ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
                      Vimuccamānakathā
     [754]  Vimuttaṃ  vimuccamānanti  .  āmantā  .  ekadesaṃ  vimuttaṃ
ekadesaṃ avimuttanti. Na hevaṃ vattabbe .pe.
     [755]  Ekadesaṃ  vimuttaṃ  ekadesaṃ  avimuttanti  .  āmantā .
Ekadesaṃ    sotāpanno    ekadesaṃ    na    sotāpanno    ekadesaṃ
sotāpattiphalappatto     paṭiladdho    adhigato    sacchikato    upasampajja
viharati  kāyena  phusitvā  viharati  ekadesaṃ  na  kāyena  phusitvā  viharati
ekadesaṃ  sattakkhattuṃparamo  kolaṃkolo  ekavījī  buddhe  aveccappasādena
samannāgato  dhamme  .pe.  saṅghe  .pe. Ariyakantehi sīlehi samannāgato
ekadesaṃ ariyakantehi sīlehi na samannāgatoti. Na hevaṃ vattabbe .pe.
     [756]  Ekadesaṃ  vimuttaṃ  ekadesaṃ  avimuttanti  .  āmantā .
Ekadesaṃ     sakadāgāmī     ekadesaṃ    na    sakadāgāmī    ekadesaṃ
sakadāgāmiphalappatto     paṭiladdho    adhigato    sacchikato    upasampajja
viharati  kāyena  phusitvā  viharati  ekadesaṃ  na kāyena phusitvā viharatīti.
Na hevaṃ vattabbe .pe.
     [757]  Ekadesaṃ  vimuttaṃ  ekadesaṃ  avimuttanti  .  āmantā .
Ekadesaṃ  anāgāmī  ekadesaṃ  na  anāgāmī  ekadesaṃ anāgāmiphalappatto
paṭiladdho     adhigato     sacchikato    upasampajja    viharati    kāyena
phusitvā   viharati   ekadesaṃ   na   kāyena   phusitvā  viharati  ekadesaṃ
Antarā     parinibbāyī     upahacca    parinibbāyī    asaṅkhāraparinibbāyī
sasaṅkhāraparinibbāyī   uddhaṃsoto   akaniṭṭhagāmī   ekadesaṃ  na  uddhaṃsoto
na akaniṭṭhagāmīti. Na hevaṃ vattabbe .pe.
     [758]  Ekadesaṃ  vimuttaṃ  ekadesaṃ  avimuttanti  .  āmantā .
Ekadesaṃ   arahā   ekadesaṃ   na   arahā   ekadesaṃ   arahattappatto
paṭiladdho   adhigato   sacchikato   upasampajja   viharati   kāyena  phusitvā
viharati   ekadesaṃ   na   kāyena   phusitvā  viharati  ekadesaṃ  vītarāgo
vītadoso   vītamoho   .pe.  ekadesaṃ  sacchikātabbaṃ  sacchikataṃ  ekadesaṃ
sacchikātabbaṃ na sacchikatanti. Na hevaṃ vattabbe .pe.
     [759]   Vimuttaṃ   vimuccamānanti   .  āmantā  .  uppādakkhaṇe
vimuttaṃ vayakkhaṇe vimuccamānanti. Na hevaṃ vattabbe .pe.
     [760]  Na  vattabbaṃ  vimuttaṃ  vimuccamānanti  .  āmantā  .  nanu
vuttaṃ   bhagavatā  tassa  evaṃ  jānato  evaṃ  passato  kāmāsavāpi  cittaṃ
vimuccati   bhavāsavāpi  cittaṃ  vimuccati  avijjāsavāpi  cittaṃ  vimuccatīti  1-
attheva suttantoti. Āmantā. Tena hi vimuttaṃ vimuccamānanti.
     [761]   Vimuttaṃ   vimuccamānanti   .   āmantā   .  nanu  vuttaṃ
bhagavatā   so  evaṃ  samāhite  citte  parisuddhe  pariyodāte  anaṅgaṇe
vigatūpakkilese   mudubhūte   kammanīye   ṭhite   āneñjappatte  āsavānaṃ
khayañāṇāya  cittaṃ  abhininnāmetīti  2-  attheva  suttantoti. Āmantā.
@Footnote: 1 Ma. u. 23 ? Ma. u. 23. aṃ. catuhka. 296.
Tena hi na vattabbaṃ vimuttaṃ vimuccamānanti
     [762]  Atthi  cittaṃ  vimuccamānanti  .  āmantā  .  atthi  cittaṃ
rajjamānaṃ  dussamānaṃ  muyhamānaṃ  kilissamānanti  .  na hevaṃ vattabbe .pe.
Nanu    rattañceva    arattañca    duṭṭhañceva    aduṭṭhañca    mūḷhañceva
amūḷhañca    chinnañceva   acchinnañca   bhinnañceva   abhinnañca   katañceva
akatañcāti   .   āmantā   .  hañci  rattañceva  arattañca  duṭṭhañceva
aduṭṭhañca   mūḷhañceva   amūḷhañca   chinnañceva   acchinnañca   bhinnañceva
abhinnañca    katañceva    akatañca   no   vata   re   vattabbe   atthi
cittaṃ vimuccamānanti.
                     Vimuccamānakathā.
                         ----------



             The Pali Tipitaka in Roman Character Volume 37 page 264-266. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=37&item=754&items=9              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=37&item=754&items=9&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=37&item=754&items=9              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=37&item=754&items=9              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=37&i=754              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4338              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=4338              Contents of The Tipitaka Volume 37 http://84000.org/tipitaka/read/?index_37

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :