ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ
                       Pañhāvāro
     [1140]   Sukhāya  vedanāya  sampayutto  dhammo  sukhāya  vedanāya
sampayuttassa    dhammassa    hetupaccayena    paccayo   sukhāya   vedanāya
sampayutto    hetu    sampayuttakānaṃ   khandhānaṃ   hetupaccayena   paccayo
paṭisandhikkhaṇe    sukhāya    vedanāya   sampayutto   hetu   sampayuttakānaṃ
khandhānaṃ hetupaccayena paccayo.
     [1141]  Dukkhāya  vedanāya  sampayutto  dhammo  dukkhāya vedanāya
sampayuttassa    dhammassa    hetupaccayena   paccayo   dukkhāya   vedanāya
sampayutto hetu sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo.
     [1142]  Adukkhamasukhāya  vedanāya  sampayutto  dhammo adukkhamasukhāya
vedanāya      sampayuttassa      dhammassa     hetupaccayena     paccayo
adukkhamasukhāya    vedanāya   sampayutto   hetu   sampayuttakānaṃ   khandhānaṃ
Hetupaccayena     paccayo    paṭisandhikkhaṇe    adukkhamasukhāya    vedanāya
sampayutto hetu sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo.
     [1143]   Sukhāya  vedanāya  sampayutto  dhammo  sukhāya  vedanāya
sampayuttassa   dhammassa   ārammaṇapaccayena   paccayo   sukhāya   vedanāya
sampayuttena   cittena   dānaṃ   datvā   sīlaṃ   samādiyitvā  uposathakammaṃ
katvā   sukhāya   vedanāya   sampayuttena   cittena  paccavekkhati  sukhāya
vedanāya   sampayuttā   jhānā   vuṭṭhahitvā   maggā   vuṭṭhahitvā  phalā
vuṭṭhahitvā   sukhāya   vedanāya   sampayuttena   cittena  paccavekkhati .
Ariyā   sukhāya   vedanāya   sampayuttena   cittena   sukhāya   vedanāya
sampayutte    pahīne    kilese    paccavekkhanti   vikkhambhite   kilese
paccavekkhanti   pubbe   samudāciṇṇe  kilese  jānanti  sukhāya  vedanāya
sampayutte   khandhe   sukhāya   vedanāya  sampayuttena  cittena  aniccato
dukkhato   anattato   vipassanti   assādenti   abhinandanti   taṃ  ārabbha
sukhāya   vedanāya  sampayutto  rāgo  uppajjati  diṭṭhi  uppajjati  .pe.
Sukhāya    vedanāya   sampayutte   khandhe   ārabbha   sukhāya   vedanāya
sampayuttā khandhā uppajjanti.
     [1144]  Sukhāya  vedanāya  sampayutto  dhammo  dukkhāya  vedanāya
sampayuttassa   dhammassa   ārammaṇapaccayena   paccayo   sukhāya   vedanāya
sampayuttena   cittena   dānaṃ   datvā   sīlaṃ   samādiyitvā  uposathakammaṃ
katvā    vippaṭisārissa    domanassaṃ    uppajjati    sukhāya    vedanāya
Sampayutte    jhāne    pahīne    vippaṭisārissa    domanassaṃ   uppajjati
sukhāya   vedanāya   sampayutte   khandhe   ārabbha   dukkhāya   vedanāya
sampayuttā khandhā uppajjanti.
     [1145]   Sukhāya   vedanāya   sampayutto   dhammo  adukkhamasukhāya
vedanāya   sampayuttassa   dhammassa   ārammaṇapaccayena   paccayo   sukhāya
vedanāya   sampayuttena   cittena   dānaṃ   datvā   sīlaṃ    samādiyitvā
uposathakammaṃ   katvā   adukkhamasukhāya   vedanāya   sampayuttena   cittena
paccavekkhati   sukhāya   vedanāya   sampayuttā  jhānā  vuṭṭhahitvā  maggā
vuṭṭhahitvā   phalā   vuṭṭhahitvā   adukkhamasukhāya   vedanāya   sampayuttena
cittena   paccavekkhati   .  ariyā  adukkhamasukhāya  vedanāya  sampayuttena
cittena   sukhāya   vedanāya   sampayutte  pahīne  kilese  paccavekkhanti
vikkhambhite    kilese    paccavekkhanti   pubbe   samudāciṇṇe   kilese
jānanti   sukhāya   vedanāya  sampayutte  khandhe  adukkhamasukhāya  vedanāya
sampayuttena    cittena    aniccato    dukkhato    anattato   vipassanti
assādenti    abhinandanti    taṃ    ārabbha    adukkhamasukhāya   vedanāya
sampayutto   rāgo   uppajjati   diṭṭhi   uppajjati   vicikicchā  uppajjati
uddhaccaṃ     uppajjati    .    cetopariyañāṇena    sukhāya    vedanāya
sampayuttacittasamaṅgissa   cittaṃ   jānanti  .  sukhāya  vedanāya  sampayuttā
khandhā   cetopariyañāṇassa   pubbenivāsānussatiñāṇassa  yathākammūpagañāṇassa
anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena
Paccayo  .  sukhāya  vedanāya  sampayutte  khandhe  ārabbha  adukkhamasukhāya
vedanāya sampayuttā khandhā uppajjanti.
     [1146]  Dukkhāya  vedanāya  sampayutto  dhammo  dukkhāya vedanāya
sampayuttassa    dhammassa    ārammaṇapaccayena   paccayo   dosaṃ   ārabbha
doso   uppajjati   moho   uppajjati   dukkhāya   vedanāya   sampayuttaṃ
mohaṃ    ārabbha    moho   uppajjati   doso   uppajjati   dukkhasahagataṃ
kāyaviññāṇaṃ   ārabbha   doso   uppajjati   moho   uppajjati  dukkhāya
vedanāya   sampayutte   khandhe   ārabbha  dukkhāya  vedanāya  sampayuttā
khandhā uppajjanti.
     [1147]  Dukkhāya  vedanāya  sampayutto  dhammo  sukhāya  vedanāya
sampayuttassa    dhammassa    ārammaṇapaccayena   paccayo   ariyā   sukhāya
vedanāya   sampayuttena   cittena  dukkhāya  vedanāya  sampayutte  pahīne
kilese    paccavekkhanti   vikkhambhite   kilese   paccavekkhanti   pubbe
samudāciṇṇe   kilese   jānanti   dukkhāya  vedanāya  sampayutte  khandhe
sukhāya   vedanāya   sampayuttena   cittena  aniccato  dukkhato  anattato
vipassanti   .   dukkhāya   vedanāya  sampayutte  khandhe  ārabbha  sukhāya
vedanāya sampayuttā khandhā uppajjanti.
     [1148]   Dukkhāya   vedanāya   sampayutto  dhammo  adukkhamasukhāya
vedanāya   sampayuttassa   dhammassa   ārammaṇapaccayena   paccayo   ariyā
adukkhamasukhāya    vedanāya   sampayuttena   cittena   dukkhāya   vedanāya
Sampayutte    pahīne    kilese    paccavekkhanti   vikkhambhite   kilese
paccavekkhanti   pubbe  samudāciṇṇe  kilese  jānanti  dukkhāya  vedanāya
sampayutte    khandhe   adukkhamasukhāya   vedanāya   sampayuttena   cittena
aniccato   dukkhato   anattato   vipassanti   cetopariyañāṇena   dukkhāya
vedanāya   sampayuttacittasamaṅgissa   cittaṃ  jānanti  .  dukkhāya  vedanāya
sampayuttā     khandhā     cetopariyañāṇassa    pubbenivāsānussatiñāṇassa
yathākammūpagañāṇassa    anāgataṃsañāṇassa    āvajjanāya   ārammaṇapaccayena
paccayo    .    dukkhāya    vedanāya    sampayutte   khandhe   ārabbha
adukkhamasukhāya vedanāya sampayuttā khandhā uppajjanti.
     [1149]  Adukkhamasukhāya  vedanāya  sampayutto  dhammo adukkhamasukhāya
vedanāya     sampayuttassa     dhammassa     ārammaṇapaccayena    paccayo
adukkhamasukhāya   vedanāya   sampayuttena   cittena   dānaṃ   datvā   sīlaṃ
samādiyitvā   uposathakammaṃ   katvā  adukkhamasukhāya  vedanāya  sampayuttena
cittena     paccavekkhanti     adukkhamasukhāya     vedanāya    sampayuttā
jhānā   vuṭṭhahitvā   maggā  vuṭṭhahitvā  phalā  vuṭṭhahitvā  adukkhamasukhāya
vedanāya sampayuttena cittena paccavekkhanti.
     {1149.1}    Ariyā    adukkhamasukhāya    vedanāya   sampayuttena
cittena    adukkhamasukhāya    vedanāya    sampayutte   pahīne   kilese
paccavekkhanti      vikkhambhite     kilese     paccavekkhanti     pubbe
samudāciṇṇe      kilese      jānanti     adukkhamasukhāya     vedanāya
sampayutte      khandhe     adukkhamasukhāya     vedanāya     sampayuttena
Cittena    aniccato    dukkhato    anattato    vipassanti   assādenti
abhinandanti   taṃ   ārabbha   adukkhamasukhāya   vedanāya  sampayutto  rāgo
uppajjati  diṭṭhi  uppajjati  vicikicchā  uppajjati  uddhaccaṃ  uppajjati.
Cetopariyañāṇena     adukkhamasukhāya    vedanāya    sampayuttacittasamaṅgissa
cittaṃ jānanti.
     {1149.2}        Ākāsānañcāyatanaṃ        viññāṇañcāyatanassa
ārammaṇapaccayena        paccayo        .pe.       ākiñcaññāyatanaṃ
nevasaññānāsaññāyatanassa       ārammaṇapaccayena      paccayo     .
Adukkhamasukhāya     vedanāya     sampayuttā     khandhā    iddhividhañāṇassa
cetopariyañāṇassa      pubbenivāsānussatiñāṇassa      yathākammūpagañāṇassa
anāgataṃsañāṇassa     āvajjanāya     ārammaṇapaccayena    paccayo   .
Adukkhamasukhāya   vedanāya   sampayutte   khandhe   ārabbha   adukkhamasukhāya
vedanāya sampayuttā khandhā uppajjanti.
     [1150]   Adukkhamasukhāya   vedanāya   sampayutto   dhammo  sukhāya
vedanāya     sampayuttassa     dhammassa     ārammaṇapaccayena    paccayo
adukkhamasukhāya   vedanāya   sampayuttena   cittena   dānaṃ   datvā   sīlaṃ
samādiyitvā    uposathakammaṃ    katvā   sukhāya   vedanāya   sampayuttena
cittena   paccavekkhanti   adukkhamasukhāya   vedanāya   sampayuttā   jhānā
vuṭṭhahitvā   maggā   vuṭṭhahitvā   phalā   vuṭṭhahitvā   sukhāya  vedanāya
sampayuttena   cittena   paccavekkhanti   .   ariyā   sukhāya   vedanāya
sampayuttena  cittena  adukkhamasukhāya  vedanāya  sampayutte  pahīne kilese
Paccavekkhanti   vikkhambhite   kilese   paccavekkhanti  pubbe  samudāciṇṇe
kilese   jānanti   adukkhamasukhāya  vedanāya  sampayutte  khandhe  ārabbha
sukhāya   vedanāya   sampayuttena   cittena  aniccato  dukkhato  anattato
vipassanti   assādenti   abhinandanti   taṃ   ārabbha   sukhāya   vedanāya
sampayutto   rāgo   uppajjati   diṭṭhi   uppajjati  .pe.  adukkhamasukhāya
vedanāya     sampayutte     khandhe     ārabbha    sukhāya    vedanāya
sampayuttā khandhā uppajjanti.
     [1151]   Adukkhamasukhāya   vedanāya   sampayutto  dhammo  dukkhāya
vedanāya  sampayuttassa  dhammassa  ārammaṇapaccayena  paccayo  adukkhamasukhāya
vedanāya    sampayuttena   cittena   dānaṃ   datvā   sīlaṃ   samādiyitvā
uposathakammaṃ   katvā   vippaṭisārissa   domanassaṃ  uppajjati  adukkhamasukhāya
vedanāya    sampayutte    jhāne    pahīne    vippaṭisārissa   domanassaṃ
uppajjati    adukkhamasukhāya    vedanāya    sampayutte   khandhe   ārabbha
dukkhāya vedanāya sampayuttā khandhā uppajjanti.
     [1152]   Sukhāya  vedanāya  sampayutto  dhammo  sukhāya  vedanāya
sampayuttassa     dhammassa    adhipatipaccayena    paccayo    ārammaṇādhipati
sahajātādhipati    .   ārammaṇādhipati:   sukhāya   vedanāya   sampayuttena
cittena   dānaṃ   datvā   sīlaṃ  samādiyitvā  uposathakammaṃ  katvā  sukhāya
vedanāya   sampayuttena   cittena   taṃ  garuṃ  katvā  paccavekkhati  sukhāya
vedanāya   sampayuttā   jhānā   vuṭṭhahitvā   maggā   vuṭṭhahitvā  phalā
Vuṭṭhahitvā   sukhāya   vedanāya   sampayuttena   cittena  taṃ  garuṃ  katvā
paccavekkhati   sukhāya   vedanāya   sampayutte   khandhe  sukhāya  vedanāya
sampayuttena   cittena   garuṃ   katvā   assādeti   abhinandati   taṃ  garuṃ
katvā    sukhāya    vedanāya    sampayutto   rāgo   uppajjati   diṭṭhi
uppajjati   .pe.   sahajātādhipati:   sukhāya   vedanāya   sampayuttādhipati
sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo.
     [1153]   Sukhāya   vedanāya   sampayutto   dhammo  adukkhamasukhāya
vedanāya    sampayuttassa    dhammassa    adhipatipaccayena    paccayo   .
Ārammaṇādhipati:    sukhāya    vedanāya    sampayuttena   cittena   dānaṃ
datvā   sīlaṃ   samādiyitvā  uposathakammaṃ  katvā  adukkhamasukhāya  vedanāya
sampayuttena   cittena   taṃ   garuṃ  katvā  paccavekkhati  sukhāya  vedanāya
sampayuttā   jhānā   vuṭṭhahitvā   maggā   vuṭṭhahitvā  phalā  vuṭṭhahitvā
adukkhamasukhāya  vedanāya  sampayuttena  cittena  taṃ  garuṃ katvā paccavekkhati
sukhāya    vedanāya    sampayutte    khandhe    adukkhamasukhāya   vedanāya
sampayuttena   cittena   garuṃ   katvā   assādeti   abhinandati   taṃ  garuṃ
katvā   adukkhamasukhāya   vedanāya   sampayutto   rāgo  uppajjati  diṭṭhi
uppajjati .pe.
     [1154]  Dukkhāya  vedanāya  sampayutto  dhammo  dukkhāya vedanāya
sampayuttassa    dhammassa   adhipatipaccayena   paccayo   .   sahajātādhipati:
dukkhāya  vedanāya  sampayuttādhipati  sampayuttakānaṃ  khandhānaṃ  adhipatipaccayena
Paccayo.
     [1155]  Adukkhamasukhāya  vedanāya  sampayutto  dhammo adukkhamasukhāya
vedanāya      sampayuttassa     dhammassa     adhipatipaccayena     paccayo
ārammaṇādhipati    sahajātādhipati    .    ārammaṇādhipati:   adukkhamasukhāya
vedanāya    sampayuttena   cittena   dānaṃ   datvā   sīlaṃ   samādiyitvā
uposathakammaṃ   katvā   adukkhamasukhāya   vedanāya   sampayuttena   cittena
taṃ   garuṃ   katvā   paccavekkhati   adukkhamasukhāya   vedanāya   sampayuttā
jhānā   vuṭṭhahitvā   maggā  vuṭṭhahitvā  phalā  vuṭṭhahitvā  adukkhamasukhāya
vedanāya    sampayuttena    cittena    taṃ   garuṃ   katvā   paccavekkhati
adukkhamasukhāya   vedanāya   sampayutte   khandhe   adukkhamasukhāya  vedanāya
sampayuttena   cittena   garuṃ   katvā   assādeti   abhinandati   taṃ  garuṃ
katvā   adukkhamasukhāya   vedanāya   sampayutto   rāgo  uppajjati  diṭṭhi
uppajjati     .pe.     sahajātādhipati:     adukkhamasukhāya     vedanāya
sampayuttādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo.
     [1156]   Adukkhamasukhāya   vedanāya   sampayutto   dhammo  sukhāya
vedanāya    sampayuttassa    dhammassa    adhipatipaccayena    paccayo   .
Ārammaṇādhipati:    adukkhamasukhāya    vedanāya    sampayuttena    cittena
dānaṃ   datvā   sīlaṃ  samādiyitvā  uposathakammaṃ  katvā  sukhāya  vedanāya
sampayuttena   cittena   taṃ   garuṃ   katvā   paccavekkhati   adukkhamasukhāya
vedanāya   sampayuttā   jhānā   vuṭṭhahitvā   maggā   vuṭṭhahitvā  phalā
Vuṭṭhahitvā   sukhāya   vedanāya   sampayuttena   cittena  taṃ  garuṃ  katvā
paccavekkhati    adukkhamasukhāya    vedanāya   sampayutte   khandhe   sukhāya
vedanāya   sampayuttena   cittena   garuṃ   katvā   assādeti  abhinandati
taṃ   garuṃ   katvā   sukhāya   vedanāya   sampayutto   rāgo   uppajjati
diṭṭhi uppajjati .pe.
     [1157]   Sukhāya  vedanāya  sampayutto  dhammo  sukhāya  vedanāya
sampayuttassa    dhammassa    anantarapaccayena    paccayo   purimā   purimā
sukhāya   vedanāya   sampayuttā   khandhā   pacchimānaṃ   pacchimānaṃ   sukhāya
vedanāya   sampayuttakānaṃ   khandhānaṃ   anantarapaccayena   paccayo   sukhāya
vedanāya   sampayuttaṃ  anulomaṃ  sukhāya  vedanāya  sampayuttassa  gotrabhussa
anantarapaccayena    paccayo    anulomaṃ   vodānassa   gotrabhu   maggassa
vodānaṃ    maggassa   maggo   phalassa   phalaṃ   phalassa   anulomaṃ   sukhāya
vedanāya   sampayuttāya   phalasamāpattiyā   anantarapaccayena   paccayo .
Sukhāya   vedanāya   sampayuttā   khandhā   sukhāya  vedanāya  sampayuttassa
vuṭṭhānassa anantarapaccayena paccayo.
     [1158]   Sukhāya   vedanāya   sampayutto   dhammo  adukkhamasukhāya
vedanāya    sampayuttassa   dhammassa   anantarapaccayena   paccayo   sukhāya
vedanāya   sampayuttaṃ   cuticittaṃ   adukkhamasukhāya   vedanāya   sampayuttassa
upapatticittassa     anantarapaccayena     paccayo     sukhāya    vedanāya
sampayuttaṃ   bhavaṅgaṃ   āvajjanāya   anantarapaccayena   paccayo   sukhasahagataṃ
Kāyaviññāṇaṃ    vipākamanodhātuyā    anantarapaccayena    paccayo   sukhāya
vedanāya    sampayuttā   vipākamanoviññāṇadhātu   kiriyāmanoviññāṇadhātuyā
anantarapaccayena      paccayo      sukhāya      vedanāya     sampayuttaṃ
bhavaṅgaṃ   adukkhamasukhāya  vedanāya  sampayuttassa  bhavaṅgassa  anantarapaccayena
paccayo    sukhāya    vedanāya    sampayuttaṃ   kusalākusalaṃ   adukkhamasukhāya
vedanāya      sampayuttassa      vuṭṭhānassa      kiriyaṃ      vuṭṭhānassa
phalaṃ vuṭṭhānassa anantarapaccayena paccayo.
     [1159]  Dukkhāya  vedanāya  sampayutto  dhammo  dukkhāya vedanāya
sampayuttassa    dhammassa    anantarapaccayena    paccayo   purimā   purimā
dukkhāya   vedanāya   sampayuttā   khandhā   pacchimānaṃ  pacchimānaṃ  dukkhāya
vedanāya sampayuttakānaṃ khandhānaṃ anantarapaccayena paccayo.
     [1160]   Dukkhāya   vedanāya   sampayutto  dhammo  adukkhamasukhāya
vedanāya   sampayuttassa   dhammassa   anantarapaccayena  paccayo  dukkhasahagataṃ
kāyaviññāṇaṃ       vipākamanodhātuyā      anantarapaccayena      paccayo
dukkhāya    vedanāya    sampayuttā    khandhā   adukkhamasukhāya   vedanāya
sampayuttassa vuṭṭhānassa anantarapaccayena paccayo.
     [1161]     Adukkhamasukhāya     vedanāya    sampayutto    dhammo
adukkhamasukhāya   vedanāya  sampayuttassa  dhammassa  anantarapaccayena  paccayo
purimā   purimā    adukkhamasukhāya  vedanāya  sampayuttā  khandhā  pacchimānaṃ
pacchimānaṃ  adukkhamasukhāya  vedanāya  sampayuttakānaṃ  khandhānaṃ anantarapaccayena
Paccayo      adukkhamasukhāya      vedanāya      sampayuttaṃ      anulomaṃ
adukkhamasukhāya    vedanāya    sampayuttassa   gotrabhussa   anantarapaccayena
paccayo   anulomaṃ   vodānassa   gotrabhu   maggassa   vodānaṃ   maggassa
maggo    phalassa    phalaṃ    phalassa   anulomaṃ   phalasamāpattiyā   nirodhā
vuṭṭhahantassa      nevasaññānāsaññāyatanaṃ     adukkhamasukhāya     vedanāya
sampayuttāya   phalasamāpattiyā  anantarapaccayena  paccayo  .  adukkhamasukhāya
vedanāya      sampayuttā      khandhā      adukkhamasukhāya     vedanāya
sampayuttassa vuṭṭhānassa anantarapaccayena paccayo.
     [1162]   Adukkhamasukhāya   vedanāya   sampayutto   dhammo  sukhāya
vedanāya   sampayuttassa  dhammassa  anantarapaccayena  paccayo  adukkhamasukhāya
vedanāya    sampayuttaṃ    cuticittaṃ    sukhāya    vedanāya    sampayuttassa
upapatticittassa   anantarapaccayena   paccayo  āvajjanā  sukhāya  vedanāya
sampayuttakānaṃ    khandhānaṃ    anantarapaccayena    paccayo   vipākamanodhātu
sukhāya       vedanāya       sampayuttāya      vipākamanoviññāṇadhātuyā
anantarapaccayena   paccayo   adukkhamasukhāya   vedanāya   sampayuttaṃ  bhavaṅgaṃ
sukhāya   vedanāya   sampayuttassa   bhavaṅgassa   anantarapaccayena   paccayo
adukkhamasukhāya    vedanāya    sampayuttaṃ   kusalākusalaṃ   sukhāya   vedanāya
sampayuttassa     vuṭṭhānassa    kiriyaṃ    vuṭṭhānassa    phalaṃ    vuṭṭhānassa
nirodhā    vuṭṭhahantassa    nevasaññānāsaññāyatanaṃ    sukhāya    vedanāya
sampayuttāya phalasamāpattiyā anantarapaccayena paccayo.
     [1163]   Adukkhamasukhāya   vedanāya   sampayutto  dhammo  dukkhāya
vedanāya   sampayuttassa   dhammassa   anantarapaccayena  paccayo  āvajjanā
dukkhāya vedanāya sampayuttakānaṃ khandhānaṃ anantarapaccayena paccayo.
     [1164]   Sukhāya  vedanāya  sampayutto  dhammo  sukhāya  vedanāya
sampayuttassa dhammassa samanantarapaccayena paccayo. Anantarapaccayasadisaṃ.
     [1165]   Sukhāya  vedanāya  sampayutto  dhammo  sukhāya  vedanāya
sampayuttassa    dhammassa   sahajātapaccayena   paccayo   sukhāya   vedanāya
sampayutto   eko   khandho   dvinnaṃ  khandhānaṃ  sahajātapaccayena  paccayo
dve     khandhā     ekassa    khandhassa    sahajātapaccayena    paccayo
paṭisandhikkhaṇe   sukhāya   vedanāya   sampayutto   eko   khandho  dvinnaṃ
khandhānaṃ   sahajātapaccayena   paccayo   dve   khandhā   ekassa  khandhassa
sahajātapaccayena paccayo.
     [1166]  Dukkhāya  vedanāya  sampayutto  dhammo  dukkhāya vedanāya
sampayuttassa   dhammassa   sahajātapaccayena   paccayo   dukkhāya   vedanāya
sampayutto   eko   khandho   dvinnaṃ  khandhānaṃ  sahajātapaccayena  paccayo
dve   khandhā   ekassa   khandhassa   sahajātapaccayena   paccayo  dukkhāya
vedanāya sampayuttapaṭisandhi na labbhati.
     [1167]     Adukkhamasukhāya     vedanāya    sampayutto    dhammo
adukkhamasukhāya   vedanāya  sampayuttassa  dhammassa  sahajātapaccayena  paccayo
Adukkhamasukhāya   vedanāya   sampayutto   eko   khandho  dvinnaṃ  khandhānaṃ
sahajātapaccayena     paccayo     dve    khandhā    ekassa    khandhassa
sahajātapaccayena    paccayo    paṭisandhikkhaṇe    adukkhamasukhāya   vedanāya
sampayutto   eko   khandho   dvinnaṃ  khandhānaṃ  sahajātapaccayena  paccayo
dve khandhā ekassa khandhassa sahajātapaccayena paccayo.
     [1168]   Sukhāya  vedanāya  sampayutto  dhammo  sukhāya  vedanāya
sampayuttassa   dhammassa   aññamaññapaccayena  paccayo  ...  nissayapaccayena
paccayo. Aññamaññampi nissayampi sahajātapaccayasadisaṃ.
     [1169]   Sukhāya  vedanāya  sampayutto  dhammo  sukhāya  vedanāya
sampayuttassa    dhammassa   upanissayapaccayena   paccayo   ārammaṇūpanissayo
anantarūpanissayo   pakatūpanissayo   .   pakatūpanissayo:   sukhāya  vedanāya
sampayuttaṃ     saddhaṃ    upanissāya    sukhāya    vedanāya    sampayuttena
cittena   dānaṃ   deti   sīlaṃ   samādiyati   uposathakammaṃ   karoti  sukhāya
vedanāya   sampayuttaṃ   jhānaṃ   uppādeti   vipassanaṃ   uppādeti   maggaṃ
uppādeti     abhiññaṃ    uppādeti    samāpattiṃ    uppādeti    mānaṃ
jappeti diṭṭhiṃ gaṇhāti.
     {1169.1}   Sukhāya   vedanāya  sampayuttaṃ  sīlaṃ  ...  sutaṃ  cāgaṃ
paññaṃ    rāgaṃ    mohaṃ    mānaṃ    diṭṭhiṃ    patthanaṃ    ...   sukhasahagataṃ
kāyaviññāṇaṃ      upanissāya      sukhāya     vedanāya     sampayuttena
cittena   dānaṃ   deti   .   saṅkhittaṃ   .   samāpattiṃ   uppādeti .
Saddhāpañcamakesu     mānaṃ     jappeti    diṭṭhiṃ    gaṇhātīti    kātabbaṃ
Avasesesu   na   kātabbaṃ   .   sukhāya  vedanāya  sampayuttena  cittena
adinnaṃ    ādiyati   musā   bhaṇati   pisuṇaṃ   bhaṇati   pharusaṃ   bhaṇati   samphaṃ
palapati   sandhiṃ   chindati   nillopaṃ   harati  ekāgārikaṃ  karoti  paripanthe
tiṭṭhati   paradāraṃ   gacchati   gāmaghātaṃ   karoti   nigamaghātaṃ   karoti  .
Sukhāya   vedanāya   sampayuttā   saddhā  ...  sīlaṃ  sutaṃ  cāgo  paññā
rāgo   moho   māno   diṭṭhi   patthanā  ...  sukhasahagataṃ  kāyaviññāṇaṃ
sukhāya    vedanāya   sampayuttāya   saddhāya   sīlassa   sutassa   cāgassa
paññāya   rāgassa   mohassa   mānassa   diṭṭhiyā  patthanāya  sukhasahagatassa
kāyaviññāṇassa      sukhāya     vedanāya     sampayuttakānaṃ     khandhānaṃ
upanissayapaccayena paccayo.
     [1170]  Sukhāya  vedanāya  sampayutto  dhammo  dukkhāya  vedanāya
sampayuttassa    dhammassa    upanissayapaccayena    paccayo   pakatūpanissayo:
sukhāya   vedanāya   sampayuttaṃ   saddhaṃ   upanissāya   attānaṃ  ātāpeti
paritāpeti    pariyiṭṭhimūlakaṃ   dukkhaṃ   paccanubhoti   .   sukhāya   vedanāya
sampayuttaṃ  sīlaṃ ... Sutaṃ ... Cāgaṃ ... Paññaṃ upanissāya attānaṃ ātāpeti
paritāpeti    pariyiṭṭhimūlakaṃ   dukkhaṃ   paccanubhoti   .   sukhāya   vedanāya
sampayuttaṃ   rāgaṃ   ...   mohaṃ   mānaṃ   diṭṭhiṃ  patthanaṃ  ...  sukhasahagataṃ
kāyaviññāṇaṃ  upanissāya  pāṇaṃ  hanati  .  dukkhāya  vedanāya  sampayuttena
cittena   adinnaṃ   ādiyati   musā   bhaṇati   pisuṇaṃ   bhaṇati   pharusaṃ  bhaṇati
samphaṃ   palapati   sandhiṃ   chindati   nillopaṃ   harati   ekāgārikaṃ   karoti
Paripanthe   tiṭṭhati   paradāraṃ  gacchati  gāmaghātaṃ  karoti  nigamaghātaṃ  karoti
mātaraṃ   jīvitā   voropeti   pitaraṃ  jīvitā  voropeti  arahantaṃ  jīvitā
voropeti   duṭṭhena   cittena   tathāgatassa   lohitaṃ   uppādeti  saṅghaṃ
bhindati  .  sukhāya  vedanāya  sampayuttā  saddhā  ...  sīlaṃ  sutaṃ  cāgo
paññā    rāgo   moho   māno   diṭṭhi   patthanā   ...   sukhasahagataṃ
kāyaviññāṇaṃ      dosassa      .pe.      mohassa      dukkhasahagatassa
kāyaviññāṇassa     dukkhāya     vedanāya     sampayuttakānaṃ     khandhānaṃ
upanissayapaccayena paccayo.
     [1171]   Sukhāya   vedanāya   sampayutto   dhammo  adukkhamasukhāya
vedanāya     sampayuttassa     dhammassa     upanissayapaccayena    paccayo
ārammaṇūpanissayo   anantarūpanissayo   pakatūpanissayo   .   pakatūpanissayo:
sukhāya    vedanāya    sampayuttaṃ    saddhaṃ    upanissāya    adukkhamasukhāya
vedanāya  sampayuttena  cittena  dānaṃ  deti  sīlaṃ  samādiyati  uposathakammaṃ
karoti    adukkhamasukhāya    vedanāya    sampayuttaṃ    jhānaṃ    uppādeti
vipassanaṃ     uppādeti     maggaṃ    uppādeti    abhiññaṃ    uppādeti
samāpattiṃ   uppādeti   mānaṃ   jappeti   diṭṭhiṃ   gaṇhāti   .   sukhāya
vedanāya   sampayuttaṃ   sīlaṃ   ...  sutaṃ  cāgaṃ  paññaṃ  rāgaṃ  mohaṃ  mānaṃ
diṭṭhiṃ   patthanaṃ   ...   sukhasahagataṃ  kāyaviññāṇaṃ  upanissāya  adukkhamasukhāya
vedanāya sampayuttena cittena dānaṃ deti.
     {1171.1}   Saṅkhittaṃ   .   samāpattiṃ   uppādeti  adukkhamasukhāya
vedanāya           sampayuttena           cittena          adinnaṃ
Ādiyati    musā   bhaṇati   pisuṇaṃ   bhaṇati   pharusaṃ   bhaṇati   samphaṃ   palapati
sandhiṃ   chindati   nillopaṃ   harati   ekāgārikaṃ  karoti  paripanthe  tiṭṭhati
paradāraṃ  gacchati  gāmaghātaṃ  karoti  nigamaghātaṃ  karoti  .  sukhāya vedanāya
sampayuttā   saddhā   ...   sīlaṃ   sutaṃ   cāgo  paññā  rāgo  moho
māno   diṭṭhi   patthanā   ...   sukhasahagataṃ   kāyaviññāṇaṃ  adukkhamasukhāya
vedanāya   sampayuttāya   saddhāya   sīlassa   sutassa   cāgassa   paññāya
rāgassa     mohassa    mānassa    diṭṭhiyā    patthanāya    sukhasahagatassa
kāyaviññāṇassa    adukkhamasukhāya    vedanāya    sampayuttakānaṃ    khandhānaṃ
upanissayapaccayena paccayo.
