ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
     [121]  Na  vattabbaṃ  puggalo  upalabbhati  sacchikaṭṭhaparamaṭṭhenāti .
Āmantā   .  nanu  vuttaṃ  bhagavatā  passāmahaṃ  bhikkhave  dibbena  cakkhunā
visuddhena   atikkantamānusakena   satte   cavamāne   upapajjamāne  hīne
paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate   yathākammūpage   satte
pajānāmīti   attheva   suttantoti   .  āmantā  .  tena  hi  puggalo
upalabbhati sacchikaṭṭhaparamaṭṭhenāti.
     {121.1}    Vuttaṃ    bhagavatā    passāmahaṃ    bhikkhave   dibbena
cakkhunā      visuddhena     atikkantamānusakena     satte     cavamāne
Upapajjamāne    hīne   paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate
yathākammūpage   satte   pajānāmīti   katvā  teneva  kāraṇena  puggalo
upalabbhati   sacchikaṭṭhaparamaṭṭhenāti   .   āmantā   .   bhagavā  dibbena
cakkhunā   visuddhena  atikkantamānusakena  rūpaṃ  passati  puggalaṃ  passatīti .
Rūpaṃ   passati   .   rūpaṃ   puggalo   rūpaṃ   cavati   rūpaṃ   upapajjati  rūpaṃ
yathākammūpaganti. Na hevaṃ vattabbe .pe.
     {121.2}  Bhagavā  dibbena  cakkhunā  visuddhena  atikkantamānusakena
rūpaṃ  passati  puggalaṃ  passatīti  .  puggalaṃ  passati . Puggalo rūpaṃ rūpāyatanaṃ
rūpadhātu   nīlaṃ   pītakaṃ  lohitaṃ  odātaṃ  cakkhuviññeyyaṃ  cakkhusmiṃ  paṭihaññati
cakkhussa āpāthaṃ āgacchatīti. Na hevaṃ vattabbe .pe.
     {121.3}  Bhagavā  dibbena  cakkhunā  visuddhena  atikkantamānusakena
rūpaṃ  passati  puggalaṃ  passatīti . Ubho passati. Ubho rūpaṃ rūpāyatanaṃ rūpadhātu
ubho  nīlā  ubho pītakā ubho lohitakā ubho odātā ubho cakkhuviññeyyā
ubho   cakkhusmiṃ   paṭihaññanti   ubho  cakkhussa  āpāthaṃ  āgacchanti  ubho
cavanti ubho upapajjanti ubho yathākammūpagāti. Na hevaṃ vattabbe .pe.
                  Upādāpaññattānuyogo.



             The Pali Tipitaka in Roman Character Volume 37 page 56-57. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=37&item=121&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=37&item=121&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=37&item=121&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=37&item=121&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=37&i=121              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=3343              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=3343              Contents of The Tipitaka Volume 37 http://84000.org/tipitaka/read/?index_37

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :