ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Abhidhamma Pitaka Vol 5 : Abhi. Yamakaṃ (1)
                       Niddesavāro
     [288]    Cakkhu    cakkhāyatananti:   dibbacakkhu   paññācakkhu   cakkhu
na   cakkhāyatanaṃ   cakkhāyatanaṃ   cakkhu  ceva  cakkhāyatanañca  .  cakkhāyatanaṃ
cakkhūti:   āmantā   .   sotaṃ   sotāyatananti:   dibbasotaṃ  taṇhāsotaṃ
sotaṃ  na  sotāyatanaṃ  sotāyatanaṃ  sotañceva  sotāyatanañca . Sotāyatanaṃ
sotanti:    āmantā    .    ghānaṃ    ghānāyatananti:   āmantā  .
Ghānāyatanaṃ  ghānanti:  āmantā  .  jivhā  jivhāyatananti:  āmantā .
Jivhāyatanaṃ   jivhāti:   āmantā  .  kāyo  kāyāyatananti:  kāyāyatanaṃ
ṭhapetvā  avaseso  kāyo  kāyo  na  kāyāyatanaṃ kāyāyatanaṃ kāyo ceva
kāyāyatanañca  .  kāyāyatanaṃ  kāyoti:  āmantā  .  rūpaṃ  rūpāyatananti:
rūpāyatanaṃ   ṭhapetvā   avasesaṃ   rūpaṃ   rūpaṃ   na   rūpāyatanaṃ   rūpāyatanaṃ
Rūpañceva   rūpāyatanañca   .   rūpāyatanaṃ   rūpanti:  āmantā  .  saddo
saddāyatananti:   āmantā   .   saddāyatanaṃ   saddoti:   āmantā  .
Gandho   gandhāyatananti:   sīlagandho   samādhigandho   paññāgandho   gandho
na   gandhāyatanaṃ   gandhāyatanaṃ  gandho  ceva  gandhāyatanañca  .  gandhāyatanaṃ
gandhoti:   āmantā   .   raso   rasāyatananti:   attharaso   dhammaraso
vimuttiraso   raso  na  rasāyatanaṃ  rasāyatanaṃ  raso  ceva  rasāyatanañca .
Rasāyatanaṃ    rasoti:    āmantā   .   phoṭṭhabbo   phoṭṭhabbāyatananti:
āmantā    .   phoṭṭhabbāyatanaṃ   phoṭṭhabboti:   āmantā   .   mano
manāyatananti:   āmantā   .   manāyatanaṃ  manoti:  āmantā  .  dhammo
dhammāyatananti:   dhammāyatanaṃ   ṭhapetvā   avaseso   dhammo   dhammo  na
dhammāyatanaṃ   dhammāyatanaṃ   dhammo   ceva   dhammāyatanañca   .  dhammāyatanaṃ
dhammoti: āmantā.
     [289]  Na  cakkhu  na  cakkhāyatananti:  āmantā  .  na  cakkhāyatanaṃ
na   cakkhūti:   dibbacakkhu   paññācakkhu   na   cakkhāyatanaṃ   cakkhu  cakkhuñca
cakkhāyatanañca  ṭhapetvā  avasesā  na  ceva  cakkhu  na  ca  cakkhāyatanaṃ.
Na  sotaṃ  na  sotāyatananti:  āmantā  .  na  sotāyatanaṃ  na  sotanti:
dibbasotaṃ   taṇhāsotaṃ   na   sotāyatanaṃ   sotaṃ   sotañca  sotāyatanañca
ṭhapetvā   avasesā   na  ceva  sotaṃ  na  ca  sotāyatanaṃ  .  na  ghānaṃ
na  ghānāyatananti:  āmantā  .  na  ghānāyatanaṃ  na ghānanti: āmantā.
Na  jivhā  na  jivhāyatananti:  āmantā  .  na  jivhāyatanaṃ  na jivhāti:
Āmantā  .  na  kāyo  na  kāyāyatananti:  āmantā  .  na kāyāyatanaṃ
na   kāyoti:   kāyāyatanaṃ   ṭhapetvā  avaseso  kāyo  na  kāyāyatanaṃ
kāyo   kāyañca   kāyāyatanañca   ṭhapetvā  avaseso  na  ceva  kāyo
na  ca  kāyāyatanaṃ  .  na  rūpaṃ  na  rūpāyatananti: āmantā. Na rūpāyatanaṃ
na  rūpanti:  rūpāyatanaṃ  ṭhapetvā  avasesaṃ  rūpaṃ  na  rūpāyatanaṃ  rūpaṃ rūpañca
rūpāyatanañca ṭhapetvā avasesaṃ na ceva rūpaṃ na ca rūpāyatanaṃ.
     {289.1}  Na  saddo  na  saddāyatananti: āmantā. Na saddāyatanaṃ
na  saddoti:  āmantā  .  na  gandho  na  gandhāyatananti:  āmantā .
Na   gandhāyatanaṃ   na   gandhoti:   sīlagandho   samādhigandho   paññāgandho
na   gandhāyatanaṃ   gandho   gandhañca   gandhāyatanañca   ṭhapetvā  avasesā
na  ceva  gandho  na  ca gandhāyatanaṃ. Na raso na rasāyatananti: āmantā.
Na  rasāyatanaṃ  na  rasoti:  attharaso  dhammaraso  vimuttiraso  na  rasāyatanaṃ
raso  rasañca rasāyatanañca ṭhapetvā avasesā na ceva raso na ca rasāyatanaṃ.
Na   phoṭṭhabbo  na  phoṭṭhabbāyatananti:  āmantā  .  na  phoṭṭhabbāyatanaṃ
na  phoṭṭhabboti:  āmantā  .  na  mano  na  manāyatananti:  āmantā.
Na  manāyatanaṃ na manoti: āmantā. Na dhammo na dhammāyatananti: āmantā.
Na   dhammāyatanaṃ   na   dhammoti:  dhammāyatanaṃ  ṭhapetvā  avaseso  dhammo
na   dhammāyatanaṃ   dhammo   dhammañca   dhammāyatanañca   ṭhapetvā  avaseso
na ceva dhammo na ca dhammāyatanaṃ.
                       ---------
     [290]    Cakkhu    cakkhāyatananti:   dibbacakkhu   paññācakkhu   cakkhu
na   cakkhāyatanaṃ   cakkhāyatanaṃ   cakkhu   ceva  cakkhāyatanañca  .  āyatanā
sotāyatananti:    sotāyatanaṃ    āyatanañceva   sotāyatanañca   avasesā
āyatanā   āyatanā  na  sotāyatanaṃ  .  cakkhu  cakkhāyatananti:  dibbacakkhu
paññācakkhu  cakkhu  na  cakkhāyatanaṃ  cakkhāyatanaṃ  cakkhu  ceva cakkhāyatanañca.
Āyatanā   ghānāyatananti:   .pe.  āyatanā  dhammāyatananti:  dhammāyatanaṃ
āyatanañceva    dhammāyatanañca    avasesā    āyatanā   āyatanā   na
dhammāyatanaṃ  .  sotaṃ  .pe.  ghānaṃ .pe. Dhammo dhammāyatananti: dhammāyatanaṃ
ṭhapetvā  avaseso  dhammo  dhammo  na  dhammāyatanaṃ dhammāyatanaṃ dhammo ceva
dhammāyatanañca   .   āyatanā   cakkhāyatananti   cakkhāyatanaṃ  āyatanañceva
cakkhāyatanañca   avasesā  āyatanā  āyatanā  na  cakkhāyatanaṃ  .  dhammo
dhammāyatananti:   dhammāyatanaṃ   ṭhapetvā  avaseso  dhammo  na  dhammāyatanaṃ
dhammāyatanaṃ  dhammo  ceva  dhammāyatanañca . Āyatanā sotāyatananti: .pe.
Āyatanā  manāyatananti:  manāyatanaṃ  āyatanañceva  manāyatanañca   avasesā
āyatanā         āyatanā         na         manāyatanaṃ       .
(ekekapadamūlakaṃ cakkaṃ bandhitabbaṃ asammohantena).
     [291]   Na  cakkhu  na  cakkhāyatananti:  āmantā  .  nāyatanā  na
sotāyatananti:  āmantā  .  na  cakkhu  na  cakkhāyatananti:  āmantā .
Nāyatanā  na  ghānāyatananti:  āmantā  .pe. Nāyatanā na dhammāyatananti:
āmantā   .   na   sotaṃ   na  sotāyatananti:  āmantā  .  nāyatanā
Na  cakkhāyatanaṃ  .pe.  nāyatanā  na  dhammāyatananti:  āmantā. Na ghānaṃ
na  ghānāyatanaṃ  .pe.  na  dhammo  na dhammāyatananti: āmantā. Nāyatanā
na   cakkhāyatananti:   āmantā   .   na   dhammo   na   dhammāyatananti:
āmantā  .  nāyatanā  na  sotāyatanaṃ  .pe.  nāyatanā na manāyatananti:
āmantā. (cakkaṃ bandhantena sabbattha āmantāti kātabbaṃ).
                       ---------
     [292]  Cakkhu  āyatananti:  āmantā. Āyatanā cakkhāyatananti: 1-
cakkhāyatanaṃ   āyatanañceva   cakkhāyatanañca  avasesā  āyatanā  āyatanā
na  cakkhāyatanaṃ  .  sotaṃ  āyatananti: āmantā .pe. Ghānaṃ .. Jivhā ..
Kāyo  ..  rūpaṃ  ..  saddo .. Gandho .. Raso .. Phoṭṭhabbo .. Mano
..  .  dhammo āyatananti: āmantā. Āyatanā dhammāyatananti: dhammāyatanaṃ
āyatanañceva     dhammāyatanañca     avasesā     āyatanā    āyatanā
na dhammāyatanaṃ.
     [293]  Na  cakkhu  nāyatananti:  cakkhuṃ  ṭhapetvā  avasesā āyatanā
na   cakkhu  āyatanā  cakkhuñca  āyatanañca  ṭhapetvā  avasesā  na  ceva
cakkhu  na  ca  āyatanā . Nāyatanā na cakkhāyatananti: āmantā. Na sotaṃ
nāyatananti:   sotaṃ   ṭhapetvā  .pe.  ghānaṃ  ṭhapetvā  jivhaṃ  ṭhapetvā
.pe.  na  ca  āyatanā  .  na  kāyo nāyatananti: āmantā. Nāyatanā
@Footnote: 1 idhāpi niddeso uddesena na sameti tatthādhippāyo khandhayamakavaṇṇanāyaṃ
@vuttanayeneva veditabbo.
Na   kāyāyatananti:   āmantā  .  na  rūpaṃ  nāyatananti:  rūpaṃ  ṭhapetvā
.pe.   saddaṃ   ṭhapetvā   gandhaṃ   ṭhapetvā   rasaṃ  ṭhapetvā  phoṭṭhabbaṃ
ṭhapetvā  .pe.  na  ca  āyatanā  .  na mano nāyatananti: manaṃ ṭhapetvā
avasesā   āyatanā   na  mano  āyatanā  manañca  āyatanañca  ṭhapetvā
avasesā  na  ceva  mano  na  ca  āyatanā . Nāyatanā na manāyatananti:
āmantā  .  na dhammo nāyatananti: āmantā. Nāyatanā na dhammāyatananti:
āmantā.
                       ---------
     [294]  Cakkhu  āyatananti:  āmantā. Āyatanā sotāyatananti: 1-
sotāyatanaṃ   āyatanañceva   sotāyatanañca  avasesā  āyatanā  āyatanā
na  sotāyatanaṃ  .  cakkhu  āyatananti:  āmantā  .  āyatanā ghānāyatanaṃ
.pe.  āyatanā  dhammāyatananti:  dhammāyatanaṃ  āyatanañceva  dhammāyatanañca
avasesā  āyatanā āyatanā na dhammāyatanaṃ. Sotaṃ āyatananti: āmantā.
Āyatanā   cakkhāyatananti:   .pe.   na   cakkhāyatanaṃ   .pe.  āyatanā
dhammāyatananti:   .pe.   na   dhammāyatanaṃ   ghānaṃ  jivhā  .pe.  dhammo
āyatananti:   āmantā   .   āyatanā   cakkhāyatanaṃ   .pe.  āyatanā
manāyatananti:     manāyatanaṃ    āyatanañceva    manāyatanañca    avasesā
āyatanā āyatanā na manāyatanaṃ. (cakkaṃ bandhitabbaṃ).
     [295]  Na  cakkhu  nāyatananti:  cakkhuṃ  ṭhapetvā  avasesā āyatanā
@Footnote: 1 idhāpi pubbe vuttanayena veditabbaṃ.
Na   cakkhu  āyatanā  cakkhuñca  āyatanañca  ṭhapetvā  avasesā  na  ceva
cakkhu   na   ca   āyatanā   .  nāyatanā  na  sotāyatananti:  āmantā
.pe.   na   cakkhu   nāyatananti:   cakkhuṃ  ṭhapetvā  avasesā  āyatanā
na   cakkhu  āyatanā  cakkhuñca  āyatanañca  ṭhapetvā  avasesā  na  ceva
cakkhu   na  ca  āyatanā  .  nāyatanā  na  ghānāyatanaṃ  .pe.  nāyatanā
na  dhammāyatananti:  āmantā  .  na  sotaṃ  nāyatananti:  sotaṃ  ṭhapetvā
.pe.   ghānaṃ   ṭhapetvā  jivhaṃ  ṭhapetvā  .pe.  na  ca  āyatanā .
Na   kāyo   nāyatananti:   āmantā   .  nāyatanā  na  cakkhāyatananti:
āmantā   .pe.   nāyatanā   na   dhammāyatananti:   āmantā   .pe.
Na   dhammo   nāyatananti:   āmantā   .  nāyatanā  na  cakkhāyatananti:
āmantā   .   na   dhammo   nāyatananti:   āmantā  .  nāyatanā  na
sotāyatananti:  āmantā  .pe.  nāyatanā  na  manāyatananti: āmantā.
(cakkaṃ bandhitabbaṃ).
                      Paṇṇattivāro.
                          --------



             The Pali Tipitaka in Roman Character Volume 38 page 91-97. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=38&item=288&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=38&item=288&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=38&item=288&items=8              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=38&item=288&items=8              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=38&i=288              Contents of The Tipitaka Volume 38 http://84000.org/tipitaka/read/?index_38

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :