ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
                      Uposathakkhandhakaṃ
     [147]  Tena  kho  pana  samayena  buddho  bhagavā  rājagahe viharati
gijjhakūṭe    pabbate    .   tena   kho   pana   samayena   aññatitthiyā
paribbājakā   cātuddase   paṇṇarase  aṭṭhamiyā  ca  pakkhassa  sannipatitvā
dhammaṃ   bhāsanti   .   te  manussā  upasaṅkamanti  dhammassavanāya  .  te
labhanti   aññatitthiyesu   paribbājakesu   pemaṃ   labhanti   pasādaṃ   labhanti
aññatitthiyā    paribbājakā    pakkhaṃ    .   athakho   rañño   māgadhassa
seniyassa    bimbisārassa    rahogatassa    paṭisallīnassa   evaṃ   cetaso
parivitakko    udapādi    etarahi    kho    aññatitthiyā    paribbājakā
cātuddase    paṇṇarase   aṭṭhamiyā   ca   pakkhassa   sannipatitvā   dhammaṃ
bhāsanti    te    manussā   upasaṅkamanti   dhammassavanāya   te   labhanti
aññatitthiyesu     paribbājakesu     pemaṃ    labhanti    pasādaṃ    labhanti
aññatitthiyā    paribbājakā    pakkhaṃ    yannūna    ayyāpi    cātuddase
paṇṇarase aṭṭhamiyā ca pakkhassa sannipateyyunti.
     {147.1}   Athakho   rājā   māgadho  seniyo  bimbisāro  yena
bhagavā     tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ     abhivādetvā
ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho  rājā  māgadho  seniyo
bimbisāro    bhagavantaṃ    etadavoca   idha   mayhaṃ   bhante   rahogatassa
paṭisallīnassa    evaṃ    cetaso   parivitakko   udapādi   etarahi   kho
aññatitthiyā     paribbājakā     cātuddase     paṇṇarase     aṭṭhamiyā
ca       pakkhassa      sannipatitvā      dhammaṃ      bhāsanti      te
Manussā    upasaṅkamanti    dhammassavanāya    te   labhanti   aññatitthiyesu
paribbājakesu     pemaṃ     labhanti     pasādaṃ    labhanti    aññatitthiyā
paribbājakā   pakkhaṃ   yannūna   ayyāpi   cātuddase  paṇṇarase  aṭṭhamiyā
ca    pakkhassa    sannipateyyunti   sādhu   bhante   ayyāpi   cātuddase
paṇṇarase   aṭṭhamiyā   ca   pakkhassa   sannipateyyunti  .  athakho  bhagavā
rājānaṃ  māgadhaṃ  seniyaṃ  bimbisāraṃ  dhammiyā  kathāya  sandassesi samādapesi
samuttejesi  sampahaṃsesi  .  athakho  rājā  māgadho  seniyo  bimbisāro
bhagavatā    dhammiyā    kathāya    sandassito    samādapito   samuttejito
sampahaṃsito    uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā   padakkhiṇaṃ   katvā
pakkāmi   .   athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ  pakaraṇe  dhammiṃ
kathaṃ    katvā    bhikkhū   āmantesi   anujānāmi   bhikkhave   cātuddase
paṇṇarase aṭṭhamiyā ca pakkhassa sannipatitunti.



             The Pali Tipitaka in Roman Character Volume 4 page 201-202. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=147&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=147&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=147&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=147&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=147              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=2360              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=2360              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :