ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [64]  Tena  kho pana samayena sañjayo paribbājako rājagahe paṭivasati
mahatiyā   paribbājakaparisāya   saddhiṃ   aḍḍhateyyehi   paribbājakasatehi .
Tena   kho   pana   samayena  sārīputtamoggallānā  sañjaye  paribbājake
brahmacariyaṃ  caranti  .  tehi  katikā  katā  hoti yo paṭhamaṃ amataṃ adhigacchati
so  itarassa  1-  ārocetūti  .  athakho  āyasmā  assaji pubbaṇhasamayaṃ
nivāsetvā   pattacīvaramādāya   rājagahaṃ   piṇḍāya   pāvisi  pāsādikena
abhikkantena    paṭikkantena    ālokitena    vilokitena    sammiñjitena
pasāritena okkhittacakkhu iriyāpathasampanno.
     {64.1}  Addasā  kho  sārīputto  paribbājako  āyasmantaṃ assajiṃ
rājagahe    piṇḍāya   carantaṃ   pāsādikena   abhikkantena   paṭikkantena
ālokitena    vilokitena    sammiñjitena    pasāritena    okkhittacakkhuṃ
iriyāpathasampannaṃ  disvānassa  etadahosi  ye  vata  loke  arahanto  vā
arahattamaggaṃ  vā  samāpannā  ayaṃ  tesaṃ  bhikkhu  2-  aññataro  yannūnāhaṃ
imaṃ   bhikkhuṃ   upasaṅkamitvā   puccheyyaṃ   kaṃsi   tvaṃ   āvuso   uddissa
pabbajito   ko   vā  te  satthā  kassa  vā  tvaṃ  dhammaṃ  rocesīti .
@Footnote: 1 Sī. Yu. ayaṃ pāṭho na hoti .     2 Yu. bhikkhūnaṃ.
Athakho   sārīputtassa   paribbājakassa   etadahosi   akālo   kho   imaṃ
bhikkhuṃ    pucchituṃ    antaragharaṃ    paviṭṭho    piṇḍāya    carati   yannūnāhaṃ
imaṃ   bhikkhuṃ   piṭṭhito   piṭṭhito   anubandheyyaṃ  atthikehi  upaññātaṃ  1-
magganti   .   athakho   āyasmā   assaji   rājagahe  piṇḍāya  caritvā
piṇḍapātaṃ    ādāya   paṭikkami   .   athakho   sārīputto   paribbājako
yenāyasmā     assaji     tenupasaṅkami     upasaṅkamitvā    āyasmatā
assajinā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ  vītisāretvā
ekamantaṃ aṭṭhāsi.
     {64.2}  Ekamantaṃ  ṭhito  kho  sārīputto  paribbājako āyasmantaṃ
assajiṃ  etadavoca  vippasannāni  kho  te  āvuso  indriyāni  parisuddho
chavivaṇṇo   pariyodāto  kaṃsi  tvaṃ  āvuso  uddissa  pabbajito  ko  vā
te  satthā  kassa  vā  tvaṃ  dhammaṃ  rocesīti  .  atthāvuso  mahāsamaṇo
sakyaputto   sakyakulā   pabbajito   tāhaṃ   bhagavantaṃ   uddissa  pabbajito
so  ca  me  bhagavā  satthā  tassa  cāhaṃ  bhagavā dhammaṃ rocemīti. Kiṃvādī
panāyasmato  satthā  kimakkhāyīti  .  ahaṃ  kho  āvuso navo acirapabbajito
adhunāgato  imaṃ  dhammavinayaṃ  na  tāhaṃ  sakkomi  vitthārena  dhammaṃ  desetuṃ
apica te saṅkhittena atthaṃ vakkhāmīti 2-.
@Footnote: 1 Ma. upañātaṃ. ito paraṃ īdisameva .    2 ito paraṃ sīhalapotthakaṃ ṭhapetvā sabbattha
@athakho sārīputto paribbājako āyasmantaṃ assajiṃ etadavoca hotu āvuso appaṃ vā
@bahuṃ vā bhāsassu .pe. bahunti dissati. taṃ atirekaṃ khāyati purato athakhohaṃ assajiṃ
@bhikkhuṃ etadavocanti sabbattha adissamānattā.
         Appaṃ vā bahuṃ vā bhāsassu         atthaṃyeva me brūhi
         attheneva me attho                 kiṃ kāhasi byañjanaṃ bahunti.



             The Pali Tipitaka in Roman Character Volume 4 page 72-74. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=64&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=64&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=64&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=64&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=64              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=625              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=625              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :