ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 39 : PALI ROMAN Abhidhamma Pitaka Vol 6 : Abhi. Yamakaṃ (2)
     [44]  Yassa  cittaṃ  uppajjati  na  nirujjhati  tassa  cittaṃ nirujjhissati
na    uppajjissatīti:     pacchimacittassa    uppādakkhaṇe    tesaṃ   cittaṃ
uppajjati   na   nirujjhati  nirujjhissati  na  uppajjissati  itaresaṃ  cittassa
uppādakkhaṇe   tesaṃ   cittaṃ   uppajjati   na  nirujjhati  nirujjhissati  ceva
uppajjissati   ca  .  yassa  vā  pana  cittaṃ  nirujjhissati  na  uppajjissati
Tassa   cittaṃ   uppajjati   na   nirujjhatīti:   āmantā   .  yassa  cittaṃ
na   uppajjati   nirujjhati   tassa   cittaṃ  na  nirujjhissati  uppajjissatīti:
no  .  yassa  vā  pana  cittaṃ  na  nirujjhissati  uppajjissati  tassa  cittaṃ
na uppajjati nirujjhatīti: natthi.
     [45]    Yassa    cittaṃ   uppajjati   tassa   cittaṃ   uppannanti:
āmantā   .  yassa  vā  pana  cittaṃ  uppannaṃ  tassa  cittaṃ  uppajjatīti:
cittassa   bhaṅgakkhaṇe   tesaṃ   cittaṃ   uppannaṃ   no   ca   tesaṃ  cittaṃ
uppajjati    cittassa    uppādakkhaṇe    tesaṃ    cittaṃ    uppannañceva
uppajjati  ca  .  yassa  cittaṃ  na  uppajjati  tassa  cittaṃ  na uppannanti:
cittassa   bhaṅgakkhaṇe   tesaṃ   cittaṃ  na  uppajjati  no  ca  tesaṃ  cittaṃ
na   uppannaṃ   nirodhasamāpannānaṃ   asaññasattānaṃ   tesaṃ  cittaṃ  na  ceva
uppajjati  na  ca  uppannaṃ  .  yassa  vā  pana  cittaṃ  na  uppannaṃ  tassa
cittaṃ na uppajjatīti: āmantā.
     [46]  Yassa  cittaṃ  nirujjhati  tassa  cittaṃ  uppannanti: āmantā.
Yassa   vā   pana   cittaṃ   uppannaṃ   tassa   cittaṃ  nirujjhatīti:  cittassa
uppādakkhaṇe   tesaṃ   cittaṃ   uppannaṃ   no   ca  tesaṃ  cittaṃ  nirujjhati
cittassa   bhaṅgakkhaṇe   tesaṃ   cittaṃ   uppannañceva   nirujjhati   ca  .
Yassa   cittaṃ   na   nirujjhati   tassa   cittaṃ   na   uppannanti:  cittassa
uppādakkhaṇe  tesaṃ  cittaṃ  na  nirujjhati  no  ca  tesaṃ  cittaṃ  na uppannaṃ
nirodhasamāpannānaṃ   asaññasattānaṃ  tesaṃ  cittaṃ  na  ceva  nirujjhati  na  ca
Uppannaṃ   .   yassa   vā   pana   cittaṃ   na   uppannaṃ   tassa   cittaṃ
na nirujjhatīti: āmantā.
     [47]   Yassa   cittaṃ   uppajjati   tassa   cittaṃ   uppajjitthāti:
āmantā  .  yassa  vā  pana  cittaṃ  uppajjittha  tassa  cittaṃ uppajjatīti:
cittassa    bhaṅgakkhaṇe   nirodhasamāpannānaṃ   asaññasattānaṃ   tesaṃ   cittaṃ
uppajjittha   no   ca   tesaṃ   cittaṃ   uppajjati  cittassa  uppādakkhaṇe
tesaṃ  cittaṃ  uppajjittha  ceva  uppajjati  ca  .  yassa  cittaṃ na uppajjati
tassa   cittaṃ   na   uppajjitthāti:   uppajjittha   .   yassa   vā  pana
cittaṃ na uppajjittha tassa cittaṃ na uppajjatīti: natthi.
     {47.1}   Yassa   cittaṃ   uppajjati   tassa  cittaṃ  uppajjissatīti:
pacchimacittassa  uppādakkhaṇe  tesaṃ  cittaṃ  uppajjati  no  ca  tesaṃ  cittaṃ
uppajjissati   itaresaṃ   cittassa   uppādakkhaṇe   tesaṃ  cittaṃ  uppajjati
ceva  uppajjissati  ca  .  yassa  vā  pana  cittaṃ  uppajjissati tassa cittaṃ
uppajjatīti:    cittassa    bhaṅgakkhaṇe   nirodhasamāpannānaṃ   asaññasattānaṃ
tesaṃ   cittaṃ   uppajjissati   no   ca   tesaṃ  cittaṃ  uppajjati  cittassa
uppādakkhaṇe   tesaṃ   cittaṃ   uppajjissati   ceva   uppajjati   ca  .
Yassa   cittaṃ   na   uppajjati   tassa  cittaṃ  na  uppajjissatīti:  cittassa
bhaṅgakkhaṇe   nirodhasamāpannānaṃ   asaññasattānaṃ  tesaṃ  cittaṃ  na  uppajjati
no   ca   tesaṃ  cittaṃ  na  uppajjissati  pacchimacittassa  bhaṅgakkhaṇe  tesaṃ
cittaṃ  na  ceva  uppajjati  na  ca  uppajjissati  .  yassa  vā  pana cittaṃ
Na    uppajjissati    tassa    cittaṃ    na   uppajjatīti:   pacchimacittassa
uppādakkhaṇe   tesaṃ   cittaṃ   na  uppajjissati  no  ca  tesaṃ  cittaṃ  na
uppajjati   pacchimacittassa  bhaṅgakkhaṇe  tesaṃ  cittaṃ  na  ceva  uppajjissati
na ca uppajjati.
     {47.2}   Yassa   cittaṃ   uppajjittha  tassa  cittaṃ  uppajjissatīti:
pacchimacittassa   bhaṅgakkhaṇe   tesaṃ   cittaṃ   uppajjittha   no   ca  tesaṃ
cittaṃ    uppajjissati    itaresaṃ    tesaṃ    cittaṃ    uppajjittha   ceva
uppajjissati   ca   .   yassa  vā  pana  cittaṃ  uppajjissati  tassa  cittaṃ
uppajjitthāti:   āmantā   .  yassa  cittaṃ  na  uppajjittha  tassa  cittaṃ
na   uppajjissatīti:   nattha   .  yassa  vā  pana  cittaṃ  na  uppajjissati
tassa cittaṃ na uppajjitthāti: uppajjittha.
     [48]  Yassa  cittaṃ  nirujjhati  tassa  cittaṃ nirujjhitthāti: āmantā.
Yassa   vā   pana   cittaṃ   nirujjhittha   tassa  cittaṃ  nirujjhatīti:  cittassa
uppādakkhaṇe     nirodhasamāpannānaṃ     asaññasattānaṃ     tesaṃ    cittaṃ
nirujjhittha   no   ca   tesaṃ   cittaṃ  nirujjhati  cittassa  bhaṅgakkhaṇe  tesaṃ
cittaṃ   nirujjhittha  ceva  nirujjhati  ca  .  yassa  cittaṃ  na  nirujjhati  tassa
cittaṃ  na  nirujjhitthāti:  nirujjhittha  .  yassa  vā  pana  cittaṃ na nirujjhittha
tassa cittaṃ na nirujjhatīti: natthi.
     {48.1}   Yassa   cittaṃ   nirujjhati   tassa   cittaṃ   nirujjhissatīti:
pacchimacittassa     bhaṅgakkhaṇe    tesaṃ    cittaṃ    nirujjhati    no    ca
tesaṃ   cittaṃ   nirujjhissati   itaresaṃ   cittassa   bhaṅgakkhaṇe  tesaṃ  cittaṃ
nirujjhati   ceva   nirujjhissati   ca  .  yassa  vā  pana  cittaṃ  nirujjhissati
Tassa    cittaṃ   nirujjhatīti:   cittassa   uppādakkhaṇe   nirodhasamāpannānaṃ
asaññasattānaṃ   tesaṃ   cittaṃ   nirujjhissati  no  ca  tesaṃ  cittaṃ  nirujjhati
cittassa   bhaṅgakkhaṇe   tesaṃ   cittaṃ   nirujjhissati  ceva  nirujjhati  ca .
Yassa  cittaṃ  na  nirujjhati  tassa  cittaṃ  na  nirujjhissatīti:  nirujjhissati .
Yassa vā pana cittaṃ na nirujjhissati tassa cittaṃ na nirujjhatīti: nirujjhati.
     {48.2}   Yassa   cittaṃ   nirujjhittha   tassa   cittaṃ  nirujjhissatīti:
pacchimacittassa   bhaṅgakkhaṇe   tesaṃ  cittaṃ  nirujjhittha  no  ca  tesaṃ  cittaṃ
nirujjhissati  itaresaṃ  tesaṃ  cittaṃ  nirujjhittha  ceva  nirujjhissati  ca. Yassa
vā  pana  cittaṃ  nirujjhissati  tassa  cittaṃ  nirujjhitthāti:  āmantā. Yassa
cittaṃ  na  nirujjhittha  tassa  cittaṃ  na  nirujjhissatīti:  natthi. Yassa vā pana
cittaṃ na nirujjhissati tassa cittaṃ na nirujjhitthāti: nirujjhittha.
     [49]    Yassa   cittaṃ   uppajjati   tassa   cittaṃ   nirujjhitthāti:
āmantā  .  yassa  vā  pana  cittaṃ  nirujjhittha  tassa  cittaṃ  uppajjatīti:
cittassa    bhaṅgakkhaṇe   nirodhasamāpannānaṃ   asaññasattānaṃ   tesaṃ   cittaṃ
nirujjhittha   no  ca  tesaṃ  cittaṃ  uppajjati  cittassa  uppādakkhaṇe  tesaṃ
cittaṃ  nirujjhittha  ceva  uppajjati  ca  .  yassa  cittaṃ  na  uppajjati tassa
cittaṃ  na  nirujjhitthāti:  nirujjhittha  .  yassa  vā  pana  cittaṃ na nirujjhittha
tassa cittaṃ na uppajjatīti: natthi.
     {49.1}   Yassa   cittaṃ   uppajjati   tassa   cittaṃ  nirujjhissatīti:
āmantā    .   yassa   vā   pana   cittaṃ   nirujjhissati   tassa   cittaṃ
uppajjatīti:        cittassa        bhaṅgakkhaṇe       nirodhasamāpannānaṃ
Asaññasattānaṃ    tesaṃ    cittaṃ    nirujjhissati   no   ca   tesaṃ   cittaṃ
uppajjati    cittassa   uppādakkhaṇe   tesaṃ   cittaṃ   nirujjhissati   ceva
uppajjati  ca  .  yassa  cittaṃ  na  uppajjati  tassa  cittaṃ na nirujjhissatīti:
cittassa        bhaṅgakkhaṇe       nirodhasamāpannānaṃ       asaññasattānaṃ
tesaṃ   cittaṃ   na   uppajjati   no   ca   tesaṃ   cittaṃ  na  nirujjhissati
pacchimacittassa   bhaṅgakkhaṇe   tesaṃ   cittaṃ   na   ceva  uppajjati  na  ca
nirujjhissati   .   yassa   vā   pana   cittaṃ  na  nirujjhissati  tassa  cittaṃ
na uppajjatīti: āmantā.
     {49.2}   Yassa   cittaṃ   uppajjittha   tassa  cittaṃ  nirujjhissatīti:
pacchimacittassa   bhaṅgakkhaṇe   tesaṃ   cittaṃ   uppajjittha   no   ca  tesaṃ
cittaṃ    nirujjhissati    itaresaṃ    tesaṃ    cittaṃ    uppajjittha    ceva
nirujjhissati   ca   .   yassa   vā   pana  cittaṃ  nirujjhissati  tassa  cittaṃ
uppajjitthāti:   āmantā   .   yassa   cittaṃ   na   uppajjittha   tassa
cittaṃ  na  nirujjhissatīti:  natthi  .  yassa  vā  pana  cittaṃ  na  nirujjhissati
tassa cittaṃ na uppajjitthāti: uppajjittha.
     [50]  Yassa  cittaṃ  uppajjati  tassa cittaṃ na nirujjhatīti: āmantā.
Yassa   vā   pana  cittaṃ  na  nirujjhati  tassa  cittaṃ  uppajjatīti:  nirodha-
samāpannānaṃ   asaññasattānaṃ   tesaṃ   cittaṃ  na  nirujjhati  no  ca  tesaṃ
cittaṃ   uppajjati   cittassa   uppādakkhaṇe   tesaṃ   cittaṃ   na  nirujjhati
ceva  uppajjati  ca  .  yassa  cittaṃ  na  uppajjati  tassa cittaṃ nirujjhatīti:
nirodhasamāpannānaṃ  asaññasattānaṃ  tesaṃ  cittaṃ  na  uppajjati  no  ca tesaṃ
Cittaṃ   nirujjhati   cittassa   bhaṅgakkhaṇe  tesaṃ  cittaṃ  na  uppajjati  ceva
nirujjhati   ca   .   yassa   vā   pana   cittaṃ  nirujjhati  tassa  cittaṃ  na
uppajjatīti: āmantā.
     [51]   Yassa   cittaṃ   uppajjamānaṃ   tassa   cittaṃ   uppannanti:
āmantā  .  yassa  vā  pana  cittaṃ  uppannaṃ  tassa cittaṃ uppajjamānanti:
cittassa  bhaṅgakkhaṇe  tesaṃ  cittaṃ  uppannaṃ  no  ca tesaṃ cittaṃ uppajjamānaṃ
cittassa   uppādakkhaṇe   tesaṃ   cittaṃ  uppannañceva  uppajjamānañca .
Yassa   cittaṃ   na   uppajjamānaṃ   tassa  cittaṃ  na  uppannanti:  cittassa
bhaṅgakkhaṇe  tesaṃ  cittaṃ  na  uppajjamānaṃ  no  ca  tesaṃ  cittaṃ na uppannaṃ
nirodhasamāpannānaṃ   asaññasattānaṃ   tesaṃ   cittaṃ   na  ceva  uppajjamānaṃ
na  ca  uppannaṃ  .  yassa  vā  pana  cittaṃ  na  uppannaṃ  tassa  cittaṃ  na
uppajjamānanti: āmantā.
     [52]    Yassa   cittaṃ   nirujjhamānaṃ   tassa   cittaṃ   uppannanti:
āmantā  .  yassa  vā  pana  cittaṃ  uppannaṃ  tassa  cittaṃ nirujjhamānanti:
cittassa   uppādakkhaṇe   tesaṃ   cittaṃ   uppannaṃ   no  ca  tesaṃ  cittaṃ
nirujjhamānaṃ     cittassa    bhaṅgakkhaṇe    tesaṃ    cittaṃ    uppannañceva
nirujjhamānañca  .  yassa  cittaṃ  na  nirujjhamānaṃ  tassa  cittaṃ na uppannanti:
cittassa  uppādakkhaṇe  tesaṃ  cittaṃ  na  nirujjhamānaṃ  no  ca  tesaṃ  cittaṃ
na   uppannaṃ   nirodhasamāpannānaṃ   asaññasattānaṃ   tesaṃ  cittaṃ  na  ceva
nirujjhamānaṃ  na  ca  uppannaṃ  .  yassa  vā  pana  cittaṃ  na  uppannaṃ tassa
Cittaṃ na nirujjhamānanti: āmantā.
     [53]    Yassa   cittaṃ   uppannaṃ   tassa   cittaṃ   uppajjitthāti:
āmantā  .  yassa  vā  pana  cittaṃ  uppajjittha  tassa  cittaṃ uppannanti:
nirodhasamāpannānaṃ   asaññasattānaṃ   tesaṃ   cittaṃ   uppajjittha   no   ca
tesaṃ   cittaṃ   uppannaṃ   cittasamaṅgīnaṃ   tesaṃ   cittaṃ   uppajjittha  ceva
uppannañca.
     {53.1}   Yassa   cittaṃ   uppannaṃ   tassa   cittaṃ  uppajjissatīti:
pacchimacittasamaṅgīnaṃ    tesaṃ    cittaṃ   uppannaṃ   no   ca   tesaṃ   cittaṃ
uppajjissati    itaresaṃ    cittasamaṅgīnaṃ    tesaṃ    cittaṃ   uppannañceva
uppajjissati   ca   .   yassa  vā  pana  cittaṃ  uppajjissati  tassa  cittaṃ
uppannanti:     nirodhasamāpannānaṃ     asaññasattānaṃ     tesaṃ     cittaṃ
uppajjissati   no   ca   tesaṃ  cittaṃ  uppannaṃ  cittasamaṅgīnaṃ  tesaṃ  cittaṃ
uppajjissati  ceva  uppannañca  .  yassa  cittaṃ  na  uppannaṃ  tassa  cittaṃ
na  uppajjitthāti:  uppajjittha  .  yassa  vā  pana  cittaṃ  na  uppajjittha
tassa   cittaṃ  na  uppannanti:  natthi  .  yassa  cittaṃ  na  uppannaṃ  tassa
cittaṃ   na   uppajjissatīti:   uppajjissati   .   yassa   vā  pana  cittaṃ
na uppajjissati tassa cittaṃ na uppannanti: uppannaṃ.
     [54]   Yassa   cittaṃ   uppajjittha  no  ca  tassa  cittaṃ  uppannaṃ
tassa   cittaṃ   uppajjissatīti:   āmantā   .   yassa   vā  pana  cittaṃ
uppajjissati   no  ca  tassa  cittaṃ  uppannaṃ  tassa  cittaṃ  uppajjitthāti:
āmantā  .  yassa  cittaṃ  na  uppajjittha  no  ca  tassa cittaṃ na uppannaṃ
Tassa   cittaṃ   na   uppajjissatīti:   natthi   .   yassa  vā  pana  cittaṃ
na   uppajjissati   no   ca   tassa   cittaṃ   na   uppannaṃ  tassa  cittaṃ
na uppajjitthāti: uppajjittha.
     [55]   Uppannaṃ   uppajjamānanti:   bhaṅgakkhaṇe  uppannaṃ  no  ca
uppajjamānaṃ     uppādakkhaṇe     uppannañceva    uppajjamānañca   .
Uppajjamānaṃ     uppannanti:    āmantā    .    na    uppannaṃ    na
uppajjamānanti:    āmantā   .   na   uppajjamānaṃ   na   uppannanti:
bhaṅgakkhaṇe    na   uppajjamānaṃ   no   ca   na   uppannaṃ   atītānāgataṃ
cittaṃ na ceva uppajjamānaṃ na ca uppannaṃ.
     [56]   Niruddhaṃ   nirujjhamānanti:   no  .  nirujjhamānaṃ  niruddhanti:
no   .  na  niruddhaṃ  na  nirujjhamānanti:  bhaṅgakkhaṇe  na  niruddhaṃ  no  ca
na   nirujjhamānaṃ   uppādakkhaṇe   anāgatañca   cittaṃ   na   ceva  niruddhaṃ
na   ca   nirujjhamānaṃ   .   na   nirujjhamānaṃ  na  niruddhanti:  atītaṃ  cittaṃ
na   nirujjhamānaṃ   no   ca   na  niruddhaṃ  uppādakkhaṇe  anāgatañca  cittaṃ
na ceva nirujjhamānaṃ na ca niruddhaṃ.
     [57]  Yassa  cittaṃ  uppajjamānaṃ  khaṇaṃ  khaṇaṃ  vītikkantaṃ atikkantakālaṃ
nirujjhamānaṃ    khaṇaṃ    khaṇaṃ   vītikkantaṃ   atikkantakālaṃ   tassa   cittanti:
bhaṅgakkhaṇe    cittaṃ    uppādakkhaṇaṃ    vītikkantaṃ   bhaṅgakkhaṇaṃ   avītikkantaṃ
atītaṃ   cittaṃ   uppādakkhaṇañca   vītikkantaṃ   bhaṅgakkhaṇañca   vītikkantaṃ  .
Yassa   vā   pana   cittaṃ  nirujjhamānaṃ  khaṇaṃ  khaṇaṃ  vītikkantaṃ  atikkantakālaṃ
Uppajjamānaṃ    khaṇaṃ   khaṇaṃ   vītikkantaṃ   atikkantakālaṃ   tassa   cittanti:
atītaṃ cittaṃ.
     {57.1}   Yassa   cittaṃ   na   uppajjamānaṃ   khaṇaṃ  khaṇaṃ  vītikkantaṃ
atikkantakālaṃ    na   nirujjhamānaṃ   khaṇaṃ   khaṇaṃ   vītikkantaṃ   atikkantakālaṃ
tassa   cittanti:   uppādakkhaṇe   anāgatañca  cittaṃ  .  yassa  vā  pana
cittaṃ    na    nirujjhamānaṃ    khaṇaṃ   khaṇaṃ   vītikkantaṃ   atikkantakālaṃ   na
uppajjamānaṃ    khaṇaṃ   khaṇaṃ   vītikkantaṃ   atikkantakālaṃ   tassa   cittanti:
bhaṅgakkhaṇe    cittaṃ    bhaṅgakkhaṇaṃ    avītikkantaṃ   no   ca   uppādakkhaṇaṃ
avītikkantaṃ      uppādakkhaṇe     anāgatañca     cittaṃ     bhaṅgakkhaṇañca
avītikkantaṃ uppādakkhaṇañca avītikkantaṃ.
                     Dhammavāraniddeso



             The Pali Tipitaka in Roman Character Volume 39 page 14-23. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=39&item=44&items=14&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=39&item=44&items=14              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=39&item=44&items=14&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=39&item=44&items=14&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=39&i=44              Contents of The Tipitaka Volume 39 http://84000.org/tipitaka/read/?index_39

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :