ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ
     [11]     Purejātapaccayoti     cakkhāyatanaṃ    cakkhuviññāṇadhātuyā
taṃsampayuttakānañca    dhammānaṃ    purejātapaccayena   paccayo   sotāyatanaṃ
sotaviññāṇadhātuyā     taṃsampayuttakānañca    dhammānaṃ    purejātapaccayena
paccayo      ghānāyatanaṃ      ghānaviññāṇadhātuyā      taṃsampayuttakānañca
dhammānaṃ   purejātapaccayena   paccayo   jivhāyatanaṃ   jivhāviññāṇadhātuyā
taṃsampayuttakānañca       dhammānaṃ       purejātapaccayena       paccayo
kāyāyatanaṃ      kāyaviññāṇadhātuyā      taṃsampayuttakānañca      dhammānaṃ
purejātapaccayena paccayo
     {11.1}     rūpāyatanaṃ    cakkhuviññāṇadhātuyā    taṃsampayuttakānañca
dhammānaṃ    purejātapaccayena   paccayo   saddāyatanaṃ   sotaviññāṇadhātuyā
taṃsampayuttakānañca    dhammānaṃ    purejātapaccayena   paccayo   gandhāyatanaṃ
ghānaviññāṇadhātuyā     taṃsampayuttakānañca    dhammānaṃ    purejātapaccayena
paccayo      rasāyatanaṃ      jivhāviññāṇadhātuyā      taṃsampayuttakānañca
dhammānaṃ   purejātapaccayena   paccayo  phoṭṭhabbāyatanaṃ  kāyaviññāṇadhātuyā
taṃsampayuttakānañca  dhammānaṃ  purejātapaccayena  paccayo rūpāyatanaṃ saddāyatanaṃ
gandhāyatanaṃ   rasāyatanaṃ   phoṭṭhabbāyatanaṃ   manodhātuyā   taṃsampayuttakānañca
dhammānaṃ   purejātapaccayena   paccayo   yaṃ   rūpaṃ  nissāya  manodhātu  ca
Manoviññāṇadhātu   ca   vattanti   taṃ  rūpaṃ  manodhātuyā  taṃsampayuttakānañca
dhammānaṃ       purejātapaccayena       paccayo      manoviññāṇadhātuyā
taṃsampayuttakānañca   dhammānaṃ   kañci   kālaṃ   purejātapaccayena   paccayo
kañci kālaṃ napurejātapaccayena paccayoti.



             The Pali Tipitaka in Roman Character Volume 40 page 8-9. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=40&item=11&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=40&item=11&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=40&item=11&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=40&item=11&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=40&i=11              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=9596              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=9596              Contents of The Tipitaka Volume 40 http://84000.org/tipitaka/read/?index_40

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :