ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu

page603.

Jhānantarikakathā [1755] Atthi jhānantarikāti . āmantā . Atthi phassantarikā .pe. atthi paññantarikāti . na hevaṃ vattabbe .pe. atthi jhānantarikāti . āmantā . dutiyassa ca jhānassa tatiyassa ca jhānassa antare atthi jhānantarikāti . na hevaṃ vattabbe .pe. Atthi jhānantarikāti . āmantā . tatiyassa ca jhānassa catutthassa ca jhānassa antare atthi jhānantarikāti. Na hevaṃ vattabbe .pe. [1756] Dutiyassa ca jhānassa tatiyassa ca jhānassa antare natthi jhānantarikāti . āmantā . hañci dutiyassa ca jhānassa tatiyassa ca jhānassa antare natthi jhānantarikā no vata re vattabbe atthi jhānantarikāti . tatiyassa ca jhānassa catutthassa ca jhānassa antare natthi jhānantarikāti . āmantā . hañci tatiyassa ca jhānassa catutthassa ca jhānassa antare natthi jhānantarikā no vata re vattabbe atthi jhānantarikāti. [1757] Paṭhamassa ca jhānassa dutiyassa ca jhānassa antare atthi jhānantarikāti . āmantā . dutiyassa ca jhānassa tatiyassa ca jhānassa antare atthi jhānantarikāti . na hevaṃ vattabbe .pe. Paṭhamassa ca jhānassa dutiyassa ca jhānassa antare atthi jhānantarikāti. Āmantā . tatiyassa ca jhānassa catutthassa ca jhānassa

--------------------------------------------------------------------------------------------- page604.

Antare atthi jhānantarikāti. Na hevaṃ vattabbe .pe. [1758] Dutiyassa ca jhānassa tatiyassa ca jhānassa antare natthi jhānantarikāti . āmantā . paṭhamassa ca jhānassa dutiyassa ca jhānassa antare natthi jhānantarikāti . na hevaṃ vattabbe .pe. Tatiyassa ca jhānassa catutthassa ca jhānassa antare natthi jhānantarikāti. Āmantā . paṭhamassa ca jhānassa dutiyassa ca jhānassa antare natthi jhānantarikāti. Na hevaṃ vattabbe .pe. [1759] Avitakko vicāramatto samādhi jhānantarikāti. Āmantā. Savitakko savicāro samādhi jhānantarikāti . na hevaṃ vattabbe .pe. Avitakko vicāramatto samādhi jhānantarikāti . āmantā . avitakko avicāro samādhi jhānantarikāti. Na hevaṃ vattabbe .pe. [1760] Savitakko savicāro samādhi na jhānantarikāti . Āmantā . avitakko vicāramatto samādhi na jhānantarikāti. Na hevaṃ vattabbe .pe. avitakko avicāro samādhi na jhānantarikāti . Āmantā . avitakko vicāramatto samādhi na jhānantarikāti . Na hevaṃ vattabbe .pe. [1761] Dvinnaṃ jhānānaṃ paṭuppannānaṃ antare avitakko vicāramatto samādhīti . āmantā . Nanu avitakke vicāramatte samādhimhi vattamāne paṭhamaṃ jhānaṃ niruddhaṃ dutiyaṃ jhānaṃ anuppannanti 1- . Āmantā . hañci avitakke vicāramatte samādhimhi vattamāne @Footnote:1. Ma. paṭuppannaṃ.

--------------------------------------------------------------------------------------------- page605.

Paṭhamaṃ jhānaṃ niruddhaṃ dutiyaṃ jhānaṃ anuppannaṃ 1- no vata re vattabbe davinnaṃ jhānānaṃ paṭuppannānaṃ antare avitakko vicāramatto samādhi . Jhānantarikāti. [1762] Avitakko vicāramatto samādhi na jhānantarikāti . Āmantā . avitakko vicāramatto samādhi paṭhamaṃ jhānaṃ .pe. dutiyaṃ jhānaṃ .pe. tatiyaṃ jhānaṃ .pe. catutthaṃ jhānanti . na hevaṃ vattabbe .pe. Tena hi avitakko vicāramatto samādhi jhānantarikāti. [1763] Avitakko vicāramatto samādhi jhānantarikāti . Āmantā . nanu tayo samādhi vuttā bhagavatā savitakko savicāro samādhi avitakko vicāramatto samādhi avitakko avicāro samādhīti . Āmantā . hañci tayo samādhī vuttā bhagavatā savitakko savicāro samādhi avitakko vicāramatto samādhi avitakko avicāro samādhi no vata re vattabbe avitakko vicāramatto samādhi jhānantarikāti. Jhānantarikakathā. ---------


             The Pali Tipitaka in Roman Character Volume 37 page 603-605. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=37&item=1755&items=9&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=37&item=1755&items=9&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=37&item=1755&items=9&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=37&item=1755&items=9&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=37&i=1755              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6777              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=6777              Contents of The Tipitaka Volume 37 http://84000.org/tipitaka/read/?index_37

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :