ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Abhidhamma Pitaka Vol 5 : Abhi. Yamakaṃ (1)
     [117]    Yassa    rūpakkhandho   uppajjati   tassa   vedanākkhandho
uppajjatīti:   asaññasattaṃ   uppajjantānaṃ   tesaṃ   rūpakkhandho   uppajjati
no   ca   tesaṃ   vedanākkhandho   uppajjati  pañcavokāraṃ  upapajjantānaṃ
tesaṃ   rūpakkhandho   ca   uppajjati   vedanākkhandho   ca   uppajjati .
Yassa  vā  pana  vedanākkhandho  uppajjati  tassa  rūpakkhandho  uppajjatīti:
arūpaṃ   upapajjantānaṃ   tesaṃ   vedanākkhandho   uppajjati  no  ca  tesaṃ
rūpakkhandho   uppajjati   pañcavokāraṃ  upapajjantānaṃ  tesaṃ  vedanākkhandho
ca uppajjati rūpakkhandho ca uppajjati.
     [118]    Yattha    rūpakkhandho   uppajjati   tattha   vedanākkhandho
Uppajjatīti:   asaññasatte   tattha   rūpakkhandho  uppajjati  no  ca  tattha
vedanākkhandho   uppajjati  pañcavokāre  tattha  rūpakkhandho  ca  uppajjati
vedanākkhandho   ca   uppajjati   .   yattha   vā   pana  vedanākkhandho
uppajjati   tattha   rūpakkhandho  uppajjatīti:  arūpe  tattha  vedanākkhandho
uppajjati    no    ca    tattha   rūpakkhandho   uppajjati   pañcavokāre
tattha vedanākkhandho ca uppajjati rūpakkhandho ca uppajjati.
     [119]  Yassa  yattha  rūpakkhandho  uppajjati tassa tattha vedanākkhandho
uppajjatīti:    asaññasattaṃ    upapajjantānaṃ    tesaṃ   tattha   rūpakkhandho
uppajjati   no   ca  tesaṃ  tattha  vedanākkhandho  uppajjati  pañcavokāraṃ
upapajjantānaṃ   tesaṃ   tattha   rūpakkhandho   ca  uppajjati  vedanākkhandho
ca   uppajjati   .   yassa   vā   pana  yattha  vedanākkhandho  uppajjati
tassa    tattha   rūpakkhandho   uppajjatīti:   arūpaṃ   upapajjantānaṃ   tesaṃ
tattha   vedanākkhandho   uppajjati   no   ca   tesaṃ   tattha  rūpakkhandho
uppajjati   pañcavokāraṃ   upapajjantānaṃ   tesaṃ  tattha  vedanākkhandho  ca
uppajjati rūpakkhandho ca uppajjati.
     [120]    Yassa    rūpakkhandho   nuppajjati   tassa   vedanākkhandho
nuppajjatīti:    arūpaṃ    uppajjantānaṃ    tesaṃ    rūpakkhandho   nuppajjati
no   ca   tesaṃ   vedanākkhandho   nuppajjati   sabbesaṃ  cavantānaṃ  tesaṃ
rūpakkhandho   ca   nuppajjati  vedanākkhandho  ca  nuppajjati  .  yassa  vā
pana  vedanākkhandho  nuppajjati  tassa  rūpakkhandho  nuppajjatīti:  asaññasattaṃ
Upapajjantānaṃ    tesaṃ    vedanākkhandho    nuppajjati   no   ca   tesaṃ
rūpakkhandho   nuppajjati   sabbesaṃ   cavantānaṃ   tesaṃ   vedanākkhandho  ca
nuppajjati rūpakkhandho ca nuppajjati.
     [121]    Yattha    rūpakkhandho   nuppajjati   tattha   vedanākkhandho
nuppajjatīti:    uppajjati    .    yattha    vā    pana   vedanākkhandho
nuppajjati tattha rūpakkhandho nuppajjatīti: uppajjati.
     [122]    Yassa    yattha   rūpakkhandho   nuppajjati:   tassa   tattha
vedanākkhandho    nuppajjatīti:    arūpaṃ    upapajjantānaṃ    tesaṃ   tattha
rūpakkhandho   nuppajjati   no   ca  tesaṃ  tattha  vedanākkhandho  nuppajjati
sabbesaṃ  cavantānaṃ  tesaṃ  tattha  rūpakkhandho  ca  nuppajjati  vedanākkhandho
ca   nuppajjati   .   yassa   vā   pana  yattha  vedanākkhandho  nuppajjati
tassa    tattha    rūpakkhandho    nuppajjatīti:   asaññasattaṃ   upapajjantānaṃ
tesaṃ   tattha  vedanākkhandho  nuppajjati  no  ca  tesaṃ  tattha  rūpakkhandho
nuppajjati    sabbesaṃ    cavantānaṃ    tesaṃ   tattha   vedanākkhandho   ca
nuppajjati rūpakkhandho ca nuppajjati.
                      ----------
     [123]    Yassa   rūpakkhandho   uppajjittha   tassa   vedanākkhandho
uppajjitthāti:  āmantā  .  yassa  vā  pana  vedanākkhandho  uppajjittha
tassa rūpakkhandho uppajjitthāti: āmantā.
     [124]    Yattha   rūpakkhandho   uppajjittha   tattha   vedanākkhandho
Uppajjitthāti:    asaññasatte    tattha    rūpakkhandho   uppajjittha   no
ca   tattha   vedanākkhandho   uppajjittha  pañcavokāre  tattha  rūpakkhandho
ca   uppajjittha   vedanākkhandho   ca   uppajjittha   .  yattha  vā  pana
vedanākkhandho   uppajjittha   tattha   rūpakkhandho   uppajjitthāti:  arūpe
tattha   vedanākkhandho  uppajjittha  no  ca  tattha  rūpakkhandho  uppajjittha
pañcavokāre   tattha   vedanākkhandho   ca   uppajjittha   rūpakkhandho  ca
uppajjittha.
     [125]  Yassa  yattha  rūpakkhandho uppajjittha tassa tattha vedanākkhandho
uppajjitthāti:    asaññasattānaṃ   tesaṃ   tattha   rūpakkhandho   uppajjittha
no    ca   tesaṃ   tattha   vedanākkhandho   uppajjittha   pañcavokārānaṃ
tesaṃ  tattha  rūpakkhandho  ca  uppajjittha  vedanākkhandho  ca  uppajjittha.
Yassa    vā   pana   yattha   vedanākkhandho   uppajjittha   tassa   tattha
rūpakkhandho    uppajjitthāti:    arūpānaṃ   tesaṃ   tattha   vedanākkhandho
uppajjittha   no  ca  tesaṃ  tattha  rūpakkhandho  uppajjittha  pañcavokārānaṃ
tesaṃ    tattha    vedanākkhandho    ca    uppajjittha    rūpakkhandho   ca
uppajjittha.
     [126]    Yassa   rūpakkhandho   nuppajjittha   tassa   vedanākkhandho
nuppajjitthāti:   natthi   .   yassa  vā  pana  vedanākkhandho  nuppajjittha
tassa rūpakkhandho nuppajjitthāti: natthi.
     [127]    Yattha   rūpakkhandho   nuppajjittha   tattha   vedanākkhandho
Nuppajjitthāti:    uppajjittha    .   yattha   vā   pana   vedanākkhandho
nuppajjittha tattha rūpakkhandho nuppajjitthāti: uppajjittha.
     [128]  Yassa  yattha  rūpakkhandho nuppajjittha tassa tattha vedanākkhandho
nuppajjitthāti:    arūpānaṃ    tesaṃ    tattha    rūpakkhandho    nuppajjittha
no   ca   tesaṃ   tattha  vedanākkhandho  nuppajjittha  suddhāvāsānaṃ  tesaṃ
tattha   rūpakkhandho   ca   nuppajjittha   vedanākkhandho  ca  nuppajjittha .
Yassa    vā   pana   yattha   vedanākkhandho   nuppajjittha   tassa   tattha
rūpakkhandho   nuppajjitthāti:   asaññasattānaṃ   tesaṃ  tattha  vedanākkhandho
nuppajjittha   no   ca  tesaṃ  tattha  rūpakkhandho  nuppajjittha  suddhāvāsānaṃ
tesaṃ    tattha    vedanākkhandho    ca    nuppajjittha    rūpakkhandho   ca
nuppajjittha.
                        -------
     [129]   Yassa   rūpakkhandho   uppajjissati   tassa   vedanākkhandho
uppajjissatīti:  āmantā  .  yassa  vā  pana  vedanākkhandho uppajjissati
tassa     rūpakkhandho     uppajjissatīti:    ye    arūpaṃ    upapajjitvā
parinibbāyissanti   tesaṃ   vedanākkhandho   uppajjissati   no   ca  tesaṃ
rūpakkhandho   uppajjissati  itaresaṃ  tesaṃ  vedanākkhandho  ca  uppajjissati
rūpakkhandho ca uppajjissati.
     [130]   Yattha   rūpakkhandho   uppajjissati   tattha   vedanākkhandho
uppajjissatīti:    asaññasatte    tattha   rūpakkhandho   uppajjissati   no
Ca   tattha   vedanākkhandho  uppajjissati  pañcavokāre  tattha  rūpakkhandho
ca   uppajjissati   vedanākkhandho   ca  uppajjissati  .  yattha  vā  pana
vedanākkhandho   uppajjissati   tattha   rūpakkhandho  uppajjissatīti:  arūpe
tattha    vedanākkhandho    uppajjissati    no   ca   tattha   rūpakkhandho
uppajjissati    pañcavokāre   tattha   vedanākkhandho   ca   uppajjissati
rūpakkhandho ca uppajjissati.
     [131]  Yassa  yattha rūpakkhandho uppajjissati tassa tattha vedanākkhandho
uppajjissatīti:      asaññasattānaṃ      tesaṃ      tattha     rūpakkhandho
uppajjissati    no    ca   tesaṃ   tattha   vedanākkhandho   uppajjissati
pañcavokārānaṃ   tesaṃ  tattha  rūpakkhandho  ca  uppajjissati  vedanākkhandho
ca   uppajjissati  .  yassa  vā  pana  yattha  vedanākkhandho  uppajjissati
tassa    tattha    rūpakkhandho    uppajjissatīti:   arūpānaṃ   tesaṃ   tattha
vedanākkhandho  uppajjissati  no  ca  tesaṃ  tattha  rūpakkhandho uppajjissati
pañcavokārānaṃ    tesaṃ    tattha    vedanākkhandho    ca    uppajjissati
rūpakkhandho ca uppajjissati.
     [132]   Yassa   rūpakkhandho   nuppajjissati   tassa   vedanākkhandho
nuppajjissatīti:    ye    arūpaṃ    upapajjitvā   parinibbāyissanti   tesaṃ
rūpakkhandho   nuppajjissati   no   ca   tesaṃ  vedanākkhandho  nuppajjissati
pacchimabhavikānaṃ   tesaṃ   rūpakkhandho   ca   nuppajjissati  vedanākkhandho  ca
nuppajjissati   .   yassa   vā   pana  vedanākkhandho  nuppajjissati  tassa
Rūpakkhandho nuppajjissatīti: āmantā.
     [133]   Yattha   rūpakkhandho   nuppajjissati   tattha   vedanākkhandho
nuppajjissatīti:    uppajjissati   .   yattha   vā   pana   vedanākkhandho
nuppajjissati tattha rūpakkhandho nuppajjissatīti: uppajjissati.
     [134]    Yassa   yattha   rūpakkhandho   nuppajjissati   tassa   tattha
vedanākkhandho    nuppajjissatīti:    arūpānaṃ   tesaṃ   tattha   rūpakkhandho
nuppajjissati    no    ca   tesaṃ   tattha   vedanākkhandho   nuppajjissati
pacchimabhavikānaṃ   tesaṃ   tattha  rūpakkhandho  ca  nuppajjissati  vedanākkhandho
ca   nuppajjissati  .  yassa  vā  pana  yattha  vedanākkhandho  nuppajjissati
tassa    tattha    rūpakkhandho    nuppajjissatīti:    asaññasattānaṃ    tesaṃ
tattha   vedanākkhandho   nuppajjissati   no   ca  tesaṃ  tattha  rūpakkhandho
nuppajjissati   pacchimabhavikānaṃ  tesaṃ  tattha  vedanākkhandho  ca  nuppajjissati
rūpakkhandho ca nuppajjissati.
                       --------
     [135]  Yassa rūpakkhandho uppajjati tassa vedanākkhandho uppajjitthāti:
āmantā  .  yassa  vā  pana  vedanākkhandho  uppajjittha tassa rūpakkhandho
uppajjatīti:  sabbesaṃ  cavantānaṃ  arūpaṃ  upapajjantānaṃ  tesaṃ vedanākkhandho
uppajjittha  no  ca  tesaṃ  rūpakkhandho  uppajjati pañcavokāraṃ upapajjantānaṃ
asaññasattaṃ  upapajjantānaṃ  tesaṃ  vedanākkhandho ca uppajjittha rūpakkhandho ca
uppajjati.
     [136]   Yassa   vedanākkhandho   uppajjati   tassa   saññākkhandho
uppajjitthāti:   āmantā  .  yassa  vā  pana  saññākkhandho  uppajjittha
tassa    vedanākkhandho   uppajjatīti:   sabbesaṃ   cavantānaṃ   asaññasattaṃ
upapajjantānaṃ    tesaṃ    saññākkhandho    uppajjittha   no   ca   tesaṃ
vedanākkhandho    uppajjati    catuvokāraṃ    pañcavokāraṃ   upapajjantānaṃ
tesaṃ saññākkhandho ca uppajjittha vedanākkhandho ca uppajjati.
     [137]    Yattha    rūpakkhandho   uppajjati   tattha   vedanākkhandho
uppajjitthāti:   asaññasatte  tattha  rūpakkhandho  uppajjati  no  ca  tattha
vedanākkhandho    uppajjittha    pañcavokāre    tattha   rūpakkhandho   ca
uppajjati  vedanākkhandho  ca  uppajjittha  .  yattha vā pana vedanākkhandho
uppajjittha   tattha  rūpakkhandho  uppajjatīti:  arūpe  tattha  vedanākkhandho
uppajjittha   no   ca   tattha  rūpakkhandho  uppajjati  pañcavokāre  tattha
vedanākkhandho ca uppajjittha rūpakkhandho ca uppajjati.
     [138]   Yattha   vedanākkhandho   uppajjati   tattha   saññākkhandho
uppajjitthāti:   āmantā  .  yattha  vā  pana  saññākkhandho  uppajjittha
tattha vedanākkhandho uppajjatīti: āmantā.
     [139]  Yassa  yattha  rūpakkhandho  uppajjati tassa tattha vedanākkhandho
uppajjitthāti:    suddhāvāsaṃ   upapajjantānaṃ   asaññasattaṃ   upapajjantānaṃ
tesaṃ   tattha  rūpakkhandho  uppajjati  no  ca  tesaṃ  tattha  vedanākkhandho
uppajjittha    itaresaṃ    pañcavokāraṃ    upapajjantānaṃ    tesaṃ    tattha
Rūpakkhandho   ca   uppajjati   vedanākkhandho   ca   uppajjittha  .  yassa
vā   pana   yattha   vedanākkhandho   uppajjittha  tassa  tattha  rūpakkhandho
uppajjatīti:     pañcavokārā    cavantānaṃ    arūpānaṃ    tesaṃ    tattha
vedanākkhandho   uppajjittha   no  ca  tesaṃ  tattha  rūpakkhandho  uppajjati
pañcavokāraṃ   upapajjantānaṃ   tesaṃ  tattha  vedanākkhandho  ca  uppajjittha
rūpakkhandho ca uppajjati.
     [140]   Yassa   yattha   vedanākkhandho   uppajjati   tassa   tattha
saññākkhandho     uppajjitthāti:    suddhāvāsaṃ    upapajjantānaṃ    tesaṃ
tattha   vedanākkhandho   uppajjati   no   ca  tesaṃ  tattha  saññākkhandho
uppajjittha    itaresaṃ   catuvokāraṃ   pañcavokāraṃ   upapajjantānaṃ   tesaṃ
tattha   vedanākkhandho   ca   uppajjati  saññākkhandho  ca  uppajjittha .
Yassa    vā    pana   yattha   saññākkhandho   uppajjittha   tassa   tattha
vedanākkhandho    uppajjatīti:    catuvokārā   pañcavokārā   cavantānaṃ
tesaṃ  tattha  saññākkhandho  uppajjittha  no  ca  tesaṃ tattha vedanākkhandho
uppajjati    catuvokāraṃ    pañcavokāraṃ    upapajjantānaṃ    tesaṃ   tattha
saññākkhandho ca uppajjittha vedanākkhandho ca uppajjati.
     [141]    Yassa    rūpakkhandho   nuppajjati   tassa   vedanākkhandho
nuppajjitthāti:    uppajjittha    .   yassa   vā   pana   vedanākkhandho
nuppajjittha tassa rūpakkhandho nuppajjatīti: natthi.
     [142]   Yassa   vedanākkhandho   nuppajjati   tassa   saññākkhandho
Nuppajjitthāti:    uppajjittha    .    yassa   vā   pana   saññākkhandho
nuppajjittha tassa vedanākkhandho nuppajjatīti: natthi.
     [143]    Yattha    rūpakkhandho   nuppajjati   tattha   vedanākkhandho
nuppajjitthāti:    uppajjittha    .   yattha   vā   pana   vedanākkhandho
nuppajjittha tattha rūpakkhandho nuppajjatīti: uppajjati.
     [144]   Yattha   vedanākkhandho   nuppajjati   tattha   saññākkhandho
nuppajjitthāti:   āmantā  .  yattha  vā  pana  saññākkhandho  nuppajjittha
tattha vedanākkhandho nuppajjatīti: āmantā.
     [145]  Yassa  yattha  rūpakkhandho  nuppajjati tassa tattha vedanākkhandho
nuppajjitthāti:    pañcavokārā    cavantānaṃ    arūpānaṃ    tesaṃ   tattha
rūpakkhandho   nuppajjati   no  ca  tesaṃ  tattha  vedanākkhandho  nuppajjittha
suddhāvāse    parinibbantānaṃ    asaññasattā    cavantānaṃ   tesaṃ   tattha
rūpakkhandho   ca   nuppajjati   vedanākkhandho   ca   nuppajjittha  .  yassa
vā   pana   yattha   vedanākkhandho   nuppajjittha  tassa  tattha  rūpakkhandho
nuppajjatīti:    suddhāvāsaṃ    upapajjantānaṃ    asaññasattaṃ   upapajjantānaṃ
tesaṃ  tattha  vedanākkhandho  nuppajjittha  no  ca  tesaṃ  tattha  rūpakkhandho
nuppajjati   suddhāvāse   parinibbantānaṃ   asaññasattā   cavantānaṃ   tesaṃ
tattha vedanākkhandho ca nuppajjittha rūpakkhandho ca nuppajjati.
     [146]   Yassa   yattha   vedanākkhandho   nuppajjati   tassa   tattha
saññākkhandho    nuppajjitthāti:   catuvokārā   pañcavokārā   cavantānaṃ
Tesaṃ  tattha  vedanākkhandho  nuppajjati  no  ca  tesaṃ  tattha saññākkhandho
nuppajjittha    suddhāvāse   parinibbantānaṃ   asaññasattānaṃ   tesaṃ   tattha
vedanākkhandho   ca   nuppajjati   saññākkhandho  ca  nuppajjittha  .  yassa
vā   pana   yattha  saññākkhandho  nuppajjittha  tassa  tattha  vedanākkhandho
nuppajjatīti:    suddhāvāsaṃ   upapajjantānaṃ   tesaṃ   tattha   saññākkhandho
nuppajjittha   no  ca  tesaṃ  tattha  vedanākkhandho  nuppajjati  suddhāvāse
parinibbantānaṃ   asaññasattānaṃ   tesaṃ  tattha  saññākkhandho  ca  nuppajjittha
vedanākkhandho ca nuppajjati.
                       --------
     [147]    Yassa    rūpakkhandho   uppajjati   tassa   vedanākkhandho
uppajjissatīti:    pacchimabhavikānaṃ    pañcavokāraṃ    upapajjantānaṃ    tesaṃ
rūpakkhandho   uppajjati   no   ca   tesaṃ   vedanākkhandho   uppajjissati
itaresaṃ   pañcavokāraṃ   upapajjantānaṃ   asaññasattaṃ   upapajjantānaṃ  tesaṃ
rūpakkhandho   ca   uppajjati   vedanākkhandho   ca  uppajjissati  .  yassa
vā   pana   vedanākkhandho   uppajjissati  tassa  rūpakkhandho  uppajjatīti:
sabbesaṃ  cavantānaṃ  arūpaṃ  upapajjantānaṃ  tesaṃ  vedanākkhandho uppajjissati
no    ca   tesaṃ   rūpakkhandho   uppajjati   pañcavokāraṃ   upapajjantānaṃ
asaññasattaṃ    upapajjantānaṃ    tesaṃ   vedanākkhandho   ca   uppajjissati
rūpakkhandho ca uppajjati.
     [148]   Yassa   vedanākkhandho   uppajjati   tassa   saññākkhandho
Uppajjissatīti:    pacchimabhavikānaṃ    upapajjantānaṃ   tesaṃ   vedanākkhandho
uppajjati    no    ca    tesaṃ   saññākkhandho   uppajjissati   itaresaṃ
catuvokāraṃ    pañcavokāraṃ    upapajjantānaṃ   tesaṃ   vedanākkhandho   ca
uppajjati    saññākkhandho    ca   uppajjissati   .   yassa   vā   pana
saññākkhandho     uppajjissati    tassa    vedanākkhandho    uppajjatīti:
sabbesaṃ    cavantānaṃ   asaññasattaṃ   upapajjantānaṃ   tesaṃ   saññākkhandho
uppajjissati   no   ca   tesaṃ   vedanākkhandho   uppajjati   catuvokāraṃ
pañcavokāraṃ    upapajjantānaṃ    tesaṃ   saññākkhandho   ca   uppajjissati
vedanākkhandho ca uppajjati.
     [149]    Yattha    rūpakkhandho   uppajjati   tattha   vedanākkhandho
uppajjissatīti:   asaññasatte   tattha   rūpakkhandho   uppajjati   no   ca
tattha   vedanākkhandho   uppajjissati  pañcavokāre  tattha  rūpakkhandho  ca
uppajjati    vedanākkhandho   ca   uppajjissati   .   yattha   vā   pana
vedanākkhandho  uppajjissati  tattha  rūpakkhandho  uppajjatīti:  arūpe  tattha
vedanākkhandho  uppajjissati  no ca tattha rūpakkhandho uppajjati pañcavokāre
tattha vedanākkhandho ca uppajjissati rūpakkhandho ca uppajjati.
     [150]   Yattha   vedanākkhandho   uppajjati   tattha   saññākkhandho
uppajjissatīti:    āmantā    .    yattha    vā   pana   saññākkhandho
uppajjissati tattha vedanākkhandho uppajjatīti: āmantā.
     [151]  Yassa  yattha  rūpakkhandho  uppajjati tassa tattha vedanākkhandho
Uppajjissatīti:       pacchimabhavikānaṃ      pañcavokāraṃ      upapajjantānaṃ
asaññasattaṃ   upapajjantānaṃ   tesaṃ   tattha  rūpakkhandho  uppajjati  no  ca
tesaṃ    tattha    vedanākkhandho    uppajjissati   itaresaṃ   pañcavokāraṃ
upapajjantānaṃ   tesaṃ  tattha  rūpakkhandho  ca  uppajjati  vedanākkhandho  ca
uppajjissati   .   yassa   vā   pana  yattha  vedanākkhandho  uppajjissati
tassa   tattha   rūpakkhandho  uppajjatīti:  pañcavokārā  cavantānaṃ  arūpānaṃ
tesaṃ  tattha  vedanākkhandho  uppajjissati  no  ca  tesaṃ  tattha rūpakkhandho
uppajjati   pañcavokāraṃ   upapajjantānaṃ   tesaṃ  tattha  vedanākkhandho  ca
uppajjissati rūpakkhandho ca uppajjati.
     [152]   Yassa   yattha   vedanākkhandho   uppajjati   tassa   tattha
saññākkhandho    uppajjissatīti:    pacchimabhavikānaṃ    upapajjantānaṃ   tesaṃ
tattha   vedanākkhandho   uppajjati   no   ca  tesaṃ  tattha  saññākkhandho
uppajjissati   itaresaṃ   catuvokāraṃ   pañcavokāraṃ   upapajjantānaṃ   tesaṃ
tattha   vedanākkhandho   ca  uppajjati  saññākkhandho  ca  uppajjissati .
Yassa    vā   pana   yattha   saññākkhandho   uppajjissati   tassa   tattha
vedanākkhandho    uppajjatīti:    catuvokārā   pañcavokārā   cavantānaṃ
tesaṃ  tattha  saññākkhandho  uppajjissati  no  ca tesaṃ tattha vedanākkhandho
uppajjati    catuvokāraṃ    pañcavokāraṃ    uppajjantānaṃ    tesaṃ   tattha
saññākkhandho ca uppajjissati vedanākkhandho ca uppajjati.
     [153]    Yassa    rūpakkhandho   nuppajjati   tassa   vedanākkhandho
Nuppajjissatīti:    sabbesaṃ    cavantānaṃ    arūpaṃ    upapajjantānaṃ   tesaṃ
rūpakkhandho   nuppajjati   no   ca   tesaṃ   vedanākkhandho   nuppajjissati
pañcavokāre   parinibbantānaṃ   arūpe   pacchimabhavikānaṃ   tesaṃ  rūpakkhandho
ca    nuppajjati   vedanākkhandho   ca   nuppajjissati  .  yassa  vā  pana
vedanākkhandho  nuppajjissati  tassa  rūpakkhandho  nuppajjatīti:  pacchimabhavikānaṃ
pañcavokāraṃ     upapajjantānaṃ    tesaṃ    vedanākkhandho    nuppajjissati
no   ca   tesaṃ   rūpakkhandho   nuppajjati   pañcavokāre   parinibbantānaṃ
arūpe   pacchimabhavikānaṃ  tesaṃ  vedanākkhandho  ca  nuppajjissati  rūpakkhandho
ca nuppajjati.
     [154]   Yassa   vedanākkhandho   nuppajjati   tassa   saññākkhandho
nuppajjissatīti:   sabbesaṃ   cavantānaṃ   asaññasattaṃ   upapajjantānaṃ   tesaṃ
vedanākkhandho   nuppajjati   no   ca   tesaṃ  saññākkhandho  nuppajjissati
parinibbantānaṃ   tesaṃ   vedanākkhandho   ca   nuppajjati  saññākkhandho  ca
nuppajjissati   .   yassa   vā   pana   saññākkhandho  nuppajjissati  tassa
vedanākkhandho   nuppajjatīti:   pacchimabhavikānaṃ   pañcavokāraṃ  upapajjantānaṃ
tesaṃ    saññākkhandho   nuppajjissati   no   ca   tesaṃ   vedanākkhandho
nuppajjati    parinibbantānaṃ    tesaṃ    saññākkhandho    ca   nuppajjissati
vedanākkhandho ca nuppajjati.
     [155]    Yattha    rūpakkhandho   nuppajjati   tattha   vedanākkhandho
nuppajjissatīti:    uppajjissati   .   yattha   vā   pana   vedanākkhandho
Nuppajjissati tattha rūpakkhandho nuppajjatīti: uppajjati.
     [156]   Yattha   vedanākkhandho   nuppajjati   tattha   saññākkhandho
nuppajjissatīti:    āmantā    .    yattha    vā   pana   saññākkhandho
nuppajjissati tattha vedanākkhandho nuppajjatīti: āmantā.
     [157]  Yassa  yattha  rūpakkhandho  nuppajjati tassa tattha vedanākkhandho
nuppajjissatīti:    pañcavokārā    cavantānaṃ    arūpānaṃ    tesaṃ   tattha
rūpakkhandho   nuppajjati  no  ca  tesaṃ  tattha  vedanākkhandho  nuppajjissati
pañcavokāre    parinibbantānaṃ    arūpe    pacchimabhavikānaṃ    asaññasattā
cavantānaṃ   tesaṃ   tattha   rūpakkhandho   ca  nuppajjati  vedanākkhandho  ca
nuppajjissati   .   yassa   vā   pana  yattha  vedanākkhandho  nuppajjissati
tassa    tattha    rūpakkhandho   nuppajjatīti:   pacchimabhavikānaṃ   pañcavokāraṃ
upapajjantānaṃ   asaññasattaṃ   upapajjantānaṃ   tesaṃ   tattha  vedanākkhandho
nuppajjissati   no   ca  tesaṃ  tattha  rūpakkhandho  nuppajjati  pañcavokāre
parinibbantānaṃ    arūpe   pacchimabhavikānaṃ   asaññasattā   cavantānaṃ   tesaṃ
tattha vedanākkhandho ca nuppajjissati rūpakkhandho ca nuppajjati.
     [158]   Yassa   yattha   vedanākkhandho    nuppajjati   tassa  tattha
saññākkhandho    nuppajjissatīti:   catuvokārā   pañcavokārā   cavantānaṃ
tesaṃ  tattha  vedanākkhandho  nuppajjati  no  ca  tesaṃ  tattha saññākkhandho
nuppajjissati   parinibbantānaṃ   asaññasattānaṃ   tesaṃ  tattha  vedanākkhandho
ca    nuppajjati    saññākkhandho    ca   nuppajjissati   .   yassa   vā
Pana   yattha   saññākkhandho   nuppajjissati   tassa   tattha  vedanākkhandho
nuppajjatīti:   pacchimabhavikānaṃ   upapajjantānaṃ   tesaṃ   tattha  saññākkhandho
nuppajjissati    no    ca    tesaṃ    tattha   vedanākkhandho   nuppajjati
parinibbantānaṃ   asaññasattānaṃ  tesaṃ  tattha  saññākkhandho  ca  nuppajjissati
vedanākkhandho ca nuppajjati.
                       --------
     [159]    Yassa   rūpakkhandho   uppajjittha   tassa   vedanākkhandho
uppajjissatīti:    pacchimabhavikānaṃ    tesaṃ   rūpakkhandho   uppajjittha   no
ca   tesaṃ   vedanākkhandho   uppajjissati  itaresaṃ  tesaṃ  rūpakkhandho  ca
uppajjittha   vedanākkhandho   ca   uppajjissati   .   yassa   vā   pana
vedanākkhandho     uppajjissati    tassa    rūpakkhandho    uppajjitthāti:
āmantā.
     [160]   Yassa   vedanākkhandho   uppajjittha   tassa  saññākkhandho
uppajjissatīti:   pacchimabhavikānaṃ  tesaṃ  vedanākkhandho  uppajjittha  no  ca
tesaṃ   saññākkhandho   uppajjissati   itaresaṃ   tesaṃ  vedanākkhandho  ca
uppajjittha  saññākkhandho  ca  uppajjissati  .  yassa vā pana saññākkhandho
uppajjissati tassa vedanākkhandho uppajjitthāti: āmantā.
     [161]    Yattha   rūpakkhandho   uppajjittha   tattha   vedanākkhandho
uppajjissatīti:    asaññasatte    tattha    rūpakkhandho   uppajjittha   no
ca   tattha   vedanākkhandho  uppajjissati  pañcavokāre  tattha  rūpakkhandho
ca    uppajjittha   vedanākkhandho   ca   uppajjissati   .   yattha   vā
Pana   vedanākkhandho   uppajjissati   tattha   rūpakkhandho   uppajjitthāti:
arūpe   tattha   vedanākkhandho   uppajjissati  no  ca  tattha  rūpakkhandho
uppajjittha    pañcavokāre    tattha   vedanākkhandho   ca   uppajjissati
rūpakkhandho ca uppajjittha.
     [162]   Yattha   vedanākkhandho   uppajjittha   tattha  saññākkhandho
uppajjissatīti:    āmantā    .    yattha    vā   pana   saññākkhandho
uppajjissati tattha vedanākkhandho uppajjitthāti: āmantā.
     [163]  Yassa  yattha  rūpakkhandho uppajjittha tassa tattha vedanākkhandho
uppajjissatīti:      pañcavokāre      pacchimabhavikānaṃ      asaññasattānaṃ
tesaṃ  tattha  rūpakkhandho  uppajjittha  no  ca  tesaṃ  tattha  vedanākkhandho
uppajjissati   itaresaṃ   pañcavokārānaṃ   tesaṃ   tattha   rūpakkhandho   ca
uppajjittha   vedanākkhandho   ca  uppajjissati  .  yassa  vā  pana  yattha
vedanākkhandho   uppajjissati    tassa   tattha  rūpakkhandho  uppajjitthāti:
arūpānaṃ   tesaṃ  tattha  vedanākkhandho  uppajjissati  no  ca  tesaṃ  tattha
rūpakkhandho   uppajjittha   pañcavokārānaṃ  tesaṃ  tattha  vedanākkhandho  ca
uppajjissati rūpakkhandho ca uppajjittha.
     [164]   Yassa   yattha   vedanākkhandho   uppajjittha   tassa  tattha
saññākkhandho   uppajjissatīti:  pacchimabhavikānaṃ  tesaṃ  tattha  vedanākkhandho
uppajjittha    no    ca    tesaṃ    tattha   saññākkhandho   uppajjissati
itaresaṃ   catuvokārānaṃ   pañcavokārānaṃ  tesaṃ  tattha  vedanākkhandho  ca
Uppajjittha    saññākkhandho   ca   uppajjissati   .   yassa   vā   pana
yattha    saññākkhandho    uppajjissati    tassa    tattha   vedanākkhandho
uppajjitthāti: āmantā.
     [165]    Yassa   rūpakkhandho   nuppajjittha   tassa   vedanākkhandho
nuppajjissatīti:   natthi   .  yassa  vā  pana  vedanākkhandho  nuppajjissati
tassa rūpakkhandho nuppajjitthāti: uppajjittha.
     [166]   Yassa   vedanākkhandho   nuppajjittha   tassa  saññākkhandho
nuppajjissatīti:   natthi   .   yassa  vā  pana  saññākkhandho  nuppajjissati
tassa vedanākkhandho nuppajjitthāti: uppajjittha.
     [167]    Yattha   rūpakkhandho   nuppajjittha   tattha   vedanākkhandho
nuppajjissatīti:    uppajjissati   .   yattha   vā   pana   vedanākkhandho
nuppajjissati tattha rūpakkhandho nuppajjitthāti: uppajjittha.
     [168]   Yattha   vedanākkhandho   nuppajjittha   tattha  saññākkhandho
nuppajjissatīti:    āmantā    .     yattha   vā   pana   saññākkhandho
nuppajjissati tattha vedanākkhandho nuppajjitthāti: āmantā.
     [169]    Yassa   yattha   rūpakkhandho   nuppajjittha   tassa   tattha
vedanākkhandho  nuppajjissatīti:  arūpānaṃ  tesaṃ  tattha rūpakkhandho nuppajjittha
no   ca  tesaṃ  tattha  vedanākkhandho  nuppajjissati  suddhāvāsānaṃ  arūpe
pacchimabhavikānaṃ  tesaṃ  tattha  rūpakkhandho  ca  nuppajjittha  vedanākkhandho  ca
nuppajjissati   .   yassa   vā   pana  yattha  vedanākkhandho  nuppajjissati
Tassa   tattha   rūpakkhandho   nuppajjitthāti:   pañcavokāre  pacchimabhavikānaṃ
asaññasattānaṃ   tesaṃ   tattha  vedanākkhandho  nuppajjissati  no  ca  tesaṃ
tattha    rūpakkhandho   nuppajjittha   suddhāvāsānaṃ   arūpe   pacchimabhavikānaṃ
tesaṃ tattha vedanākkhandho ca nuppajjissati rūpakkhandho ca nuppajjittha.
     [170]   Yassa   yattha   vedanākkhandho   nuppajjittha   tassa  tattha
saññākkhandho   nuppajjissatīti:   āmantā   .   yassa   vā  pana  yattha
saññākkhandho   nuppajjissati   tassa  tattha  vedanākkhandho  nuppajjitthāti:
pacchimabhavikānaṃ   tesaṃ   tattha   saññākkhandho  nuppajjissati  no  ca  tesaṃ
tattha   vedanākkhandho   nuppajjittha   suddhāvāsānaṃ   asaññasattānaṃ  tesaṃ
tattha saññākkhandho ca nuppajjissati vedanākkhandho ca nuppajjittha.
                    Uppādavāraṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 38 page 36-54. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=38&item=117&items=54&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=38&item=117&items=54              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=38&item=117&items=54&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=38&item=117&items=54&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=38&i=117              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=7588              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=7588              Contents of The Tipitaka Volume 38 http://84000.org/tipitaka/read/?index_38

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :