ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [51]  Athakho  bhagavato  etadahosi  ciraṃpi  kho  imassa moghapurisassa
evaṃ   bhavissati   mahiddhiko   kho   mahāsamaṇo   mahānubhāvo  na  tveva
ca   kho   arahā  yathā  ahanti  yannūnāhaṃ  imaṃ  jaṭilaṃ  saṃvejeyyanti .
Athakho   bhagavā   uruvelakassapaṃ   jaṭilaṃ  etadavoca  neva  1-  kho  tvaṃ
kassapa    arahā    nāpi    arahattamaggaṃ    samāpanno    sāpi    te
paṭipadā   natthi   yāya   tvaṃ   arahā   vā   assasi  2-  arahattamaggaṃ
vā   samāpannoti   .  athakho  uruvelakassapo  jaṭilo  bhagavato  pādesu
sirasā   nipatitvā   bhagavantaṃ   etadavoca   labheyyāmahaṃ  bhante  bhagavato
santike   pabbajjaṃ   labheyyāmi   upasampadanti   .   tvaṃ   khosi  kassapa
pañcannaṃ   jaṭilasatānaṃ   nāyako   vināyako   aggo   pamukho  pāmokkho
tepi tāva apalokehi yathā te maññissanti tathā karissantīti.
     {51.1}  Athakho  uruvelakassapo jaṭilo yena te jaṭilā tenupasaṅkami
upasaṅkamitvā   te   jaṭile   etadavoca   icchāmahaṃ   bho   mahāsamaṇe
brahmacariyaṃ    carituṃ   yathā   bhavanto   maññanti   tathā   karontūti  .
Cirapaṭikā   mayaṃ   bho   mahāsamaṇe   abhippasannā  sace  bhavaṃ  mahāsamaṇe
brahmacariyaṃ    carissati    sabbe    va    mayaṃ   mahāsamaṇe   brahmacariyaṃ
carissāmāti   .  athakho  te  jaṭilā  kesamissaṃ  jaṭāmissaṃ  khārikājamissaṃ
aggihuttamissaṃ    udake    pavāhetvā    yena   bhagavā   tenupasaṅkamiṃsu
upasaṅkamitvā   bhagavato   pādesu  sirasā  nipatitvā  bhagavantaṃ  etadavocuṃ
@Footnote: 1 Ma. neva ca kho ... .    2 Yu. assa.

--------------------------------------------------------------------------------------------- page61.

Labheyyāma mayaṃ bhante bhagavato santike pabbajjaṃ labheyyāma upasampadanti . etha bhikkhavoti bhagavā avoca svākkhāto dhammo caratha brahmacariyaṃ sammā dukkhassa antakiriyāyāti . Sā va tesaṃ āyasmantānaṃ upasampadā ahosi. [52] Addasā kho nadīkassapo jaṭilo kesamissaṃ jaṭāmissaṃ khārikājamissaṃ aggihuttamissaṃ udake vuyhamāne . disvānassa etadahosi mā heva me bhātuno upasaggo ahosīti . jaṭile pāhesi gacchatha me bhātaraṃ jānāthāti sāmañca tīhi jaṭilasatehi saddhiṃ yenāyasmā uruvelakassapo tenupasaṅkami upasaṅkamitvā āyasmantaṃ uruvelakassapaṃ etadavoca idaṃ nu kho kassapa seyyoti . Āmāvuso idaṃ seyyoti. {52.1} Athakho te jaṭilā kesamissaṃ jaṭāmissaṃ khārikājamissaṃ aggihuttamissaṃ udake pavāhetvā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavocuṃ labheyyāma mayaṃ bhante bhagavato santike pabbajjaṃ labheyyāma upasampadanti . etha bhikkhavoti bhagavā avoca svākkhāto dhammo caratha brahmacariyaṃ sammā dukkhassa antakiriyāyāti. Sā va tesaṃ āyasmantānaṃ upasampadā ahosi. [53] Addasā kho gayākassapo jaṭilo kesamissaṃ jaṭāmissaṃ khārikājamissaṃ aggihuttamissaṃ udake vuyhamāne . disvānassa etadahosi mā heva me bhātūnaṃ upasaggo ahosīti . jaṭile

--------------------------------------------------------------------------------------------- page62.

Pāhesi gacchatha me bhātaro jānāthāti sāmañca dvīhi jaṭilasatehi [1]- yenāyasmā uruvelakassapo tenupasaṅkami upasaṅkamitvā āyasmantaṃ uruvelakassapaṃ etadavoca idaṃ nu kho kassapa seyyoti . āmāvuso idaṃ seyyoti . athakho te jaṭilā kesamissaṃ jaṭāmissaṃ khārikājamissaṃ aggihuttamissaṃ udake pavāhetvā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavocuṃ labheyyāma mayaṃ bhante bhagavato santike pabbajjaṃ labheyyāma upasampadanti. Etha bhikkhavoti bhagavā avoca svākkhāto dhammo caratha brahmacariyaṃ sammā dukkhassa antakiriyāyāti . sā va tesaṃ āyasmantānaṃ upasampadā ahosi. [54] Bhagavato adhiṭṭhānena pañca kaṭṭhasatāni na phāliyiṃsu phāliyiṃsu aggī na ujjaliṃsu ujjaliṃsu na vijjhāyiṃsu vijjhāyiṃsu pañca mandāmukhisatāni abhinimmini. Etena nayena aḍḍhuḍḍhapāṭihāriyasahassāni honti. [55] Athakho bhagavā uruvelāyaṃ yathābhirantaṃ viharitvā yena gayāsīsaṃ tena cārikaṃ pakkāmi mahatā bhikkhusaṅghena saddhiṃ bhikkhusahassena sabbeheva purāṇajaṭilehi . tatra sudaṃ bhagavā gayāyaṃ viharati gayāsīse saddhiṃ bhikkhusahassena . tatra kho bhagavā bhikkhū āmantesi sabbaṃ bhikkhave ādittaṃ kiñca bhikkhave sabbaṃ ādittaṃ @Footnote: 1 Ma. Yu. saddhiṃ.

--------------------------------------------------------------------------------------------- page63.

Cakkhuṃ 1- bhikkhave ādittaṃ rūpā ādittā cakkhuviññāṇaṃ ādittaṃ cakkhusamphasso āditto yampidaṃ 2- cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi ādittaṃ kena ādittaṃ ādittaṃ rāgagginā 3- dosagginā mohagginā ādittaṃ jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittanti vadāmi . sotaṃ ādittaṃ saddā ādittā .pe. ghānaṃ ādittaṃ gandhā ādittā .pe. jivhā ādittā rasā ādittā .pe. kāyo āditto phoṭṭhabbā ādittā .pe. mano āditto dhammā ādittā manoviññāṇaṃ ādittaṃ manosamphasso āditto yampidaṃ 4- manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi ādittaṃ kena ādittaṃ ādittaṃ rāgagginā dosagginā mohagginā ādittaṃ jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittanti vadāmi. {55.1} Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmiṃpi nibbindati rūpesupi nibbindati cakkhuviññāṇepi nibbindati cakkhusamphassepi nibbindati yampidaṃ 5- cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmiṃpi nibbindati @Footnote: 1 Ma. cakkhu ādittaṃ . 3 rāgagginā dosagginā mohagginā ādittaṃ jātiyā jarāya @maraṇena sokehi .pe. ādittanti vadāmīti sabbapotthakesu āgataṃ. ayampana @sīhalapotthakaṃ anuvattitvā sodhitoti veditabbo . 2-4-5 Yu. yidaṃ.

--------------------------------------------------------------------------------------------- page64.

Sotasmiṃpi nibbindati saddesupi nibbindati .pe. ghānasmiṃpi nibbindati gandhesupi nibbindati .pe. jivhāyapi nibbindati rasesupi nibbindati .pe. kāyasmiṃpi nibbindati phoṭṭhabbesupi nibbindati .pe. Manasmiṃpi nibbindati dhammesupi nibbindati manoviññāṇepi nibbindati manosamphassepi nibbindati yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmiṃpi nibbindati nibbindaṃ virajjati virāgā vimuccati vimuttasmiṃ vimuttamiti 1- ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti . imasmiṃ ca pana veyyākaraṇasmiṃ bhaññamāne tassa bhikkhusahassassa anupādāya āsavehi cittāni vimucciṃsu. Ādittapariyāyaṃ niṭṭhitaṃ. Uruvelapāṭihāriyaṃ tatiyabhāṇavāraṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 4 page 60-64. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=51&items=5&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=51&items=5&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=51&items=5&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=51&items=5&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=51              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=552              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=552              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :