ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
     [26]   Rūpaṃ  upalabbhati  sacchikaṭṭhaparamaṭṭhena  vedanā  ca  upalabbhati
sacchikaṭṭhaparamaṭṭhena   aññaṃ   rūpaṃ   aññā   vedanāti   .  āmantā .
Puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhena   rūpañca   upalabbhati  sacchikaṭṭha-
paramaṭṭhenāti   .   āmantā   .   aññaṃ   rūpaṃ  añño  puggaloti .
Na hevaṃ vattabbe.
     {26.1}     Ājānāhi     niggahaṃ    hañci    rūpaṃ    upalabbhati
sacchikaṭṭhaparamaṭṭhena     vedanā    ca    upalabbhati    sacchikaṭṭhaparamaṭṭhena
aññaṃ   rūpaṃ   aññā   vedanā   puggalo   upalabbhati  sacchikaṭṭhaparamaṭṭhena
rūpañca    upalabbhati   sacchikaṭṭhaparamaṭṭhena   tena   vata   re   vattabbe
aññaṃ   rūpaṃ   añño   puggaloti   yaṃ   tattha   vadesi   vattabbe   kho
rūpaṃ     upalabbhati     sacchikaṭṭhaparamaṭṭhena    vedanā    ca    upalabbhati
sacchikaṭṭhaparamaṭṭhena   aññaṃ   rūpaṃ   aññā   vedanā   puggalo  upalabbhati
sacchikaṭṭhaparamaṭṭhena     rūpañca    upalabbhati    sacchikaṭṭhaparamaṭṭhena    no
ca   vattabbe   aññaṃ   rūpaṃ   añño   puggaloti  micchā  no  ce  pana
Vattabbe   aññaṃ   rūpaṃ   añño   puggaloti   no   vata  re  vattabbe
rūpaṃ     upalabbhati     sacchikaṭṭhaparamaṭṭhena    vedanā    ca    upalabbhati
sacchikaṭṭhaparamaṭṭhena   aññaṃ   rūpaṃ   aññā   vedanā   puggalo  upalabbhati
sacchikaṭṭhaparamaṭṭhena    rūpañca    upalabbhati    sacchikaṭṭhaparamaṭṭhenāti    yaṃ
tattha    vadesi   vattabbe   kho   rūpaṃ   upalabbhati   sacchikaṭṭhaparamaṭṭhena
vedanā    ca    upalabbhati    sacchikaṭṭhaparamaṭṭhena   aññaṃ   rūpaṃ   aññā
vedanā    puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhena   rūpañca   upalabbhati
sacchikaṭṭhaparamaṭṭhena   no   ca   vattabbe   aññaṃ  rūpaṃ  añño  puggaloti
micchā .pe.
     [27]   Rūpaṃ   upalabbhati  sacchikaṭṭhaparamaṭṭhena  saññā  ca  upalabbhati
.pe.    saṅkhārā    ca   upalabbhanti   .pe.   viññāṇañca   upalabbhati
sacchikaṭṭhaparamaṭṭhena   aññaṃ   rūpaṃ   aññaṃ   viññāṇanti   .  āmantā .
Puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhena   rūpañca   upalabbhati  sacchikaṭṭha-
paramaṭṭhenāti   .   āmantā   .   aññaṃ   rūpaṃ  añño  puggaloti .
Na hevaṃ vattabbe.
     {27.1}     Ājānāhi     niggahaṃ    hañci    rūpaṃ    upalabbhati
sacchikaṭṭhaparamaṭṭhena      viññāṇañca     upalabbhati     sacchikaṭṭhaparamaṭṭhena
aññaṃ   rūpaṃ   aññaṃ   viññāṇaṃ   puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhena
rūpañca   upalabbhati   sacchikaṭṭhaparamaṭṭhena  tena  vata  re  vattabbe  aññaṃ
rūpaṃ   añño  puggaloti  yaṃ  tattha  vadesi  vattabbe  kho  rūpaṃ  upalabbhati
sacchikaṭṭhaparamaṭṭhena      viññāṇañca     upalabbhati     sacchikaṭṭhaparamaṭṭhena
Aññaṃ   rūpaṃ   aññaṃ   viññāṇaṃ   puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhena
rūpañca    upalabbhati    sacchikaṭṭhaparamaṭṭhena   no   ca   vattabbe   aññaṃ
rūpaṃ añño puggaloti micchā
     {27.2}  no  ce  pana  vattabbe  aññaṃ  rūpaṃ añño puggaloti no
vata   re   vattabbe   rūpaṃ   upalabbhati   sacchikaṭṭhaparamaṭṭhena  viññāṇañca
upalabbhati   sacchikaṭṭhaparamaṭṭhena   aññaṃ   rūpaṃ   aññaṃ   viññāṇaṃ   puggalo
upalabbhati   sacchikaṭṭhaparamaṭṭhena   rūpañca   upalabbhati  sacchikaṭṭhaparamaṭṭhenāti
yaṃ   tattha   vadesi   vattabbe   kho  rūpaṃ  upalabbhati  sacchikaṭṭhaparamaṭṭhena
viññāṇañca     upalabbhati    sacchikaṭṭhaparamaṭṭhena    aññaṃ    rūpaṃ    aññaṃ
viññāṇaṃ    puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhena   rūpañca   upalabbhati
sacchikaṭṭhaparamaṭṭhena   no   ca   vattabbe   aññaṃ  rūpaṃ  añño  puggaloti
micchā .pe.
     [28]    Vedanā    upalabbhati   sacchikaṭṭhaparamaṭṭhena   saññā   ca
upalabbhati    .pe.    saṅkhārā   ca   upalabbhanti   .pe.   viññāṇañca
upalabbhati .pe. Rūpañca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe.
     [29]    Saññā   upalabbhati   sacchikaṭṭhaparamaṭṭhena   saṅkhārā   ca
upalabbhanti   .pe.   viññāṇañca   upalabbhati   .pe.   rūpañca  upalabbhati
.pe. Vedanā ca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe.
     [30]    Saṅkhārā   upalabbhanti   sacchikaṭṭhaparamaṭṭhena   viññāṇañca
upalabbhati   .pe.   rūpañca   upalabbhati   .pe.   vedanā  ca  upalabbhati
.pe. Saññā ca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe.
     [31]     Viññāṇaṃ     upalabbhati    sacchikaṭṭhaparamaṭṭhena    rūpañca
upalabbhati   .pe.   vedanā  ca  upalabbhati  .pe.  saññā  ca  upalabbhati
.pe.     saṅkhārā    ca    upalabbhanti    sacchikaṭṭhaparamaṭṭhena    aññaṃ
viññāṇaṃ   aññe   saṅkhārāti   .   āmantā   .   puggalo  upalabbhati
sacchikaṭṭhaparamaṭṭhena    viññāṇañca   upalabbhati   sacchikaṭṭhaparamaṭṭhenāti  .
Āmantā    .   aññaṃ   viññāṇaṃ   añño   puggaloti   .   na   hevaṃ
vattabbe.
     {31.1}    Ājānāhi    niggahaṃ    hañci    viññāṇaṃ   upalabbhati
sacchikaṭṭhaparamaṭṭhena    saṅkhārā    ca    upalabbhanti   sacchikaṭṭhaparamaṭṭhena
aññaṃ    viññāṇaṃ   aññe   saṅkhārā   puggalo   upalabbhati   sacchikaṭṭha-
paramaṭṭhena    viññāṇañca   upalabbhati   sacchikaṭṭhaparamaṭṭhena   tena   vata
re   vattabbe   aññaṃ   viññāṇaṃ   añño   puggaloti  yaṃ  tattha  vadesi
vattabbe   kho   viññāṇaṃ   upalabbhati   sacchikaṭṭhaparamaṭṭhena  saṅkhārā  ca
upalabbhanti    sacchikaṭṭhaparamaṭṭhena    aññaṃ   viññāṇaṃ   aññe   saṅkhārā
puggalo     upalabbhati     sacchikaṭṭhaparamaṭṭhena    viññāṇañca    upalabbhati
sacchikaṭṭhaparamaṭṭhena    no    ca    vattabbe   aññaṃ   viññāṇaṃ   añño
puggaloti micchā
     {31.2}   no   ce   pana   vattabbe   aññaṃ   viññāṇaṃ  añño
puggaloti  no  vata  re  vattabbe  viññāṇaṃ  upalabbhati sacchikaṭṭhaparamaṭṭhena
saṅkhārā    ca    upalabbhanti    sacchikaṭṭhaparamaṭṭhena    aññaṃ    viññāṇaṃ
aññe      saṅkhārā     puggalo     upalabbhati     sacchikaṭṭhaparamaṭṭhena
Viññāṇañca    upalabbhati    sacchikaṭṭhaparamaṭṭhenāti    yaṃ    tattha   vadesi
vattabbe    kho    viññāṇaṃ   upalabbhati   sacchikaṭṭhaparamaṭṭhena   saṅkhārā
ca     upalabbhanti     sacchikaṭṭhaparamaṭṭhena    aññaṃ    viññāṇaṃ    aññe
saṅkhārā     puggalo     upalabbhati    sacchikaṭṭhaparamaṭṭhena    viññāṇañca
upalabbhati    sacchikaṭṭhaparamaṭṭhena   no   ca   vattabbe   aññaṃ   viññāṇaṃ
añño puggaloti micchā .pe.
     [32]   Cakkhāyatanaṃ   upalabbhati   sacchikaṭṭhaparamaṭṭhena  sotāyatanañca
upalabbhati     .pe.    dhammāyatanañca    upalabbhati    sacchikaṭṭhaparamaṭṭhena
.pe.
     [33]    Sotāyatanaṃ   upalabbhati   .pe.   dhammāyatanaṃ   upalabbhati
sacchikaṭṭhaparamaṭṭhena    cakkhāyatanañca    upalabbhati    .pe.   manāyatanañca
upalabbhati sacchikaṭṭhaparamaṭṭhena .pe.
     [34]   Cakkhudhātu   upalabbhati   sacchikaṭṭhaparamaṭṭhena   sotadhātu  ca
upalabbhati .pe. Dhammadhātu ca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe.
     [35]    Sotadhātu    upalabbhati    .pe.   dhammadhātu   upalabbhati
sacchikaṭṭhaparamaṭṭhena   cakkhudhātu  ca  upalabbhati  .pe.  manoviññāṇadhātu  ca
upalabbhati sacchikaṭṭhaparamaṭṭhena .pe.
     [36]   Cakkhundriyaṃ   upalabbhati   sacchikaṭṭhaparamaṭṭhena  sotindriyañca
upalabbhati    .pe.   aññātāvindriyañca   upalabbhati   sacchikaṭṭhaparamaṭṭhena
.pe.
     [37]   Sotindriyaṃ   upalabbhati  .pe.  aññātāvindriyaṃ  upalabbhati
sacchikaṭṭhaparamaṭṭhena    cakkhundriyañca    upalabbhati   .pe.   aññindriyañca
upalabbhati     sacchikaṭṭhaparamaṭṭhena     aññaṃ     aññātāvindriyaṃ    aññaṃ
aññindriyanti   .   āmantā  .  puggalo  upalabbhati  sacchikaṭṭhaparamaṭṭhena
aññātāvindriyañca   upalabbhati   sacchikaṭṭhaparamaṭṭhenāti   .  āmantā .
Aññaṃ aññātāvindriyaṃ añño puggaloti. Na hevaṃ vattabbe.
     {37.1}   Ājānāhi   niggahaṃ   hañci  aññātāvindriyaṃ  upalabbhati
sacchikaṭṭhaparamaṭṭhena     aññindriyañca     upalabbhati    sacchikaṭṭhaparamaṭṭhena
aññaṃ    aññātāvindriyaṃ    aññaṃ    aññindriyaṃ    puggalo    upalabbhati
sacchikaṭṭhaparamaṭṭhena    aññātāvindriyañca   upalabbhati   sacchikaṭṭhaparamaṭṭhena
tena   vata  re  vattabbe  aññaṃ  aññātāvindriyaṃ  añño  puggaloti  yaṃ
tattha  vadesi  vattabbe  kho  aññātāvindriyaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena
aññindriyañca    upalabbhati   sacchikaṭṭhaparamaṭṭhena   aññaṃ   aññātāvindriyaṃ
aññaṃ      aññindriyaṃ     puggalo     upalabbhati     sacchikaṭṭhaparamaṭṭhena
aññātāvindriyañca     upalabbhati     sacchikaṭṭhaparamaṭṭhena     no     ca
vattabbe aññaṃ aññātāvindriyaṃ añño puggaloti micchā
     {37.2} no ce pana vattabbe aññaṃ aññātāvindriyaṃ añño puggaloti
no   vata  re  vattabbe  aññātāvindriyaṃ  upalabbhati  sacchikaṭṭhaparamaṭṭhena
aññindriyañca    upalabbhati   sacchikaṭṭhaparamaṭṭhena   aññaṃ   aññātāvindriyaṃ
aññaṃ      aññindriyaṃ     puggalo     upalabbhati     sacchikaṭṭhaparamaṭṭhena
Aññātāvindriyañca     upalabbhati    sacchikaṭṭhaparamaṭṭhenāti    yaṃ    tattha
vadesi   vattabbe   kho   aññātāvindriyaṃ  upalabbhati  sacchikaṭṭhaparamaṭṭhena
aññindriyañca    upalabbhati   sacchikaṭṭhaparamaṭṭhena   aññaṃ   aññātāvindriyaṃ
aññaṃ      aññindriyaṃ     puggalo     upalabbhati     sacchikaṭṭhaparamaṭṭhena
aññātāvindriyañca   upalabbhati   sacchikaṭṭhaparamaṭṭhena   no   ca  vattabbe
aññaṃ aññātāvindriyaṃ añño puggaloti micchā .pe.
     [38]   Rūpaṃ  upalabbhati  sacchikaṭṭhaparamaṭṭhena  vedanā  ca  upalabbhati
sacchikaṭṭhaparamaṭṭhena   aññaṃ   rūpaṃ   aññā   vedanāti   .  āmantā .
Vuttaṃ   bhagavatā  atthi  puggalo  attahitāya  paṭipanno   rūpañca  upalabbhati
sacchikaṭṭhaparamaṭṭhenāti  .  āmantā  .  aññaṃ  rūpaṃ  añño  puggaloti .
Na hevaṃ vattabbe.
     {38.1}  Ājānāhi  paṭikammaṃ hañci rūpaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena
vedanā   ca   upalabbhati  sacchikaṭṭhaparamaṭṭhena  aññaṃ  rūpaṃ  aññā  vedanā
vuttaṃ   bhagavatā   atthi  puggalo  attahitāya  paṭipanno  rūpañca  upalabbhati
sacchikaṭṭhaparamaṭṭhena  tena  vata  re  vattabbe  aññaṃ  rūpaṃ añño puggaloti
yaṃ  tattha  vadesi  vattabbe  kho  rūpaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena vedanā
ca   upalabbhati   sacchikaṭṭhaparamaṭṭhena   aññaṃ   rūpaṃ  aññā  vedanā  vuttaṃ
bhagavatā    atthi   puggalo   attahitāya   paṭipanno   rūpañca   upalabbhati
sacchikaṭṭhaparamaṭṭhena no ca vattabbe aññaṃ rūpaṃ añño puggaloti micchā
     {38.2} no ce pana vattabbe aññaṃ rūpaṃ añño puggaloti no vata re
Vattabbe   rūpaṃ   upalabbhati   sacchikaṭṭhaparamaṭṭhena   vedanā  ca  upalabbhati
sacchikaṭṭhaparamaṭṭhena    aññaṃ    rūpaṃ   aññā   vedanā   vuttaṃ   bhagavatā
atthi     puggalo     attahitāya     paṭipanno     rūpañca    upalabbhati
sacchikaṭṭhaparamaṭṭhenāti   yaṃ   tattha  vadesi  vattabbe  kho  rūpaṃ  upalabbhati
sacchikaṭṭhaparamaṭṭhena   vedanā   ca   upalabbhati   sacchikaṭṭhaparamaṭṭhena  aññaṃ
rūpaṃ   aññā   vedanā   vuttaṃ   bhagavatā   atthi   puggalo   attahitāya
paṭipanno   rūpañca   upalabbhati   sacchikaṭṭhaparamaṭṭhena   no   ca  vattabbe
aññaṃ rūpaṃ añño puggaloti micchā .pe.
     [39]   Rūpaṃ   upalabbhati  sacchikaṭṭhaparamaṭṭhena  saññā  ca  upalabbhati
.pe.    saṅkhārā    ca   upalabbhanti   .pe.   viññāṇañca   upalabbhati
sacchikaṭṭhaparamaṭṭhena .pe.
     [40]    Vedanā    upalabbhati   sacchikaṭṭhaparamaṭṭhena   saññā   ca
upalabbhati    .pe.    saṅkhārā   ca   upalabbhanti   .pe.   viññāṇañca
upalabbhati .pe. Rūpañca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe.
     [41]    Saññā   upalabbhati   sacchikaṭṭhaparamaṭṭhena   saṅkhārā   ca
upalabbhanti   .pe.   viññāṇañca   upalabbhati   .pe.   rūpañca  upalabbhati
.pe. Vedanā ca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe.
     [42]    Saṅkhārā   upalabbhanti   sacchikaṭṭhaparamaṭṭhena   viññāṇañca
upalabbhati   .pe.   rūpañca   upalabbhati   .pe.   vedanā  ca  upalabbhati
.pe. Saññā ca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe.
     [43]     Viññāṇaṃ     upalabbhati    sacchikaṭṭhaparamaṭṭhena    rūpañca
upalabbhati   .pe.   vedanā  ca  upalabbhati  .pe.  saññā  ca  upalabbhati
.pe. Saṅkhārā ca upalabbhanti sacchikaṭṭhaparamaṭṭhena .pe.
     [44]   Cakkhāyatanaṃ   upalabbhati   sacchikaṭṭhaparamaṭṭhena  sotāyatanañca
upalabbhati     .pe.    dhammāyatanañca    upalabbhati    sacchikaṭṭhaparamaṭṭhena
.pe.
     [45]    Sotāyatanaṃ   upalabbhati   .pe.   dhammāyatanaṃ   upalabbhati
sacchikaṭṭhaparamaṭṭhena    cakkhāyatanañca    upalabbhati    .pe.   manāyatanañca
upalabbhati sacchikaṭṭhaparamaṭṭhena .pe.
     [46]   Cakkhudhātu   upalabbhati   sacchikaṭṭhaparamaṭṭhena   sotadhātu  ca
upalabbhati .pe. Dhammadhātu ca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe.
     [47]   Sotadhātu  upalabbhati  sacchikaṭṭhaparamaṭṭhena  .pe.  dhammadhātu
upalabbhati    sacchikaṭṭhaparamaṭṭhena    cakkhudhātu    ca    upalabbhati   .pe.
Manoviññāṇadhātu ca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe.
     [48]   Cakkhundriyaṃ   upalabbhati   sacchikaṭṭhaparamaṭṭhena  sotindriyañca
upalabbhati   .pe.   aññātāvindriyañca   upalabbhati  sacchikaṭṭha  paramaṭṭhena
.pe.
     [49]   Sotindriyaṃ   upalabbhati  .pe.  aññātāvindriyaṃ  upalabbhati
sacchikaṭṭhaparamaṭṭhena    cakkhundriyañca    upalabbhati   .pe.   aññindriyañca
upalabbhati        sacchikaṭṭhaparamaṭṭhena       aññaṃ       aññātāvindriyaṃ
Aññaṃ   aññindriyanti   .   āmantā  .  vuttaṃ  bhagavatā  atthi  puggalo
attahitāya        paṭipanno        aññātāvindriyañca       upalabbhati
sacchikaṭṭhaparamaṭṭhenāti    .    āmantā    .   aññaṃ   aññātāvindriyaṃ
añño puggaloti. Na hevaṃ vattabbe.
     {49.1}   Ājānāhi   paṭikammaṃ  hañci  aññātāvindriyaṃ  upalabbhati
sacchikaṭṭhaparamaṭṭhena     aññindriyañca     upalabbhati    sacchikaṭṭhaparamaṭṭhena
aññaṃ    aññātāvindriyaṃ    aññaṃ   aññindriyaṃ   vuttaṃ   bhagavatā   atthi
puggalo     attahitāya     paṭipanno    aññātāvindriyañca    upalabbhati
sacchikaṭṭhaparamaṭṭhena   tena   vata   re  vattabbe  aññaṃ  aññātāvindriyaṃ
añño   puggaloti   yaṃ   tattha   vadesi  vattabbe  kho  aññātāvindriyaṃ
upalabbhati       sacchikaṭṭhaparamaṭṭhena       aññindriyañca       upalabbhati
sacchikaṭṭhaparamaṭṭhena     aññaṃ     aññātāvindriyaṃ    aññaṃ    aññindriyaṃ
vuttaṃ   bhagavatā  atthi  puggalo  attahitāya  paṭipanno  aññātāvindriyañca
upalabbhati   sacchikaṭṭhaparamaṭṭhena  no  ca  vattabbe  aññaṃ  aññātāvindriyaṃ
añño puggaloti micchā
     {49.2}  no  ce  pana  vattabbe  aññaṃ  aññātāvindriyaṃ  añño
puggaloti    no    vata   re   vattabbe   aññātāvindriyaṃ   upalabbhati
sacchikaṭṭhaparamaṭṭhena     aññindriyañca     upalabbhati    sacchikaṭṭhaparamaṭṭhena
aññaṃ    aññātāvindriyaṃ    aññaṃ   aññindriyaṃ   vuttaṃ   bhagavatā   atthi
puggalo     attahitāya     paṭipanno    aññātāvindriyañca    upalabbhati
sacchikaṭṭhaparamaṭṭhenāti   yaṃ  tattha  vadesi  vattabbe  kho  aññātāvindriyaṃ
Upalabbhati       sacchikaṭṭhaparamaṭṭhena       aññindriyañca       upalabbhati
sacchikaṭṭhaparamaṭṭhena     aññaṃ     aññātāvindriyaṃ    aññaṃ    aññindriyaṃ
vuttaṃ   bhagavatā  atthi  puggalo  attahitāya  paṭipanno  aññātāvindriyañca
upalabbhati   sacchikaṭṭhaparamaṭṭhena  no  ca  vattabbe  aññaṃ  aññātāvindriyaṃ
añño puggaloti micchā .pe.
                     Opammasaṃsandanaṃ.



             The Pali Tipitaka in Roman Character Volume 37 page 19-29. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=37&item=26&items=24              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=37&item=26&items=24&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=37&item=26&items=24              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=37&item=26&items=24              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=37&i=26              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=3116              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=3116              Contents of The Tipitaka Volume 37 http://84000.org/tipitaka/read/?index_37

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :