[118] Athakho bhagavā rājagahe yathābhirantaṃ viharitvā yena
kapilavatthu tena cārikaṃ pakkāmi anupubbena cārikaṃ caramāno
yena kapilavatthu tadavasari . tatra sudaṃ bhagavā sakkesu viharati
kapilavatthusmiṃ nigrodhārāme . athakho bhagavā pubbaṇhasamayaṃ
nivāsetvā pattacīvaramādāya yena suddhodanassa sakkassa nivesanaṃ
tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . athakho
rāhulamātā devī rāhulaṃ kumāraṃ 1- etadavoca eso te rāhula
pitā gacchassa 2- dāyajjaṃ yācāhīti . athakho rāhulo kumāro
@Footnote: 1 sabbattha rāhulakumāranti dissati . 2 gaccha assāti.
Yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavato purato aṭṭhāsi
sukhā te samaṇa chāyāti . athakho bhagavā uṭṭhāyāsanā pakkāmi .
Athakho rāhulo kumāro bhagavantaṃ piṭṭhito piṭṭhito anubandhi
dāyajjaṃ me samaṇa dehi dāyajjaṃ me samaṇa dehīti . athakho bhagavā
āyasmantaṃ sārīputtaṃ āmantesi tenahi tvaṃ sārīputta rāhulaṃ
kumāraṃ pabbājehīti. Kathāhaṃ bhante rāhulaṃ kumāraṃ pabbājemīti.
{118.1} Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ
kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave tīhi saraṇagamanehi
sāmaṇerapabbajjaṃ evañca pana bhikkhave pabbājetabbo paṭhamaṃ
kesamassuṃ ohārāpetvā kāsāyāni vatthāni acchādāpetvā ekaṃsaṃ
uttarāsaṅgaṃ kārāpetvā bhikkhūnaṃ pāde vandāpetvā ukkuṭikaṃ
nisīdāpetvā añjaliṃ paggaṇhāpetvā evaṃ vadehīti vattabbo
buddhaṃ saraṇaṃ gacchāmi dhammaṃ saraṇaṃ gacchāmi saṅghaṃ saraṇaṃ gacchāmi
dutiyampi buddhaṃ saraṇaṃ gacchāmi dutiyampi dhammaṃ saraṇaṃ gacchāmi
dutiyampi saṅghaṃ saraṇaṃ gacchāmi tatiyampi buddhaṃ saraṇaṃ gacchāmi
tatiyampi dhammaṃ saraṇaṃ gacchāmi tatiyampi saṅghaṃ saraṇaṃ gacchāmīti
anujānāmi bhikkhave imehi tīhi saraṇagamanehi sāmaṇerapabbajjanti.
{118.2} Athakho āyasmā sārīputto rāhulaṃ kumāraṃ pabbājesi.
Athakho suddhodano sakko yena bhagavā tenupasaṅkami upasaṅkamitvā
@Footnote: 1 padacchedo yebhuyyena pana gacchassūti dissati.
Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho
suddhodano sakko bhagavantaṃ etadavoca ekāhaṃ bhante bhagavantaṃ
varaṃ yācāmīti . atikkantavarā kho gotama tathāgatāti . yañca
bhante kappati yañca anavajjanti . taṃ vadehi gotamāti . bhagavati
me bhante pabbajite anappakaṃ dukkhaṃ ahosi tathā nande adhimattaṃ
rāhule puttapemaṃ bhante chaviṃ chindati chaviṃ chetvā cammaṃ chindati
cammaṃ chetvā maṃsaṃ chindati maṃsaṃ chetvā nhāruṃ chindati nhāruṃ
chetvā aṭṭhiṃ chindati aṭṭhiṃ chetvā aṭṭhimiñjaṃ āhacca tiṭṭhati
sādhu bhante ayyā ananuññātaṃ mātāpitūhi puttaṃ na
pabbājeyyunti.
{118.3} Athakho bhagavā suddhodanaṃ sakkaṃ dhammiyā kathāya
sandassesi samādapesi samuttejesi sampahaṃsesi . athakho suddhodano
sakko bhagavatā dhammiyā kathāya sandassito samādapito samuttejito
sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā
pakkāmi . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ
kathaṃ katvā bhikkhū āmantesi na bhikkhave ananuññāto mātāpitūhi
putto pabbājetabbo yo pabbājeyya āpatti dukkaṭassāti.
{118.4} Athakho bhagavā kapilavatthusmiṃ yathābhirantaṃ viharitvā
yena sāvatthī tena cārikaṃ pakkāmi anupubbena cārikaṃ carimāno
yena sāvatthī tadavasari . tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa ārāme.
[119] Tena kho pana samayena āyasmato sārīputtassa
upaṭṭhākakulaṃ āyasmato sārīputtassa santike dārakaṃ pāhesi
imaṃ dārakaṃ thero pabbājetūti . athakho āyasmato sārīputtassa
etadahosi bhagavatā paññattaṃ na ekena dve sāmaṇerā
upaṭṭhāpetabbāti ayañca me rāhulo sāmaṇero kathaṃ nu kho
mayā paṭipajjitabbanti . bhagavato etamatthaṃ ārocesi .
Anujānāmi bhikkhave byattena bhikkhunā paṭibalena ekena
dve sāmaṇere upaṭṭhāpetuṃ yāvatake vā pana ussahati ovadituṃ
anusāsituṃ tāvatake upaṭṭhāpetunti.
[120] Athakho sāmaṇerānaṃ etadahosi kati nu kho amhākaṃ
sikkhāpadāni kattha ca amhehi sikkhitabbanti . bhagavato etamatthaṃ
ārocesuṃ . anujānāmi bhikkhave sāmaṇerānaṃ dasa sikkhāpadāni
tesu ca sāmaṇerehi sikkhituṃ pāṇātipātā veramaṇī adinnādānā
veramaṇī abrahmacariyā veramaṇī musāvādā veramaṇī surāmerayamajja-
pamādaṭṭhānā veramaṇī vikālabhojanā veramaṇī naccagītavāditavisūkadassanā
veramaṇī mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā veramaṇī
uccāsayanamahāsayanā veramaṇī jātarūparajatapaṭiggahaṇā veramaṇī
anujānāmi bhikkhave sāmaṇerānaṃ imāni dasa sikkhāpadāni imesu ca
sāmaṇerehi sikkhitunti.
The Pali Tipitaka in Roman Character Volume 4 page 167-170.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=118&items=3
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=118&items=3&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=118&items=3
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=4&item=118&items=3
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=4&i=118
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=1483
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=1483
Contents of The Tipitaka Volume 4
http://84000.org/tipitaka/read/?index_4
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com