ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
                      Satipaṭṭhānakathā
     [426]   Sabbe   dhammā  satipaṭṭhānāti  .  āmantā  .  sabbe
dhammā     sati     satindriyaṃ    satibalaṃ    sammāsati    satisambojjhaṅgo
ekāyanamaggo   khayagāmī   bodhagāmī  apacayagāmī  anāsavā  asaññojaniyā
aganthaniyā     anoghaniyā     ayoganiyā     anīvaraṇiyā    aparāmaṭṭhā
anupādāniyā   asaṅkilesikā   sabbe   dhammā  buddhānussati  dhammānussati
saṅghānussati    sīlānussati   cāgānussati   devatānussati   ānāpānassati
maraṇānussati kāyagatāsati upasamānussatīti. Na hevaṃ vattabbe .pe.
     [427]  Sabbe  dhammā  satipaṭṭhānāti  .  āmantā . Cakkhāyatanaṃ
satipaṭṭhānanti  .  na  hevaṃ  vattabbe  .pe.  cakkhāyatanaṃ satipaṭṭhānanti.

--------------------------------------------------------------------------------------------- page174.

Āmantā . cakkhāyatanaṃ sati satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo ekāyanamaggo khayagāmī bodhagāmī apacayagāmī anāsavaṃ asaññojaniyaṃ .pe. asaṅkilesikaṃ cakkhāyatanaṃ buddhānussati dhammānussati saṅghānussati sīlānussati cāgānussati devatānussati ānāpānassati maraṇānussati kāyagatāsati upasamānussatīti . na hevaṃ vattabbe .pe. sotāyatanaṃ .pe. ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ .pe. rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ .pe. rāgo .pe. doso moho māno diṭṭhi vicikicchā thīnaṃ uddhaccaṃ ahirikaṃ .pe. anottappaṃ satipaṭṭhānanti . Na hevaṃ vattabbe .pe. anottappaṃ satipaṭṭhānanti . āmantā . Anottappaṃ sati satindriyaṃ satibalaṃ sammāsati .pe. kāyagatāsati upasamānussatīti. Na hevaṃ vattabbe .pe. [428] Sati satipaṭṭhānā sā ca satīti. Āmantā. Cakkhāyatanaṃ satipaṭṭhānaṃ tañca satīti . na hevaṃ vattabbe .pe. sati satipaṭṭhānā sā ca satīti . āmantā . sotāyatanaṃ .pe. kāyāyatanaṃ rūpāyatanaṃ .pe. phoṭṭhabbāyatanaṃ rāgo doso moho māno .pe. anottappaṃ satipaṭṭhānaṃ tañca satīti. Na hevaṃ vattabbe .pe. [429] Cakkhāyatanaṃ satipaṭṭhānaṃ tañca na satīti . āmantā . Sati satipaṭṭhānā sā ca na satīti . na hevaṃ vattabbe .pe. Sotāyatanaṃ .pe. kāyāyatanaṃ rūpāyatanaṃ .pe. phoṭṭhabbāyatanaṃ

--------------------------------------------------------------------------------------------- page175.

Rāgo doso moho .pe. anottappaṃ satipaṭṭhānaṃ tañca na satīti. Āmantā . sati satipaṭṭhānā sā ca na satīti . na hevaṃ vattabbe .pe. [430] Na vattabbaṃ sabbe dhammā satipaṭṭhānāti . Āmantā. Nanu sabbe dhamme ārabbha sati santiṭṭhatīti . āmantā . hañci sabbe dhamme ārabbha sati santiṭṭhati 1- tena vata re vattabbe sabbe dhammā satipaṭṭhānāti. [431] Sabbaṃ dhammaṃ ārabbha sati santiṭṭhatīti sabbe dhammā satipaṭṭhānāti . āmantā . sabbaṃ dhammaṃ ārabbha phasso santiṭṭhatīti sabbe dhammā phassapaṭṭhānāti. Na hevaṃ vattabbe .pe. [432] Sabbaṃ dhammaṃ ārabbha sati santiṭṭhatīti sabbe dhammā satipaṭṭhānāti . āmantā . sabbaṃ dhammaṃ ārabbha vedanā santiṭṭhati .pe. saññā santiṭṭhati .pe. cetanā santiṭṭhati .pe. cittaṃ santiṭṭhatīti sabbe dhammā cittapaṭṭhānāti. Na hevaṃ vattabbe .pe. [433] Sabbe dhammā satipaṭṭhānāti . āmantā . sabbe sattā upaṭṭhitasatino satiyā samannāgatā satiyā samohitā sabbesaṃ sattānaṃ sati paccupaṭṭhitāti. Na hevaṃ vattabbe .pe. [434] Sabbe dhammā satipaṭṭhānāti . āmantā . nanu vuttaṃ bhagavatā amatante bhikkhave na paribhuñjanti ye kāyagatāsatiṃ na paribhuñjanti amatante bhikkhave paribhuñjanti ye kāyagatāsatiṃ @Footnote: 1 Ma. santiṭṭhatīti.

--------------------------------------------------------------------------------------------- page176.

Paribhuñjantīti 1- attheva suttantoti . āmantā . sabbe sattā kāyagatāsatiṃ paribhuñjanti paṭilabhanti āsevanti bhāventi bahulīkarontīti. Na hevaṃ vattabbe .pe. [435] Sabbe dhammā satipaṭṭhānāti . āmantā . nanu vuttaṃ bhagavatā ekāyano ayaṃ bhikkhave maggo sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaṃ cattāro satipaṭṭhānāti 2- attheva suttantoti . āmantā . sabbe dhammā ekāyanamaggoti . Na hevaṃ vattabbe .pe. [436] Sabbe dhammā satipaṭṭhānāti . āmantā . nanu vuttaṃ bhagavatā rañño bhikkhave cakkavattissa pātubhāvā sattannaṃ ratanānaṃ pātubhāvo hoti . katamesaṃ sattannaṃ . cakkaratanassa pātubhāvo hoti hatthiratanassa pātubhāvo hoti assaratanassa pātubhāvo hoti maṇiratanassa pātubhāvo hoti itthīratanassa pātubhāvo hoti gahapatiratanassa pātubhāvo hoti pariṇāyakaratanassa pātubhāvo hoti rañño bhikkhave cakkavattissa pātubhāvā imesaṃ sattannaṃ ratanānaṃ pātubhāvo hoti tathāgatassa bhikkhave pātubhāvā arahato sammāsambuddhassa sattannaṃ bojjhaṅgaratanānaṃ pātubhāvo hoti . katamesaṃ sattannaṃ . Satisambojjhaṅgaratanassa pātubhāvo hoti dhammavicayasambojjhaṅgaratanassa @Footnote: 1 aṃ. eka. 59. 2 Ma. mū. 103.

--------------------------------------------------------------------------------------------- page177.

Pātubhāvo hoti viriyasambojjhaṅgaratanassa pātubhāvo hoti pītisambojjhaṅgaratanassa pātubhāvo hoti passaddhisambojjhaṅgaratanassa pātubhāvo hoti samādhisambojjhaṅgaratanassa pātubhāvo hoti upekkhāsambojjhaṅgaratanassa pātubhāvo hoti tathāgatassa bhikkhave pātubhāvā arahato sammāsambuddhassa imesaṃ sattannaṃ bojjhaṅgaratanānaṃ pātubhāvo hotīti 1- attheva suttantoti . Āmantā . tathāgatassa pātubhāvā arahato sammāsambuddhassa sabbe dhammā satisambojjhaṅgaratanā hontīti . na hevaṃ vattabbe .pe. Sabbe dhammā satipaṭṭhānāti . āmantā . Sabbe dhammā sammappadhānā .pe. iddhipādā .pe. indriyā .pe. balā .pe. Bojjhaṅgāti. Na hevaṃ vattabbe .pe. Satipaṭṭhānakathā. ------


             The Pali Tipitaka in Roman Character Volume 37 page 173-177. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=37&item=426&items=11&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=37&item=426&items=11&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=37&item=426&items=11&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=37&item=426&items=11&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=37&i=426              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4022              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=4022              Contents of The Tipitaka Volume 37 http://84000.org/tipitaka/read/?index_37

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :