
viya vaḍḍhati muñjapuñjo viya vaḍḍhatīti. Na hevaṃ vattabbe .pe.
     [1147]   Paribhogamayaṃ   puññaṃ  vaḍḍhatīti  .  āmantā  .  dāyako
dānaṃ   datvā   na   samannāharati   hoti   puññanti   .   āmantā .
Anāvajjantassa   1-   hoti  anābhogassa  hoti  asamannāharantassa  hoti
amanasikarontassa     hoti     acetayantassa     hoti     apatthayantassa
hoti   appaṇidahantassa   hotīti   .   na   hevaṃ  vattabbe  .pe.  nanu
āvajjantassa    hoti    ābhogassa    hoti    samannāharantassa   hoti
manasikarontassa    hoti    cetayantassa    hoti    patthayantassa    hoti
paṇidahantassa   hotīti   .   āmantā   .   hañci   āvajjantassa  hoti
ābhogassa    hoti    samannāharantassa    hoti   manasikarontassa   hoti
cetayantassa    hoti    patthayantassa   hoti   paṇidahantassa   hoti   no
vata re vattabbe paribhogamayaṃ puññaṃ vaḍḍhatīti.
@Footnote: 1 Ma. anāvaṭṭantassa. sabbassa idisameva.
     [1148]   Paribhogamayaṃ   puññaṃ  vaḍḍhatīti  .  āmantā  .  dāyako
dānaṃ    datvā    kāmavitakkaṃ    vitakketi    byāpādavitakkaṃ   vitakketi
vihiṃsāvitakkaṃ   vitakketi   hoti   puññanti   .   āmantā   .   dvinnaṃ
phassānaṃ   .pe.   dvinnaṃ   cittānaṃ   samodhānaṃ   hotīti   .  na  hevaṃ
vattabbe   .pe.   dvinnaṃ   phassānaṃ  .pe.  dvinnaṃ  cittānaṃ  samodhānaṃ
hotīti   .   āmantā   .   kusalākusalā   sāvajjānavajjā  hīnappaṇītā
kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti.
     {1148.1}  Na  hevaṃ  vattabbe .pe. Kusalākusalā sāvajjānavajjā
hīnappaṇītā   kaṇhasukkasappaṭibhāgā   dhammā   sammukhībhāvaṃ   āgacchantīti .
Āmantā  .  nanu  vuttaṃ  bhagavatā  cattārīmāni  bhikkhave  suvidūravidūrāni.
Katamāni   cattāri  .  nabhañca  bhikkhave  paṭhavī  ca  idaṃ  paṭhamaṃ  suvidūravidūraṃ
orimañca    bhikkhave    tīraṃ   samuddassa   pārimañca   tīraṃ   idaṃ   dutiyaṃ
suvidūravidūraṃ    yato   ca   bhikkhave   verocano   abbhudeti   yattha   ca
atthameti    idaṃ    tatiyaṃ    suvidūravidūraṃ    satañca    bhikkhave    dhammā
asatañca    dhammā   idaṃ   catutthaṃ   suvidūravidūraṃ   imāni   kho   bhikkhave
cattāri suvidūravidūrānīti
                nabhañca dūre paṭhavī ca dūre
                pāraṃ samuddassa tadāhu dūre
                yato ca verocano abbhudeti
                pabhaṅkaro yattha ca atthameti
                Tato have dūrataraṃ vadanti
                satañca dhammaṃ asatañca dhammaṃ
                abyāyiko hoti sataṃ samāgamo
                yāvampi tiṭṭheyya tatheva hoti
                khippaṃ haveti asataṃ samāgamo
                tasmā sataṃ dhammo asabbhi ārakāti 1-
attheva    suttantoti   .   āmantā   .   tena   hi   na   vattabbaṃ
kusalākusalā     sāvajjānavajjā     hīnappaṇītā     kaṇhasukkasappaṭibhāgā
dhammā sammukhībhāvaṃ āgacchantīti.
     [1149]  Na  vattabbaṃ  paribhogamayaṃ  puññaṃ  vaḍḍhatīti  .  āmantā.
Nanu vuttaṃ bhagavatā
           ārāmaropā vanaropā        ye janā setukārakā
           papañca udapānañca          ye dadanti upassayaṃ
           tesaṃ divā ca ratto ca           sadā puññaṃ pavaḍḍhati
           dhammaṭṭhā sīlasampannā      te janā saggagāminoti 2-
attheva   suttantoti   .   āmantā   .   tena  hi  paribhogamayaṃ  puññaṃ
vaḍḍhatīti.
     [1150]  Na  vattabbaṃ  paribhogamayaṃ  puññaṃ  vaḍḍhatīti  .  āmantā.
Nanu   vuttaṃ   bhagavatā  cattārome  bhikkhave  puññābhisandā  kusalābhisandā
@Footnote: 1 aṃ. catukka. 65. 2 saṃ. sagātha. 46.
Sandā   sukhassāhārā   sovaggikā   sukhavipākā  saggasaṃvattanikā  iṭṭhāya
kantāya   manāpāya   hitāya  sukhāya  saṃvattanti  .  katame  cattāro .
Yassa   bhikkhave   bhikkhu   cīvaraṃ   paribhuñjamāno   appamāṇaṃ   cetosamādhiṃ
upasampajja    viharati   appamāṇo   tassa   puññābhisando   kusalābhisando
sukhassāhāro     sovaggiko    sukhavipāko    saggasaṃvattaniko    iṭṭhāya
kantāya   manāpāya   hitāya   sukhāya   saṃvattati   yassa   bhikkhave  bhikkhu
piṇḍapātaṃ paribhuñjamāno .pe. Senāsanaṃ paribhuñjamāno .pe.
     {1150.1}   Gilānapaccayabhesajjaparikkhāraṃ   paribhuñjamāno  appamāṇaṃ
cetosamādhiṃ    upasampajja    viharati   appamāṇo   tassa   puññābhisando
kusalābhisando    sukhassāhāro   sovaggiko   sukhavipāko   saggasaṃvattaniko
iṭṭhāya  kantāya  manāpāya  hitāya  sukhāya  saṃvattati  ime  kho  bhikkhave
cattāro    puññābhisandā    kusalābhisandā    sukhassāhārā   sovaggikā
sukhavipākā    saggasaṃvattanikā    iṭṭhāya    kantāya   manāpāya   hitāya
sukhāya   saṃvattantīti   1-   attheva  suttantoti  .  āmantā  .  tena
hi paribhogamayaṃ puññaṃ vaḍḍhatīti.
     [1151]   Paribhogamayaṃ   puññaṃ  vaḍḍhatīti  .  āmantā  .  dāyako
dānaṃ    deti    paṭiggāhako   paṭiggahetvā   na   paribhuñjati   chaḍḍeti
vissajjeti   hoti   puññanti   .   āmantā   .  hañci  dāyako  dānaṃ
deti   paṭiggāhako   paṭiggahetvā   na   paribhuñjati  chaḍḍeti  vissajjeti
@Footnote: 1 aṃ. catukka. 71.
Hoti puññaṃ no vata re vattabbe paribhogamayaṃ puññaṃ vaḍḍhatīti.
     [1152]   Paribhogamayaṃ   puññaṃ  vaḍḍhatīti  .  āmantā  .  dāyako
dānaṃ   deti   paṭiggāhake   paṭiggahite   rājāno  vā  haranti  corā
vā   haranti   aggi   vā   dahati   udakaṃ   vā   vahati   appiyā  vā
dāyādā   haranti   hoti   puññanti   .   āmantā  .  hañci  dāyako
dānaṃ   deti   paṭiggāhake   paṭiggahite   rājāno  vā  haranti  corā
vā   haranti   aggi   vā   dahati   udakaṃ   vā   vahati   appiyā  vā
dāyādā   haranti   hoti   puññaṃ   no  vata  re  vattabbe  paribhogamayaṃ
puññaṃ vaḍḍhatīti.
                     Paribhogamayapuññakathā.
                           ---------



             The Pali Tipitaka in Roman Character Volume 37 page 372-376. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=37&item=1145&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=37&item=1145&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=37&item=1145&items=8              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=37&item=1145&items=8              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=37&i=1145              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5049              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=5049              Contents of The Tipitaka Volume 37 http://84000.org/tipitaka/read/?index_37

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :