ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 39 : PALI ROMAN Abhidhamma Pitaka Vol 6 : Abhi. Yamakaṃ (2)
     [1365]   Yo   cakkhundriyaṃ   na  parijānittha  so  domanassindriyaṃ
nappajahitthāti:   dve   puggalā   cakkhundriyaṃ   na   parijānittha  no  ca
domanassindriyaṃ   nappajahittha   cha   puggalā  cakkhundriyañca  na  parijānittha
domanassindriyañca    nappajahittha   .   yo   vā   pana   domanassindriyaṃ
nappajahittha so cakkhundriyaṃ na parijānitthāti: āmantā.
     [1366]  Yo  cakkhundriyaṃ na parijānittha so anaññātaññassāmītindriyaṃ
na   bhāvitthāti:   cha   puggalā   cakkhundriyaṃ   na   parijānittha  no  ca
anaññātaññassāmītindriyaṃ   na   bhāvittha   dve   puggalā   cakkhundriyañca
Na     parijānittha    anaññātaññassāmītindriyañca    na    bhāvittha   .
Yo   vā   pana   anaññātaññassāmītindriyaṃ  na  bhāvittha  so  cakkhundriyaṃ
na parijānitthāti: āmantā.
     [1367]   Yo   cakkhundriyaṃ   na   parijānittha   so   aññindriyaṃ
na   bhāvitthāti:   āmantā  .  yo  vā  pana  aññindriyaṃ  na  bhāvittha
so cakkhundriyaṃ na parijānitthāti: āmantā.
     [1368]   Yo   cakkhundriyaṃ  na  parijānittha  so  aññātāvindriyaṃ
na   sacchikaritthāti:   āmantā   .   yo   vā   pana  aññātāvindriyaṃ
na  sacchikarittha  so  cakkhundriyaṃ  na  parijānitthāti: yo aggaphalaṃ sacchikaroti
so  aññātāvindriyaṃ  na  sacchikarittha  no  ca  cakkhundriyaṃ  na  parijānittha
aṭṭha    puggalā    aññātāvindriyañca   na   sacchikarittha   cakkhundriyañca
na parijānittha.
     [1369]  Yo domanassindriyaṃ nappajahittha so anaññātaññassāmītindriyaṃ
na   bhāvitthāti:   cattāro   puggalā   domanassindriyaṃ  nappajahittha  no
ca     anaññātaññassāmītindriyaṃ     na     bhāvittha    dve    puggalā
domanassindriyañca         nappajahittha        anaññātaññassāmītindriyañca
na     bhāvittha    .    yo    vā    pana    anaññātaññassāmītindriyaṃ
na bhāvittha so domanassindriyaṃ nappajahitthāti: āmantā.
     [1370]    Yo   domanassindriyaṃ   nappajahittha   so   aññindriyaṃ
na   bhāvitthāti:   āmantā  .  yo  vā  pana  aññindriyaṃ  na  bhāvittha
So    domanassindriyaṃ    nappajahitthāti:    dve   puggalā   aññindriyaṃ
na    bhāvittha    no   ca   domanassindriyaṃ   nappajahittha   cha   puggalā
aññindriyañca na bhāvittha domanassindriyañca nappajahittha.
     [1371]   Yo   domanassindriyaṃ  nappajahittha  so  aññātāvindriyaṃ
na   sacchikaritthāti:   āmantā   .   yo   vā   pana  aññātāvindriyaṃ
na     sacchikarittha     so    domanassindriyaṃ    nappajahitthāti:    tayo
puggalā   aññātāvindriyaṃ   na   sacchikarittha   no   ca   domanassindriyaṃ
nappajahittha     cha    puggalā    aññātāvindriyañca    na    sacchikarittha
domanassindriyañca nappajahittha.
     [1372]    Yo    anaññātaññassāmītindriyaṃ   na   bhāvittha   so
aññindriyaṃ   na   bhāvitthāti:   āmantā  .  yo  vā  pana  aññindriyaṃ
na    bhāvittha    so   anaññātaññassāmītindriyaṃ   na   bhāvitthāti:   cha
puggalā   aññindriyaṃ   na   bhāvittha   no   ca  anaññātaññassāmītindriyaṃ
na     bhāvittha     dve    puggalā    aññindriyañca    na    bhāvittha
anaññātaññassāmītindriyañca na bhāvittha.
     [1373]    Yo    anaññātaññassāmītindriyaṃ   na   bhāvittha   so
aññātāvindriyaṃ   na   sacchikaritthāti:   āmantā   .   yo   vā  pana
aññātāvindriyaṃ     na    sacchikarittha    so    anaññātaññassāmītindriyaṃ
na  bhāvitthāti:   satta  puggalā  aññātāvindriyaṃ  na  sacchikarittha  no ca
anaññātaññassāmītindriyaṃ   na  bhāvittha  dve  puggalā  aññātāvindriyañca
Na sacchikarittha anaññātaññassāmītindriyañca na bhāvittha.
     [1374]   Yo   aññindriyaṃ   na   bhāvittha  so  aññātāvindriyaṃ
na   sacchikaritthāti:   āmantā   .   yo   vā   pana  aññātāvindriyaṃ
na  sacchikarittha  so  aññindriyaṃ  na  bhāvitthāti:  yo  aggaphalaṃ sacchikaroti
so    aññātāvindriyaṃ    na    sacchikarittha    no    ca    aññindriyaṃ
na    bhāvittha    aṭṭha   puggalā   aññātāvindriyañca   na   sacchikarittha
aññindriyañca na bhāvittha.
                              ---------------



             The Pali Tipitaka in Roman Character Volume 39 page 529-532. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=39&item=1365&items=10&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=39&item=1365&items=10              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=39&item=1365&items=10&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=39&item=1365&items=10&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=39&i=1365              Contents of The Tipitaka Volume 39 http://84000.org/tipitaka/read/?index_39

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :