ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu

page485.

Iddhibalakathā [1460] Iddhibalena samannāgato kappaṃ tiṭṭheyyāti . Āmantā . iddhimayiko so āyu iddhimayikā sā gati iddhimayiko so attabhāvapaṭilābhoti . na hevaṃ vattabbe .pe. iddhibalena samannāgato kappaṃ tiṭṭheyyāti . āmantā . atītaṃ kappaṃ tiṭṭheyya anāgataṃ kappaṃ tiṭṭheyyāti . na hevaṃ vattabbe .pe. Iddhibalena samannāgato kappaṃ tiṭṭheyyāti . āmantā . dve kappe tiṭṭheyya tayo kappe tiṭṭheyya cattāro kappe tiṭṭheyyāti . na hevaṃ vattabbe .pe. iddhibalena samannāgato kappaṃ tiṭṭheyyāti . āmantā . sati jīvite jīvitāvasese tiṭṭheyya asati jīvite jīvitāvasese tiṭṭheyyāti . sati jīvite jīvitāvasese tiṭṭheyyāti . 1- . hañci sati jīvite jīvitāvasese tiṭṭheyya no vata re vattabbe iddhibalena samannāgato kappaṃ tiṭṭheyyāti .pe. Asati jīvite jīvitāvasese tiṭṭheyyāti . mato tiṭṭheyya kālakato tiṭṭheyyāti. Na hevaṃ vattabbe .pe. [1461] Iddhibalena samannāgato kappaṃ tiṭṭheyyāti. Āmantā. Uppanno phasso mā nirujjhīti labbhā iddhiyā paggahetunti . Na hevaṃ vattabbe .pe. uppannā vedanā .pe. uppannā @Footnote:1. Ma. potthake ayaṃ payogo natthi ito pubbo ca itisaddo natthi Yu. potthake @īdisova atthi

--------------------------------------------------------------------------------------------- page486.

Saññā .pe. uppannā cetanā .pe. uppannaṃ cittaṃ uppannā saddhā uppannaṃ viriyaṃ uppannā sati uppanno samādhi .pe. uppannā paññā mā nirujjhīti labbhā iddhiyā paggahetunti . Na hevaṃ vattabbe .pe. [1462] Iddhibalena samannāgato kappaṃ tiṭṭheyyāti. Āmantā. Rūpaṃ niccaṃ hotūti labbhā iddhiyā paggahetunti . na hevaṃ vattabbe .pe. vedanā .pe. saññā .pe. saṅkhārā .pe. viññāṇaṃ niccaṃ hotūti labbhā iddhiyā paggahetunti. Na hevaṃ vattabbe .pe. [1463] Iddhibalena samannāgato kappaṃ tiṭṭheyyāti. Āmantā. Jātidhammā sattā mā jāyiṃsūti labbhā iddhiyā paggahetunti . Na hevaṃ vattabbe .pe. jarādhammā sattā mā jiriṃsūti 1- .pe. Byādhidhammā sattā mā byādhiyiṃsūti .pe. maraṇadhammā sattā mā miyyiṃsūti labbhā iddhiyā paggahetunti. Na hevaṃ vattabbe .pe. [1464] Na vattabbaṃ iddhibalena samannāgato kappaṃ tiṭṭheyyāti. Āmantā . nanu vuttaṃ bhagavatā yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā so ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vāti 2- attheva suttantoti . āmantā . tena hi iddhibalena samannāgato kappaṃ tiṭṭheyyāti. @Footnote:1. Ma. jiyīsu 2 khu. u. 138.

--------------------------------------------------------------------------------------------- page487.

[1465] Iddhibalena samannāgato kappaṃ tiṭṭheyyāti . Āmantā . nanu vuttaṃ bhagavatā catunnaṃ bhikkhave dhammānaṃ natthi koci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ . katamesaṃ catunnaṃ . jarādhammo mā jirīti natthi koci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ byādhidhammo mā byādhiyīti .pe. maraṇadhammo mā miyyīti .pe. yāni kho pana tāni pubbe katāni pāpakāni kammāni saṅkilesikāni ponobbhavikāni dukkhudrayāni dukkhavipākāni āyatiṃ jātijarāmaraṇiyāni tesaṃ vipāko mā nibbattīti natthi koci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ imesaṃ kho bhikkhave catunnaṃ dhammānaṃ natthi koci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasminti 1- attheva suttantoti . āmantā . tena hi na vattabbaṃ iddhibalena samannāgato kappaṃ tiṭṭheyyāti. Iddhibalakathā. ----------- @Footnote: 1 aṃ. catukka 239.


             The Pali Tipitaka in Roman Character Volume 37 page 485-487. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=37&item=1460&items=6&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=37&item=1460&items=6&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=37&item=1460&items=6&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=37&item=1460&items=6&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=37&i=1460              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5808              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=5808              Contents of The Tipitaka Volume 37 http://84000.org/tipitaka/read/?index_37

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :