ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [2]   Athakho   bhagavā   rattiyā   majjhimaṃ   yāmaṃ  paṭiccasamuppādaṃ
anulomapaṭilomaṃ manasākāsi
     {2.1}    avijjāpaccayā    saṅkhārā   saṅkhārapaccayā   viññāṇaṃ
viññāṇapaccayā    nāmarūpaṃ   nāmarūpapaccayā   saḷāyatanaṃ   saḷāyatanapaccayā
phasso   phassapaccayā   vedanā   vedanāpaccayā   taṇhā   taṇhāpaccayā
upādānaṃ    upādānapaccayā    bhavo   bhavapaccayā   jāti   jātipaccayā
jarāmaraṇaṃ    sokaparidevadukkhadomanassupāyāsā    sambhavanti    evametassa
kevalassa  dukkhakkhandhassa  samudayo  hoti avijjāya tveva asesavirāganirodhā
saṅkhāranirodho     saṅkhāranirodhā     viññāṇanirodho     viññāṇanirodhā
nāmarūpanirodho     nāmarūpanirodhā    saḷāyatananirodho    saḷāyatananirodhā
phassanirodho   phassanirodhā   vedanānirodho  vedanānirodhā  taṇhānirodho
Taṇhānirodhā   upādānanirodho   upādānanirodhā  bhavanirodho  bhavanirodhā
jātinirodho    jātinirodhā   jarāmaraṇaṃ   sokaparidevadukkhadomanassupāyāsā
nirujjhanti evametassa kevalassa dukkhakkhandhassa nirodho hotīti.
     {2.2}  Athakho  bhagavā  etamatthaṃ  viditvā tāyaṃ velāyaṃ imaṃ udānaṃ
udānesi
              yadā have pātubhavanti dhammā
              ātāpino jhāyato brāhmaṇassa
              athassa kaṅkhā vapayanti sabbā
              yato khayaṃ paccayānaṃ avedīti.



             The Pali Tipitaka in Roman Character Volume 4 page 2-3. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=2&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=2&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=2&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=2&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=2              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=1              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :