ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [112]   Tena  kho  pana  samayena  aññataraṃ  kulaṃ  ahivātakarogena
kālakataṃ   hoti   .  tassa  pitāputtakā  sesā  honti  .  te  bhikkhūsu
@Footnote: 1 Po. onavīsativassaṃ.
Pabbajitvā   ekato   va   piṇḍāya   caranti   .  athakho  so  dārako
pituno   bhikkhāya   dinnāya   upadhāvitvā   etadavoca   mayhampi   tāta
dehi    mayhampi    tāta   dehīti   .   manussā   ujjhāyanti   khīyanti
vipācenti     abrahmacārino    ime    samaṇā    sakyaputtiyā    ayaṃ
dārako   bhikkhuniyā   jātoti   .  assosuṃ  kho  bhikkhū  tesaṃ  manussānaṃ
ujjhāyantānaṃ   khīyantānaṃ   vipācentānaṃ  .  athakho  te  bhikkhū  bhagavato
etamatthaṃ    ārocesuṃ   .   na   bhikkhave   ūnapaṇṇarasavasso   dārako
pabbājetabbo yo pabbājeyya āpatti dukkaṭassāti.
     [113]  Tena  kho  pana  samayena āyasmato ānandassa upaṭṭhākakulaṃ
saddhaṃ   pasannaṃ   ahivātakarogena   kālakataṃ  hoti  .  dve  ca  dārakā
sesā   honti   .   te  porāṇakena  āciṇṇakappena  bhikkhū  passitvā
upadhāvanti   .   bhikkhū   apasādenti   .   te  bhikkhūhi  apasādiyamānā
rodanti    .   athakho   āyasmato   ānandassa   etadahosi   bhagavatā
paññattaṃ      na      ūnapaṇṇarasavasso     dārako     pabbājetabboti
ime   ca   dārakā   ūnapaṇṇarasavassā   kena  nu  kho  upāyena  ime
dārakā   na   vinasseyyunti   .   athakho  āyasmā  ānando  bhagavato
etamatthaṃ   ārocesi  .  ussahanti  pana  te  ānanda  dārakā  kāke
uḍḍepetunti   1-   .  ussahanti  bhagavāti  .  athakho  bhagavā  etasmiṃ
nidāne  etasmiṃ  pakaraṇe  dhammiṃ  kathaṃ  katvā  bhikkhū āmantesi anujānāmi
bhikkhave ūnapaṇṇarasavassaṃ dārakaṃ kākuḍḍepakaṃ 2- pabbājetunti.
@Footnote: 1 Ma. uḍḍāpetunti. Yu. uṭṭepetunti .   2 Yu. kākuṭṭepakaṃ.
     [114]  Tena  kho  pana  samayena āyasmato upanandassa sakyaputtassa
dve   sāmaṇerā   honti   kaṇṭako  ca  mahako  ca  .  te  aññamaññaṃ
dūsesuṃ   .   bhikkhū   ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi  nāma
sāmaṇerā   evarūpaṃ   anācāraṃ   ācarissantīti   .  bhagavato  etamatthaṃ
ārocesuṃ   .  na  bhikkhave  ekena  dve  sāmaṇerā  upaṭṭhāpetabbā
yo upaṭṭhāpeyya āpatti dukkaṭassāti.



             The Pali Tipitaka in Roman Character Volume 4 page 159-161. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=112&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=112&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=112&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=112&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=112              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=1463              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=1463              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :