ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
                 Na vattabbaṃ saṅgho bhuñjatītikathā
     [1718]   Na  vattabbaṃ  saṅgho  bhuñjati  pivati  khādati  sāyatīti .
Āmantā   .   nanu   atthi  keci  saṅghabhattāni  karonti  uddesabhattāni
karonti   yāgupānāni   karontīti   .  āmantā  .  hañci  atthi  keci
saṅghabhattāni     karonti     uddesabhattāni     karonti    yāgupānāni
karonti tena vata re vattabbe saṅgho bhuñjati pivati khādati sāyatīti.
     [1719]   Na  vattabbaṃ  saṅgho  bhuñjati  pivati  khādati  sāyatīti .
Āmantā  .  nanu  vuttaṃ  bhagavatā  gaṇabhojanaṃ  paramparabhojanaṃ  atirittabhojanaṃ
anatirittabhojananti   .   āmantā   .   hañci  vuttaṃ  bhagavatā  gaṇabhojanaṃ
paramparabhojanaṃ   atirittabhojanaṃ   anatirittabhojanaṃ  tena  vata  re  vattabbe
saṅgho bhuñjati pivati khādati sāyatīti.
     [1720]   Na  vattabbaṃ  saṅgho  bhuñjati  pivati  khādati  sāyatīti .
Āmantā    .   nanu   aṭṭha   pānāni   vuttāni   bhagavatā   ambapānaṃ
Jambupānaṃ    cocapānaṃ    mocapānaṃ    madhupānaṃ   muddikapānaṃ   sālukapānaṃ
phārusakapānanti  .  āmantā  .  hañci  aṭṭha  pānāni  vuttāni  bhagavatā
ambapānaṃ    jambupānaṃ    cocapānaṃ    mocapānaṃ    madhupānaṃ   muddikapānaṃ
sālukapānaṃ   phārusakapānaṃ   tena   vata   re   vattabbe  saṅgho  bhuñjati
pivati khādati sāyatīti.
     [1721]  Saṅgho  bhuñjati  pivati  khādati  sāyatīti  .  āmantā .
Maggo   bhuñjati   pivati   khādati   sāyati   phalaṃ   bhuñjati   pivati  khādati
sāyatīti. Na hevaṃ vattabbe .pe.
                Na vattabbaṃ saṅgho bhuñjatītikathā.
                             -----------



             The Pali Tipitaka in Roman Character Volume 37 page 585-586. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=37&item=1718&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=37&item=1718&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=37&item=1718&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=37&item=1718&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=37&i=1718              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6648              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=6648              Contents of The Tipitaka Volume 37 http://84000.org/tipitaka/read/?index_37

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :