ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [226]   Athakho   bhagavā   bhikkhū  āmantesi  aphāsuññeva  kirame
bhikkhave   moghapurisā   vutthā   samānā   phāsumha   vutthāti  paṭijānanti
pasusaṃvāsaññeva   kirame   bhikkhave   moghapurisā  vutthā  samānā  phāsumha
vutthāti   paṭijānanti   eḷakasaṃvāsaññeva   kirame   bhikkhave   moghapurisā
vutthā    samānā    phāsumha   vutthāti   paṭijānanti   pamattasaṃvāsaññeva
kirame    bhikkhave    moghapurisā   vutthā   samānā   phāsumha   vutthāti
paṭijānanti   kathaṃ   hi  nāmime  1-  bhikkhave  moghapurisā  mūgabbattaṃ  2-
titthiyasamādānaṃ    samādiyissanti    netaṃ    bhikkhave   appasannānaṃ   vā
pasādāya  .pe.  vigarahitvā  dhammiṃ  kathaṃ katvā bhikkhū āmantesi na bhikkhave
mūgabbattaṃ    titthiyasamādānaṃ   samādiyitabbaṃ   yo   samādiyeyya   āpatti
dukkaṭassa   .  anujānāmi  bhikkhave  vassaṃ  vutthānaṃ  bhikkhūnaṃ  tīhi  ṭhānehi
pavāretuṃ  diṭṭhena  vā  sutena  vā  parisaṅkāya  vā . Sā vo bhavissati
aññamaññānulomatā   āpattivuṭṭhānatā   vinayapurekkhāratā   .   evañca
pana   bhikkhave   pavāretabbaṃ   .   byattena  bhikkhunā  paṭibalena  saṅgho
@Footnote: 1 Ma. ime iti saddo na dissati. 2 Ma. mūgabbataṃ. ito paraṃ īdisameva.
Ñāpetabbo    suṇātu    me   bhante   saṅgho   ajja   pavāraṇā  .
Yadi saṅghassa pattakallaṃ saṅgho pavāreyyāti.
     {226.1}  Therena  bhikkhunā  ekaṃsaṃ  uttarāsaṅgaṃ  karitvā ukkuṭikaṃ
nisīditvā   añjaliṃ   paggahetvā   evamassa   vacanīyo   saṅghaṃ   āvuso
pavāremi  diṭṭhena  vā  sutena  vā  parisaṅkāya vā vadantu maṃ āyasmanto
anukampaṃ    upādāya    passanto    paṭikarissāmi    dutiyampi    āvuso
saṅghaṃ   pavāremi  diṭṭhena  vā  sutena  vā  parisaṅkāya  vā  vadantu  maṃ
āyasmanto    anukampaṃ    upādāya   passanto   paṭikarissāmi   tatiyampi
āvuso   saṅghaṃ   pavāremi   diṭṭhena  vā  sutena  vā  parisaṅkāya  vā
vadantu maṃ āyasmanto anukampaṃ upādāya passanto paṭikarissāmīti.
     {226.2}  Navakena  bhikkhunā  ekaṃsaṃ  uttarāsaṅgaṃ  karitvā ukkuṭikaṃ
nisīditvā    añjaliṃ   paggahetvā   evamassa   vacanīyo   saṅghaṃ   bhante
pavāremi   diṭṭhena   vā   sutena   vā   parisaṅkāya   vā  vadantu  maṃ
āyasmanto    anukampaṃ    upādāya   passanto   paṭikarissāmi   dutiyampi
bhante  saṅghaṃ  pavāremi  diṭṭhena  vā  sutena  vā  parisaṅkāya vā vadantu
maṃ   āyasmanto   anukampaṃ   upādāya   passanto  paṭikarissāmi  tatiyampi
bhante  saṅghaṃ  pavāremi  diṭṭhena  vā  sutena vā parisaṅkāya vā vadantu maṃ
āyasmanto anukampaṃ upādāya passanto paṭikarissāmīti.



             The Pali Tipitaka in Roman Character Volume 4 page 313-314. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=226&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=226&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=226&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=226&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=226              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :