ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [245]   Tena   kho  pana  samayena  chabbaggiyā  bhikkhū  sāpattikā
pavārenti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  na bhikkhave sāpattikena
pavāretabbaṃ    yo   pavāreyya   āpatti   dukkaṭassa   .   anujānāmi
bhikkhave   yo   sāpattiko   pavāreti   tassa   okāsaṃ   kārāpetvā
āpattiyā   codetunti   .  tena  kho  pana  samayena  chabbaggiyā  bhikkhū
okāsaṃ   kārāpiyamānā   na   icchanti   okāsaṃ   kātuṃ   .  bhagavato
etamatthaṃ   ārocesuṃ   .   anujānāmi   bhikkhave  okāsaṃ  akarontassa
pavāraṇaṃ   ṭhapetuṃ  1-  evañca  pana  bhikkhave  ṭhapetabbā  tadahupavāraṇāya
cātuddase   vā   paṇṇarase  vā  tasmiṃ  puggale  sammukhībhūte  saṅghamajjhe
udāharitabbaṃ    suṇātu    me   bhante   saṅgho   itthannāmo   puggalo
@Footnote: 1 Po. ṭhapetunti.
Sāpattiko   pavāreti   tassa   pavāraṇaṃ   ṭhapemi   na  tasmiṃ  sammukhībhūte
pavāretabbanti  .  ṭhapitā  hoti  pavāraṇāti  .  tena  kho  pana samayena
chabbaggiyā    bhikkhū    puramhākaṃ   pesalā   bhikkhū   pavāraṇaṃ   ṭhapentīti
paṭikacceva    suddhānaṃ    bhikkhūnaṃ    anāpattikānaṃ   avatthusmiṃ   akāraṇe
pavāraṇaṃ    ṭhapenti    pavāritānampi   pavāraṇaṃ   ṭhapenti   .   bhagavato
etamatthaṃ   ārocesuṃ   .   na  bhikkhave  suddhānaṃ  bhikkhūnaṃ  anāpattikānaṃ
avatthusmiṃ   akāraṇe   pavāraṇā   ṭhapetabbā   yo   ṭhapeyya   āpatti
dukkaṭassa   .  na  ca  1-  bhikkhave  pavāritānampi  pavāraṇā  ṭhapetabbā
yo ṭhapeyya āpatti dukkaṭassa.



             The Pali Tipitaka in Roman Character Volume 4 page 346-347. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=245&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=245&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=245&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=245&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=245              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :