ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ

page357.

Noatthimūlakaṃ [1069] Noatthipaccayā ārammaṇe nava ... adhipatiyā satta anantare satta samanantare satta upanissaye nava āsevane tīṇi kamme dve natthiyā satta vigate satta. [1070] Noatthipaccayā nahetupaccayā naārammaṇapaccayā anantare satta ... samanantare satta upanissaye nava āsevane tīṇi kamme dve natthiyā satta vigate satta. [1071] Noatthipaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā upanissaye nava ... Kamme dve. [1072] Noatthipaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññapaccayā nanissayapaccayā naupanissayapaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā navipākapaccayā naāhārapaccayā naindriyapaccayā najhānapaccayā namaggapaccayā nasampayuttapaccayā navippayuttapaccayā nonatthipaccayā novigatapaccayā noavigatapaccayā kamme dve. [1073] Noatthipaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññapaccayā nanissayapaccayā napurejātapaccayā napacchājātapaccayā

--------------------------------------------------------------------------------------------- page358.

Naāsevanapaccayā nakammapaccayā navipākapaccayā naāhārapaccayā naindriyapaccayā najhānapaccayā namaggapaccayā nasampayuttapaccayā navippayuttapaccayā nonatthipaccayā novigatapaccayā noavigatapaccayā upanissaye nava.


             The Pali Tipitaka in Roman Character Volume 40 page 357-358. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=40&item=1069&items=5&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=40&item=1069&items=5&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=40&item=1069&items=5&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=40&item=1069&items=5&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=40&i=1069              Contents of The Tipitaka Volume 40 http://84000.org/tipitaka/read/?index_40

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :