ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
                      Uposathakkhandhakaṃ
     [147]  Tena  kho  pana  samayena  buddho  bhagavā  rājagahe viharati
gijjhakūṭe    pabbate    .   tena   kho   pana   samayena   aññatitthiyā
paribbājakā   cātuddase   paṇṇarase  aṭṭhamiyā  ca  pakkhassa  sannipatitvā
dhammaṃ   bhāsanti   .   te  manussā  upasaṅkamanti  dhammassavanāya  .  te
labhanti   aññatitthiyesu   paribbājakesu   pemaṃ   labhanti   pasādaṃ   labhanti
aññatitthiyā    paribbājakā    pakkhaṃ    .   athakho   rañño   māgadhassa
seniyassa    bimbisārassa    rahogatassa    paṭisallīnassa   evaṃ   cetaso
parivitakko    udapādi    etarahi    kho    aññatitthiyā    paribbājakā
cātuddase    paṇṇarase   aṭṭhamiyā   ca   pakkhassa   sannipatitvā   dhammaṃ
bhāsanti    te    manussā   upasaṅkamanti   dhammassavanāya   te   labhanti
aññatitthiyesu     paribbājakesu     pemaṃ    labhanti    pasādaṃ    labhanti
aññatitthiyā    paribbājakā    pakkhaṃ    yannūna    ayyāpi    cātuddase
paṇṇarase aṭṭhamiyā ca pakkhassa sannipateyyunti.
     {147.1}   Athakho   rājā   māgadho  seniyo  bimbisāro  yena
bhagavā     tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ     abhivādetvā
ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho  rājā  māgadho  seniyo
bimbisāro    bhagavantaṃ    etadavoca   idha   mayhaṃ   bhante   rahogatassa
paṭisallīnassa    evaṃ    cetaso   parivitakko   udapādi   etarahi   kho
aññatitthiyā     paribbājakā     cātuddase     paṇṇarase     aṭṭhamiyā
ca       pakkhassa      sannipatitvā      dhammaṃ      bhāsanti      te
Manussā    upasaṅkamanti    dhammassavanāya    te   labhanti   aññatitthiyesu
paribbājakesu     pemaṃ     labhanti     pasādaṃ    labhanti    aññatitthiyā
paribbājakā   pakkhaṃ   yannūna   ayyāpi   cātuddase  paṇṇarase  aṭṭhamiyā
ca    pakkhassa    sannipateyyunti   sādhu   bhante   ayyāpi   cātuddase
paṇṇarase   aṭṭhamiyā   ca   pakkhassa   sannipateyyunti  .  athakho  bhagavā
rājānaṃ  māgadhaṃ  seniyaṃ  bimbisāraṃ  dhammiyā  kathāya  sandassesi samādapesi
samuttejesi  sampahaṃsesi  .  athakho  rājā  māgadho  seniyo  bimbisāro
bhagavatā    dhammiyā    kathāya    sandassito    samādapito   samuttejito
sampahaṃsito    uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā   padakkhiṇaṃ   katvā
pakkāmi   .   athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ  pakaraṇe  dhammiṃ
kathaṃ    katvā    bhikkhū   āmantesi   anujānāmi   bhikkhave   cātuddase
paṇṇarase aṭṭhamiyā ca pakkhassa sannipatitunti.
     [148]   Tena  kho  pana  samayena  bhikkhū  bhagavatā  anuññātaṃ  1-
cātuddase   paṇṇarase   aṭṭhamiyā   ca   pakkhassa   sannipatitunti  .  te
cātuddase    paṇṇarase   aṭṭhamiyā   ca   pakkhassa   sannipatitvā   tuṇhī
nisīdanti    .   te   manussā   upasaṅkamanti   dhammassavanāya   .   te
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma  samaṇā  sakyaputtiyā
cātuddase    paṇṇarase   aṭṭhamiyā   ca   pakkhassa   sannipatitvā   tuṇhī
nisīdissanti   seyyathāpi   mūgasūkarā   nanu   nāma   sannipatitehi   dhammo
bhāsitabboti   .   assosuṃ   kho   bhikkhū  tesaṃ  manussānaṃ  ujjhāyantānaṃ
@Footnote: 1 Ma. anuññātā.
Khīyantānaṃ   vipācentānaṃ   .   athakho   te   bhikkhū  bhagavato  etamatthaṃ
ārocesuṃ   .   athakho   bhagavā   etasmiṃ   nidāne  etasmiṃ  pakaraṇe
dhammiṃ   kathaṃ   katvā   bhikkhū  āmantesi  anujānāmi  bhikkhave  cātuddase
paṇṇarase aṭṭhamiyā ca pakkhassa sannipatitvā dhammaṃ bhāsitunti.
     [149]   Athakho  bhagavato  rahogatassa  paṭisallīnassa  evaṃ  cetaso
parivitakko    udapādi    yannūnāhaṃ   yāni   mayā   bhikkhūnaṃ   paññattāni
sikkhāpadāni   tāni   nesaṃ   pātimokkhuddesaṃ   anujāneyyaṃ   so  nesaṃ
bhavissati   uposathakammanti   .   athakho  bhagavā  sāyaṇhasamayaṃ  paṭisallānā
vuṭṭhito   etasmiṃ   nidāne   etasmiṃ   pakaraṇe   dhammiṃ   kathaṃ   katvā
bhikkhū    āmantesi    idha   mayhaṃ   bhikkhave   rahogatassa   paṭisallīnassa
evaṃ   cetaso   parivitakko   udapādi   yannūnāhaṃ   yāni  mayā  bhikkhūnaṃ
paññattāni   sikkhāpadāni   tāni   nesaṃ   pātimokkhuddesaṃ   anujāneyyaṃ
so   nesaṃ   bhavissati   uposathakammanti   anujānāmi  bhikkhave  pātimokkhaṃ
uddisituṃ   .   evañca  pana  bhikkhave  uddisitabbaṃ  .  byattena  bhikkhunā
paṭibalena saṅgho ñāpetabbo
     {149.1}     suṇātu    me    bhante    saṅgho    1-    yadi
@Footnote: 1 ito paraṃ sīhalapotthakaṃ ṭhapetvā sabbapotthakesu ajjuposatho paṇṇarasoti
@pāli paññāyati. sā pana yasmā idha divaso na tāva anuññāto hoti tathā hi
@vakkhati tena kho pana samayena bhikkhū bhagavatā pātimokkhuddeso anuññātoti devasikaṃ
@pātimokkhaṃ uddisantītiādiṃ sace idha divasaṃ anujāneyya te bhikkhū devasikaṃ na
@uddiseyyuṃ tasmā idha na yujjati divasassa pana anuññātakālato paṭṭhāya vaṭṭati.
@ayampana sīhalapotthakaṃ anuvattitvā sodhitoti veditabbo.
Saṅghassa   pattakallaṃ  saṅgho  uposathaṃ  kareyya  pātimokkhaṃ  uddiseyya .
Kiṃ   saṅghassa   pubbakiccaṃ   .   pārisuddhiṃ   āyasmanto   ārocetha .
Pātimokkhaṃ   uddisissāmi   .   taṃ   sabbe   va  santā  sādhukaṃ  suṇoma
manasikaroma   .   yassa   siyā   āpatti   so   āvikareyya  asantiyā
āpattiyā    tuṇhībhavitabbaṃ    .    tuṇhībhāvena    kho    panāyasmante
parisuddhāti vedissāmi.
     {149.2} Yathā kho pana paccekapuṭṭhassa veyyākaraṇaṃ hoti evamevaṃ 1-
evarūpāya   parisāya   yāvatatiyaṃ   anussāvitaṃ  hoti  .  yo  pana  bhikkhu
yāvatatiyaṃ    anussāviyamāne   saramāno   santiṃ   āpattiṃ   nāvikareyya
sampajānamusāvādassa   hoti   .   sampajānamusāvādo  kho  panāyasmanto
antarāyiko   dhammo   vutto   bhagavatā   tasmā   saramānena   bhikkhunā
āpannena   visuddhāpekkhena  santī  āpatti  āvikātabbā  .  āvikatā
hissa phāsu hotīti.



             The Pali Tipitaka in Roman Character Volume 4 page 201-204. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=147&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=147&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=147&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=147&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=147              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=2360              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=2360              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :