[12] Athakho bhagavā anupubbena cārikaṃ caramāno yena bārāṇasī
isipatanaṃ migadāyo yena pañcavaggiyā bhikkhū tenupasaṅkami .
Addasaṃsu kho pañcavaggiyā bhikkhū bhagavantaṃ dūrato va āgacchantaṃ
disvāna aññamaññaṃ [2]- saṇṭhapesuṃ ayaṃ āvuso samaṇo gotamo
āgacchati bāhulliko padhānavibbhanto āvatto bāhullāya so
neva abhivādetabbo na paccuṭṭhātabbo nāssa pattacīvaraṃ
paṭiggahetabbaṃ apica kho āsanaṃ ṭhapetabbaṃ sace [3]- ākaṅkhissati
nisīdissatīti.
{12.1} Yathā yathā kho bhagavā pañcavaggiye bhikkhū upasaṅkamati
tathā tathā te 4- pañcavaggiyā bhikkhū [5]- sakāya katikāya [6]-
asaṇṭhahantā bhagavantaṃ paccuggantvā eko bhagavato pattacīvaraṃ
paṭiggahesi eko āsanaṃ paññāpesi eko pādodakaṃ [7]- pādapīṭhaṃ [8]-
pādakathalikaṃ upanikkhipi . nisīdi bhagavā paññatte āsane . nisajja
kho bhagavā pāde pakkhālesi. Apissu bhagavantaṃ nāmena ca āvusovādena
ca samudācaranti . evaṃ vutte bhagavā pañcavaggiye bhikkhū etadavoca
mā bhikkhave tathāgataṃ nāmena ca āvusovādena
@Footnote: 1 Sī. huveyya āvusoti. Ma. Yu. hupeyya āvusoti. Rā. hupeyyāvusoti.
@2 Ma. katikaṃ . 3 Ma. so . 4 Ma. ayaṃ saddo na dissati . 5 Po. na
@sakkonti saṇṭhātuṃ. Ma. nāsakkhiṃsu. 6 Ma. saññātuṃ . 7-8 Ma. eko.
Ca samudācarittha 1- arahaṃ bhikkhave tathāgato sammāsambuddho
odahatha bhikkhave sotaṃ amatamadhigataṃ ahamanusāsāmi ahaṃ dhammaṃ
desemi yathānusiṭṭhaṃ 2- paṭipajjamānā nacirasseva yassatthāya
kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ
brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā
upasampajja viharissathāti . evaṃ vutte pañcavaggiyā bhikkhū
bhagavantaṃ etadavocuṃ tāyapi kho tvaṃ āvuso gotama cariyāya 3- tāya
paṭipadāya tāya dukkarakārikāya nevajjhagā uttarimanussadhammaṃ
alamariyañāṇadassanavisesaṃ kiṃ pana tvaṃ [4]- etarahi bāhulliko
padhānavibbhanto āvatto bāhullāya adhigamissasi
uttarimanussadhammaṃ alamariyañāṇadassanavisesanti.
{12.2} Evaṃ vutte bhagavā pañcavaggiye bhikkhū etadavoca na
bhikkhave tathāgato bāhulliko na padhānavibbhanto na āvatto
bāhullāya arahaṃ bhikkhave tathāgato sammāsambuddho odahatha
bhikkhave sotaṃ amatamadhigataṃ ahamanusāsāmi ahaṃ dhammaṃ desemi
yathānusiṭṭhaṃ paṭipajjamānā nacirasseva yassatthāya kulaputtā
sammadeva agārasmā anagāriyaṃ pabbajanti
@Footnote: 1 Ma. Yu. samudācaratha . 2 ito paraṃ sabbapotthakesu tathāsaddo dissati. so pana
@yasmā yathānusiṭṭhanti padaṃ paṭipajjamānāti pade kiriyāvisesanaṃ hoti tasmā
@atirekoti daṭṭhabbo. tena taṃ vajjetvā sodhitaṃ . 3 Sī. Ma. iriyāya.
@4 Po. āvuso.
Tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā
sacchikatvā upasampajja viharissathāti . dutiyampi kho pañcavaggiyā
bhikkhū bhagavantaṃ etadavocuṃ .pe. dutiyampi kho bhagavā pañcavaggiye
bhikkhū etadavoca .pe. tatiyampi kho pañcavaggiyā bhikkhū bhagavantaṃ
etadavocuṃ tāyapi kho tvaṃ āvuso gotama cariyāya tāya
paṭipadāya tāya dukkarakārikāya nevajjhagā uttarimanussadhammaṃ
alamariyañāṇadassanavisesaṃ kiṃ pana tvaṃ etarahi bāhulliko
padhānavibbhanto āvatto bāhullāya adhigamissasi uttarimanussadhammaṃ
alamariyañāṇadassanavisesanti.
{12.3} Evaṃ vutte bhagavā pañcavaggiye bhikkhū etadavoca abhijānātha
me no tumhe bhikkhave ito pubbe [1]- bhāsitametanti 2-. Nohetaṃ
bhante 3- . arahaṃ bhikkhave tathāgato sammāsambuddho odahatha bhikkhave
sotaṃ amatamadhigataṃ ahamanusāsāmi ahaṃ dhammaṃ desemi yathānusiṭṭhaṃ paṭijjamānā
nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ
pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme
sayaṃ abhiññā sacchikatvā upasampajja viharissathāti . asakkhi
kho bhagavā pañcavaggiye bhikkhū saññāpetuṃ . athakho pañcavaggiyā
bhikkhū bhagavantaṃ sussūsiṃsu sotaṃ odahiṃsu aññāya 4- cittaṃ upaṭṭhāpesuṃ.
The Pali Tipitaka in Roman Character Volume 4 page 15-17.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=12&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=12&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=12&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=4&item=12&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=4&i=12
Contents of The Tipitaka Volume 4
http://84000.org/tipitaka/read/?index_4
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com