ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
                     Saḷāyatanuppattikathā
     [1557]   Saḷāyatanaṃ   apubbaṃ   acarimaṃ  mātukucchismiṃ  saṇṭhātīti .
Āmantā   .   sabbaṅgapaccaṅgī  ahīnindriyo  mātukucchismiṃ  okkamatīti .
Na hevaṃ vattabbe .pe.
     [1558]   Upapattesiyena   cittena   cakkhāyatanaṃ   saṇṭhātīti  .
Āmantā    .    upapattesiyena   cittena   hatthā   saṇṭhanti   pādā
saṇṭhanti    sīsaṃ    saṇṭhāti    kaṇṇo    saṇṭhāti    nāsikā    saṇṭhāti
mukhaṃ   saṇṭhāti   dantā   saṇṭhantīti   .   na   hevaṃ   vattabbe  .pe.
Upapattesiyena  cittena  sotāyatanaṃ  .pe.  ghānāyatanaṃ  .pe. Jivhāyatanaṃ
saṇṭhātīti   .   āmantā   .  upapattesiyena  cittena  hatthā  saṇṭhanti
pādā   saṇṭhanti   sīsaṃ   saṇṭhāti   kaṇṇo   saṇṭhāti   nāsikā  saṇṭhāti
mukhaṃ saṇṭhāti dantā saṇṭhantīti. Na hevaṃ vattabbe .pe.
     [1559]   Mātukucchigatassa   pacchā   cakkhāyatanaṃ   uppajjatīti  .
Āmantā   .   mātukucchismiṃ   cakkhupaṭilābhāya   kammaṃ   karotīti   .  na
hevaṃ   vattabbe   .pe.   mātukucchigatassa   pacchā   sotāyatanaṃ  .pe.
Ghānāyatanaṃ    .pe.    jivhāyatanaṃ    uppajjatīti    .   āmantā  .
Mātukucchismiṃ   jivhāpaṭilābhāya   kammaṃ   karotīti  .  na  hevaṃ  vattabbe
.pe.   mātukucchigatassa   pacchā   kesā   lomā   nakhā  dantā  aṭṭhī
uppajjantīti   .   āmantā   .   mātukucchismiṃ   aṭṭhipaṭilābhāya   kammaṃ
karotīti. Na hevaṃ vattabbe .pe.
     [1560]  Na  vattabbaṃ  mātukucchigatassa  pacchā  kesā  lomā nakhā
dantā aṭṭhī uppajjantīti. Āmantā. Nanu vuttaṃ bhagavatā
           paṭhamaṃ kalalaṃ hoti              kalalā hoti ambudaṃ
           ambudā jāyate pesī       pesī nibbattatī ghano
           ghanā pasākhā jāyanti      kesā lomā nakhāpi ca
           yañcassa bhuñjati mātā   annaṃ pānañca bhojanaṃ
           tena so tattha yāpeti       mātukucchigato naroti 1-
@Footnote: 1 saṃ sagātha. 266.
Attheva   suttantoti  .  āmantā  .  tena  hi  mātukucchigatassa  pacchā
kesā lomā nakhā dantā aṭṭhī uppajjantīti.
                    Saḷāyatanuppattikathā.
                       ---------------



             The Pali Tipitaka in Roman Character Volume 37 page 523-525. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=37&item=1557&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=37&item=1557&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=37&item=1557&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=37&item=1557&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=37&i=1557              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6166              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=6166              Contents of The Tipitaka Volume 37 http://84000.org/tipitaka/read/?index_37

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :