ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Abhidhamma Pitaka Vol 5 : Abhi. Yamakaṃ (1)
     [1453]  Yo  kāmarāgānusayaṃ  na  parijānāti  so  paṭighānusayaṃ  na
parijānātīti:   āmantā   .  yo  vā  pana  paṭighānusayaṃ  na  parijānāti
so  kāmarāgānusayaṃ  na  parijānātīti:  āmantā  .  yo  kāmarāgānusayaṃ
Na   parijānāti   so   mānānusayaṃ   na   parijānātīti:   aggamaggasamaṅgī
kāmarāgānusayaṃ  na  parijānāti  no  ca  mānānusayaṃ  na  parijānāti dvinnaṃ
maggasamaṅgīnaṃ    ṭhapetvā    avasesā   puggalā   kāmarāgānusayañca   na
parijānanti   mānānusayañca  na  parijānanti  .  yo  vā  pana  mānānusayaṃ
na  parijānāti  so  kāmarāgānusayaṃ  na  parijānātīti:  anāgāmimaggasamaṅgī
mānānusayaṃ   na   parijānāti   no   ca   kāmarāgānusayaṃ  na  parijānāti
dvinnaṃ    maggasamaṅgīnaṃ    ṭhapetvā   avasesā   puggalā   mānānusayañca
na parijānanti kāmarāgānusayañca na parijānanti.
     {1453.1}  Yo  kāmarāgānusayaṃ na parijānāti so diṭṭhānusayaṃ .pe.
Vicikicchānusayaṃ  na  parijānātīti:  aṭṭhamako  kāmarāgānusayaṃ  na  parijānāti
no   ca  vicikicchānusayaṃ  na  parijānāti  anāgāmimaggasamaṅgiñca  aṭṭhamakañca
ṭhapetvā    avasesā    puggalā    kāmarāgānusayañca   na   parijānanti
vicikicchānusayañca   na   parijānanti   .   yo   vā   pana  vicikicchānusayaṃ
na  parijānāti  so  kāmarāgānusayaṃ  na  parijānātīti:  anāgāmimaggasamaṅgī
vicikicchānusayaṃ   na   parijānāti   no  ca  kāmarāgānusayaṃ  na  parijānāti
anāgāmimaggasamaṅgiñca    aṭṭhamakañca    ṭhapetvā    avasesā    puggalā
vicikicchānusayañca na parijānanti kāmarāgānusayañca na parijānanti.
     {1453.2}  Yo  kāmarāgānusayaṃ  na  parijānāti  so bhavarāgānusayaṃ
.pe.   avijjānusayaṃ   na   parijānātīti:  aggamaggasamaṅgī  kāmarāgānusayaṃ
na  parijānāti  no  ca  avijjānusayaṃ  na  parijānāti  dvinnaṃ  maggasamaṅgīnaṃ
ṭhapetvā         avasesā         puggalā        kāmarāgānusayañca
Na  parijānanti  avijjānusayañca  na  parijānanti . Yo vā pana avijjānusayaṃ
na  parijānāti  so  kāmarāgānusayaṃ  na  parijānātīti:  anāgāmimaggasamaṅgī
avijjānusayaṃ   na   parijānāti   no   ca  kāmarāgānusayaṃ  na  parijānāti
dvinnaṃ    maggasamaṅgīnaṃ   ṭhapetvā   avasesā   puggalā   avijjānusayañca
na parijānanti kāmarāgānusayañca na parijānanti.



             The Pali Tipitaka in Roman Character Volume 38 page 635-637. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=38&item=1453&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=38&item=1453&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=38&item=1453&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=38&item=1453&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=38&i=1453              Contents of The Tipitaka Volume 38 http://84000.org/tipitaka/read/?index_38

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :