[93] Antevāsikena bhikkhave ācariyamhi sammāvattitabbaṃ .
Tatrāyaṃ sammāvattanā . kālasseva uṭṭhāya upāhanā 3- omuñcitvā
ekaṃsaṃ uttarāsaṅgaṃ karitvā dantakaṭṭhaṃ dātabbaṃ mukhodakaṃ dātabbaṃ
āsanaṃ paññāpetabbaṃ sace yāgu hoti bhājanaṃ dhovitvā yāgu
@Footnote: 1 Ma. Yu. sabhāgavuttino . 2 Yu. dasavassāni . 3 Ma. upāhanaṃ.
Upanāmetabbā yāguṃ pītassa udakaṃ datvā bhājanaṃ paṭiggahetvā nīcaṃ
katvā sādhukaṃ aparighaṃsantena dhovitvā paṭisāmetabbaṃ ācariyamhi
vuṭṭhite āsanaṃ uddharitabbaṃ sace so deso uklāpo hoti so deso
sammajjitabbo.
{93.1} Sace ācariyo gāmaṃ pavisitukāmo hoti nivāsanaṃ dātabbaṃ
paṭinivāsanaṃ paṭiggahetabbaṃ kāyabandhanaṃ dātabbaṃ saguṇaṃ katvā
saṅghāṭiyo dātabbā dhovitvā patto saudako dātabbo sace
ācariyo pacchāsamaṇaṃ ākaṅkhati timaṇḍalaṃ paṭicchādentena
parimaṇḍalaṃ nivāsetvā kāyabandhanaṃ bandhitvā saguṇaṃ katvā
saṅghāṭiyo pārupitvā gaṇṭhikaṃ paṭimuñcitvā dhovitvā pattaṃ
gahetvā ācariyassa pacchāsamaṇena hotabbaṃ nātidūre gantabbaṃ
nāccāsanne gantabbaṃ pattapariyāpannaṃ paṭiggahetabbaṃ na
ācariyassa bhaṇamānassa antarantarā kathā opātetabbā ācariyo
āpattisāmantā bhaṇamāno nivāretabbo nivattantena paṭhamataraṃ
āgantvā āsanaṃ paññāpetabbaṃ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ
upanikkhipitabbaṃ paccuggantvā pattacīvaraṃ paṭiggahetabbaṃ paṭinivāsanaṃ
dātabbaṃ nivāsanaṃ paṭiggahetabbaṃ.
{93.2} Sace cīvaraṃ sinnaṃ hoti muhuttaṃ uṇhe otāpetabbaṃ na ca
uṇhe cīvaraṃ nidahitabbaṃ cīvaraṃ saṃharitabbaṃ cīvaraṃ saṃharantena caturaṅgulaṃ
kaṇṇaṃ ussādetvā cīvaraṃ saṃharitabbaṃ mā majjhe bhaṅgo ahosīti
obhoge kāyabandhanaṃ kātabbaṃ . sace piṇḍapāto
Hoti ācariyo ca bhuñjitukāmo hoti udakaṃ datvā piṇḍapāto
upanāmetabbo ācariyo pānīyena pucchitabbo bhuttāvissa
udakaṃ datvā pattaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena
dhovitvā vodakaṃ katvā muhuttaṃ uṇhe otāpetabbo na ca
uṇhe patto nidahitabbo pattacīvaraṃ nikkhipitabbaṃ pattaṃ nikkhipantena
ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ
vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo na ca
anantarahitāya bhūmiyā patto nikkhipitabbo cīvaraṃ nikkhipantena
ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā
cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā
cīvaraṃ nikkhipitabbaṃ ācariyamhi vuṭṭhite āsanaṃ uddharitabbaṃ pādodakaṃ
pādapīṭhaṃ pādakathalikaṃ paṭisāmetabbaṃ sace so deso uklāpo
hoti so deso sammajjitabbo.
{93.3} Sace ācariyo nahāyitukāmo hoti nahānaṃ paṭiyādetabbaṃ
sace sītena attho hoti sītaṃ paṭiyādetabbaṃ sace uṇhena attho
hoti uṇhaṃ paṭiyādetabbaṃ . sace ācariyo jantāgharaṃ pavisitukāmo
hoti cuṇṇaṃ sannetabbaṃ mattikā temetabbā jantāgharapīṭhaṃ ādāya
ācariyassa piṭṭhito piṭṭhito gantvā jantāgharapīṭhaṃ datvā cīvaraṃ
paṭiggahetvā ekamantaṃ nikkhipitabbaṃ cuṇṇaṃ dātabbaṃ mattikā
dātabbā sace ussahati jantāgharaṃ pavisitabbaṃ jantāgharaṃ
Pavisantena mattikāya mukhaṃ makkhetvā purato ca pacchato ca
paṭicchādetvā jantāgharaṃ pavisitabbaṃ na there bhikkhū anūpakhajja
nisīditabbaṃ na navā bhikkhū āsanena paṭibāhetabbā 1- jantāghare
ācariyassa parikammaṃ kātabbaṃ jantāgharā nikkhamantena jantāgharapīṭhaṃ
ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṃ
udakepi ācariyassa parikammaṃ kātabbaṃ nahātena paṭhamataraṃ uttaritvā
attano gattaṃ vodakaṃ katvā nivāsetvā ācariyassa gattato
udakaṃ pamajjitabbaṃ nivāsanaṃ dātabbaṃ saṅghāṭi dātabbā jantāgharapīṭhaṃ
ādāya paṭhamataraṃ āgantvā āsanaṃ paññāpetabbaṃ pādodakaṃ
pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ ācariyo pānīyena pucchitabbo.
{93.4} Sace uddisāpetukāmo hoti uddisāpetabbo sace
paripucchitukāmo hoti paripucchitabbo . yasmiṃ vihāre ācariyo viharati
sace so vihāro uklāpo hoti sace ussahati sodhetabbo vihāraṃ
sodhentena paṭhamaṃ pattacīvaraṃ nīharitvā ekamantaṃ nikkhipitabbaṃ
nisīdanapaccattharaṇaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ bhisibimbohanaṃ
nīharitvā ekamantaṃ nikkhipitabbaṃ mañco nīcaṃ katvā sādhukaṃ
aparighaṃsantena asaṅghaṭṭantena kavāṭapiṭṭhaṃ nīharitvā ekamantaṃ
nikkhipitabbo pīṭhaṃ nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṅghaṭṭantena
kavāṭapiṭṭhaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ mañcapaṭipādakā
nīharitvā ekamantaṃ nikkhipitabbā kheḷamallako nīharitvā ekamantaṃ
@Footnote: 1 Ma. paṭibāhitabbā.
Nikkhipitabbo apassenaphalakaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ
bhummattharaṇaṃ yathāpaññattaṃ sallakkhetvā nīharitvā ekamantaṃ
nikkhipitabbaṃ.
{93.5} Sace vihāre santānakaṃ hoti ullokā paṭhamaṃ ohāratabbaṃ
ālokasandhikaṇṇabhāgā pamajjitabbā sace gerukaparikammakatā bhitti
kaṇṇakitā hoti coḷakaṃ temetvā pīḷetvā pamajjitabbā sace
kāḷavaṇṇakatā bhūmi kaṇṇakitā hoti coḷakaṃ temetvā pīḷetvā
pamajjitabbā sace akatā hoti bhūmi udakena paripphosetvā
sammajjitabbā mā vihāro rajena ūhaññīti saṅkāraṃ vicinitvā
ekamantaṃ chaḍḍetabbaṃ bhummattharaṇaṃ otāpetvā sodhetvā
pappoṭetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ
mañcapaṭipādakā otāpetvā pamajjitvā atiharitvā yathāṭhāne
ṭhapetabbā mañco otāpetvā sodhetvā pappoṭetvā nīcaṃ
katvā sādhukaṃ aparighaṃsantena asaṅghaṭṭantena kavāṭapiṭṭhaṃ atiharitvā
yathāpaññattaṃ paññāpetabbo pīṭhaṃ otāpetvā sodhetvā
pappoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṅghaṭṭantena
kavāṭapiṭṭhaṃ atiharitvā yathāpaññattaṃ paññāpetabbaṃ bhisibimbohanaṃ
otāpetvā sodhetvā pappoṭetvā atiharitvā yathāpaññattaṃ
paññāpetabbaṃ nisīdanapaccattharaṇaṃ otāpetvā sodhetvā
pappoṭetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ
kheḷamallako otāpetvā pamajjitvā atiharitvā yathāṭhāne
Ṭhapetabbo apassenaphalakaṃ otāpetvā pamajjitvā atiharitvā
yathāṭhāne ṭhapetabbaṃ pattacīvaraṃ nikkhipitabbaṃ pattaṃ nikkhipantena
ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ
vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo na ca
anantarahitāya bhūmiyā patto nikkhipitabbo cīvaraṃ nikkhipantena
ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā
cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā
cīvaraṃ nikkhipitabbaṃ.
{93.6} Sace puratthimā sarajā vāyanti puratthimā vātapānā
thaketabbā sace pacchimā sarajā vātā vāyanti pacchimā vātapānā
thaketabbā sace uttarā sarajā vātā vāyanti uttarā vātapānā
thaketabbā sace dakkhiṇā sarajā vātā vāyanti dakkhiṇā vātapānā
thaketabbā sace sītakālo hoti divā vātapānā vivaritabbā rattiṃ
thaketabbā sace uṇhakālo hoti divā vātapānā thaketabbā rattiṃ
vivaritabbā.
{93.7} Sace pariveṇaṃ uklāpaṃ hoti pariveṇaṃ sammajjitabbaṃ sace
koṭṭhako uklāpo hoti koṭṭhako sammajjitabbo sace upaṭṭhānasālā
uklāpā hoti upaṭṭhānasālā sammajjitabbā sace aggisālā
uklāpā hoti aggisālā sammajjitabbā sace vaccakuṭī uklāpā
hoti vaccakuṭī sammajjitabbā sace pānīyaṃ na hoti pānīyaṃ
upaṭṭhāpetabbaṃ sace paribhojanīyaṃ na hoti paribhojanīyaṃ
Upaṭṭhāpetabbaṃ sace ācamanakumbhiyā udakaṃ na hoti ācamanakumbhiyā
udakaṃ āsiñcitabbaṃ.
{93.8} Sace ācariyassa anabhirati uppannā hoti antevāsikena
vūpakāsetabbo vūpakāsāpetabbo dhammakathā vāssa kātabbā
sace ācariyassa kukkuccaṃ uppannaṃ hoti antevāsikena vinodetabbaṃ
vinodāpetabbaṃ dhammakathā vāssa kātabbā sace ācariyassa diṭṭhigataṃ
uppannaṃ hoti antevāsikena vivecetabbaṃ vivecāpetabbaṃ dhammakathā
vāssa kātabbā.
{93.9} Sace ācariyo garudhammaṃ ajjhāpanno hoti parivāsāraho
antevāsikena ussukkaṃ kātabbaṃ kinti nu kho saṅgho ācariyassa parivāsaṃ
dadeyyāti sace ācariyo mūlāya paṭikassanāraho hoti antevāsikena
ussukkaṃ kātabbaṃ kinti nu kho saṅgho ācariyaṃ mūlāya paṭikasseyyāti
sace ācariyo mānattāraho hoti antevāsikena ussukkaṃ kātabbaṃ
kinti nu kho saṅgho ācariyassa mānattaṃ dadeyyāti sace ācariyo
abbhānāraho hoti antevāsikena ussukkaṃ kātabbaṃ kinti nu kho
saṅgho ācariyaṃ abbheyyāti.
{93.10} Sace saṅgho ācariyassa kammaṃ kattukāmo hoti tajjanīyaṃ
vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā
antevāsikena ussukkaṃ kātabbaṃ kinti nu kho saṅgho ācariyassa kammaṃ
na kareyya lahukāya vā pariṇāmeyyāti kataṃ vā panassa hoti saṅghena
kammaṃ tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā
Paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā antevāsikena ussukkaṃ kātabbaṃ
kinti nu kho ācariyo sammāvatteyya lomaṃ pāteyya netthāraṃ
vatteyya saṅgho taṃ kammaṃ paṭippassambheyyāti.
{93.11} Sace ācariyassa cīvaraṃ dhovitabbaṃ hoti antevāsikena
dhovitabbaṃ ussukkaṃ vā kātabbaṃ kinti nu kho ācariyassa cīvaraṃ dhoviyethāti
sace ācariyassa cīvaraṃ kātabbaṃ hoti antevāsikena kātabbaṃ ussukkaṃ
vā kātabbaṃ kinti nu kho ācariyassa cīvaraṃ kariyethāti sace ācariyassa
rajanaṃ pacitabbaṃ hoti antevāsikena pacitabbaṃ ussukkaṃ vā kātabbaṃ
kinti nu kho ācariyassa rajanaṃ paciyethāti sace ācariyassa cīvaraṃ rajetabbaṃ
hoti antevāsikena rajetabbaṃ ussukkaṃ vā kātabbaṃ kinti nu kho
ācariyassa cīvaraṃ rajiyethāti cīvaraṃ rajentena sādhukaṃ samparivattakaṃ
samparivattakaṃ rajetabbaṃ na ca acchinne theve pakkamitabbaṃ.
{93.12} Na ācariyaṃ anāpucchā ekaccassa patto dātabbo
na ekaccassa patto paṭiggahetabbo na ekaccassa cīvaraṃ dātabbaṃ
na ekaccassa cīvaraṃ paṭiggahetabbaṃ na ekaccassa parikkhāro dātabbo
na ekaccassa parikkhāro paṭiggahetabbo na ekaccassa kesā chedetabbā
na ekaccena kesā chedāpetabbā na ekaccassa parikammaṃ kātabbaṃ na
ekaccena parikammaṃ kārāpetabbaṃ na ekaccassa veyyāvacco
kātabbo na ekaccena veyyāvacco kārāpetabbo na ekaccassa
Pacchāsamaṇena hotabbaṃ na ekacco pacchāsamaṇo ādātabbo
na ekaccassa piṇḍapāto nīharitabbo na ekaccena piṇḍapāto
nīharāpetabbo . na ācariyaṃ anāpucchā gāmo pavisitabbo na
susānaṃ gantabbaṃ na disā pakkamitabbā.
{93.13} Sace ācariyo gilāno hoti yāvajīvaṃ upaṭṭhātabbo
vuṭṭhānassa āgametabbanti.
Ācariyavattaṃ niṭṭhitaṃ.
The Pali Tipitaka in Roman Character Volume 4 page 112-120.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=93&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=93&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=93&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=4&item=93&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=4&i=93
Contents of The Tipitaka Volume 4
http://84000.org/tipitaka/read/?index_4
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com