     [1172]  Dukkhāya  vedanāya  sampayutto  dhammo  dukkhāya vedanāya
sampayuttassa    dhammassa    upanissayapaccayena   paccayo   anantarūpanissayo
pakatūpanissayo    .   pakatūpanissayo:   dosaṃ   upanissāya   pāṇaṃ   hanati
dukkhāya  vedanāya  sampayuttena  cittena  adinnaṃ  ādiyati  .  saṅkhittaṃ.
Saṅghaṃ   bhindati   .   mohaṃ   dukkhasahagataṃ   kāyaviññāṇaṃ  upanissāya  pāṇaṃ
hanati   dukkhāya   vedanāya   sampayuttena   cittena  adinnaṃ  ādiyati .
Saṅkhittaṃ    .    saṅghaṃ    bhindati    .    doso   moho   dukkhasahagataṃ
kāyaviññāṇaṃ     dosassa     mohassa    dukkhasahagatassa    kāyaviññāṇassa
dukkhāya vedanāya sampayuttakānaṃ khandhānaṃ upanissayapaccayena paccayo.
     [1173]  Dukkhāya  vedanāya  sampayutto  dhammo  sukhāya  vedanāya
sampayuttassa    dhammassa    upanissayapaccayena    paccayo   pakatūpanissayo:
Dosaṃ  upanissāya  sukhāya  vedanāya  sampayuttena  cittena  dānaṃ  deti.
Saṅkhittaṃ   .   samāpattiṃ   uppādeti   sukhāya   vedanāya   sampayuttena
cittena   adinnaṃ   ādiyati   .   saṅkhittaṃ   .   nigamaghātaṃ   karoti .
Mohaṃ   ...   dukkhasahagataṃ   kāyaviññāṇaṃ   upanissāya   sukhāya  vedanāya
sampayuttena  cittena  dānaṃ  deti  .  saṅkhittaṃ  .  nigamaghātaṃ  karoti .
Doso     moho     dukkhasahagataṃ    kāyaviññāṇaṃ    sukhāya    vedanāya
sampayuttāya    saddhāya   .pe.   sukhasahagatassa   kāyaviññāṇassa   sukhāya
vedanāya sampayuttakānaṃ khandhānaṃ upanissayapaccayena paccayo.
     [1174]   Dukkhāya   vedanāya   sampayutto  dhammo  adukkhamasukhāya
vedanāya     sampayuttassa     dhammassa     upanissayapaccayena    paccayo
anantarūpanissayo   pakatūpanissayo   .   pakatūpanissayo:   dosaṃ  upanissāya
adukkhamasukhāya  vedanāya  sampayuttena  cittena  dānaṃ  deti . Saṅkhittaṃ.
Nigamaghātaṃ   karoti   .  mohaṃ  ...  dukkhasahagataṃ  kāyaviññāṇaṃ  upanissāya
adukkhamasukhāya  vedanāya  sampayuttena  cittena  dānaṃ  deti . Saṅkhittaṃ.
Nigamaghātaṃ     karoti     doso    moho    dukkhasahagataṃ    kāyaviññāṇaṃ
adukkhamasukhāya    vedanāya    sampayuttāya   saddhāya   .pe.   patthanāya
adukkhamasukhāya    vedanāya    sampayuttakānaṃ   khandhānaṃ   upanissayapaccayena
paccayo.
     [1175]  Adukkhamasukhāya  vedanāya  sampayutto  dhammo adukkhamasukhāya
vedanāya     sampayuttassa     dhammassa     upanissayapaccayena    paccayo
Ārammaṇūpanissayo   anantarūpanissayo   pakatūpanissayo   .   pakatūpanissayo:
adukkhamasukhāya   vedanāya   sampayuttaṃ   saddhaṃ   upanissāya   adukkhamasukhāya
vedanāya   sampayuttena   cittena   dānaṃ   deti   .   diṭṭhiṃ   gaṇhāti
adukkhamasukhāya   vedanāya   sampayuttaṃ  sīlaṃ  ...  sutaṃ  cāgaṃ  paññaṃ  rāgaṃ
mohaṃ   mānaṃ   diṭṭhiṃ   ...  patthanaṃ  upanissāya  adukkhamasukhāya  vedanāya
sampayuttena  cittena  dānaṃ  deti  .  saṅkhittaṃ  .  samāpattiṃ  uppādeti
adukkhamasukhāya   vedanāya   sampayuttena  cittena  adinnaṃ  ādiyati  .pe.
Nigamaghātaṃ     karoti     .    adukkhamasukhāya    vedanāya    sampayuttā
saddhā   sīlaṃ  sutaṃ  cāgo  paññā  rāgo  moho  māno  diṭṭhi  patthanā
adukkhamasukhāya    vedanāya    sampayuttāya   saddhāya   .   saṅkhittaṃ  .
...    Patthanāya    adukkhamasukhāya   vedanāya   sampayuttakānaṃ   khandhānaṃ
upanissayapaccayena paccayo.
     [1176]   Adukkhamasukhāya   vedanāya   sampayutto   dhammo  sukhāya
vedanāya     sampayuttassa     dhammassa     upanissayapaccayena    paccayo
ārammaṇūpanissayo   anantarūpanissayo   pakatūpanissayo   .   pakatūpanissayo:
adukkhamasukhāya    vedanāya    sampayuttaṃ    saddhaṃ    upanissāya    sukhāya
vedanāya   sampayuttena   cittena   dānaṃ   deti  .pe.  mānaṃ  jappeti
diṭṭhiṃ   gaṇhāti   adukkhamasukhāya   vedanāya  sampayuttaṃ  sīlaṃ  ...  .pe.
...   Patthanaṃ  upanissāya  sukhāya  vedanāya  sampayuttena  cittena  dānaṃ
deti   .pe.   samāpattiṃ   uppādeti   sukhāya   vedanāya  sampayuttena
Cittena   adinnaṃ   ādiyati   .pe.  nigamaghātaṃ  karoti  .  adukkhamasukhāya
vedanāya    sampayuttā    saddhā   .pe.   ...   patthanā   sukhasahagataṃ
kāyaviññāṇaṃ    sukhāya    vedanāya    sampayuttāya    saddhāya    .pe.
...    Patthanāya    sukhasahagatassa    kāyaviññāṇassa   sukhāya   vedanāya
sampayuttakānaṃ khandhānaṃ upanissayapaccayena paccayo.
     [1177]   Adukkhamasukhāya   vedanāya   sampayutto  dhammo  dukkhāya
vedanāya     sampayuttassa     dhammassa     upanissayapaccayena    paccayo
anantarūpanissayo    pakatūpanissayo    .    pakatūpanissayo:   adukkhamasukhāya
vedanāya   sampayuttaṃ   saddhaṃ  upanissāya  attānaṃ  ātāpeti  paritāpeti
pariyiṭṭhimūlakaṃ     dukkhaṃ    paccanubhoti    .    adukkhamasukhāya    vedanāya
sampayuttaṃ  sīlaṃ  ...  .  saṅkhittaṃ  .  ...  patthanaṃ upanissāya pāṇaṃ hanati
dukkhāya  vedanāya  sampayuttena  cittena  adinnaṃ  ādiyati  .  saṅkhittaṃ.
Saṅghaṃ   bhindati   .   adukkhamasukhāya  vedanāya  sampayuttā  saddhā  .pe.
...    Patthanā    dosassa    mohassa   dukkhasahagatassa   kāyaviññāṇassa
dukkhāya vedanāya sampayuttakānaṃ khandhānaṃ upanissayapaccayena paccayo.
     [1178]   Sukhāya  vedanāya  sampayutto  dhammo  sukhāya  vedanāya
sampayuttassa    dhammassa    āsevanapaccayena   paccayo   purimā   purimā
sukhāya   vedanāya   sampayuttā   khandhā   pacchimānaṃ   pacchimānaṃ   sukhāya
vedanāya   sampayuttakānaṃ   khandhānaṃ   āsevanapaccayena   paccayo  sukhāya
vedanāya    sampayuttaṃ    anulomaṃ    gotrabhussa    anulomaṃ   vodānassa
Gotrabhu maggassa vodānaṃ maggassa āsevanapaccayena paccayo.
     [1179]  Dukkhāya  vedanāya  sampayutto  dhammo  dukkhāya vedanāya
sampayuttassa    dhammassa    āsevanapaccayena   paccayo   purimā   purimā
dukkhāya   vedanāya   sampayuttā   khandhā   pacchimānaṃ  pacchimānaṃ  dukkhāya
vedanāya sampayuttakānaṃ khandhānaṃ āsevanapaccayena paccayo.
     [1180]     Adukkhamasukhāya     vedanāya    sampayutto    dhammo
adukkhamasukhāya    vedanāya    sampayuttassa    dhammassa   āsevanapaccayena
paccayo   purimā   purimā   adukkhamasukhāya   vedanāya  sampayuttā  khandhā
pacchimānaṃ     pacchimānaṃ     adukkhamasukhāya     vedanāya    sampayuttakānaṃ
khandhānaṃ     āsevanapaccayena     paccayo    adukkhamasukhāya    vedanāya
sampayuttaṃ    anulomaṃ    gotrabhussa    anulomaṃ    vodānassa    gotrabhu
maggassa vodānaṃ maggassa āsevanapaccayena paccayo.
     [1181]   Sukhāya  vedanāya  sampayutto  dhammo  sukhāya  vedanāya
sampayuttassa      dhammassa      kammapaccayena     paccayo     sahajātā
nānākhaṇikā   .   sahajātā:    sukhāya   vedanāya  sampayuttā  cetanā
sampayuttakānaṃ    khandhānaṃ    kammapaccayena   paccayo   .   nānākhaṇikā:
sukhāya   vedanāya   sampayuttā   cetanā   vipākānaṃ   sukhāya  vedanāya
sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo.
     [1182]  Sukhāya  vedanāya  sampayutto  dhammo  dukkhāya  vedanāya
sampayuttassa   dhammassa   kammapaccayena   paccayo   nānākhaṇikā:   sukhāya
Vedanāya    sampayuttā    cetanā    vipākānaṃ    dukkhāya    vedanāya
sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo.
     [1183]   Sukhāya   vedanāya   sampayutto   dhammo  adukkhamasukhāya
vedanāya   sampayuttassa   dhammassa   kammapaccayena  paccayo  nānākhaṇikā:
sukhāya    vedanāya    sampayuttā    cetanā   vipākānaṃ   adukkhamasukhāya
vedanāya sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo.
     [1184]    Dukkhāya    vedanāya   sampayutto   dhammo   dukkhāya
vedanāya    sampayuttassa   dhammassa   kammapaccayena   paccayo   sahajātā
nānākhaṇikā   .   sahajātā:   dukkhāya   vedanāya  sampayuttā  cetanā
sampayuttakānaṃ    khandhānaṃ    kammapaccayena   paccayo   .   nānākhaṇikā:
dukkhāya   vedanāya   sampayuttā   cetanā  vipākānaṃ  dukkhāya  vedanāya
sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo.
     [1185]   Dukkhāya   vedanāya   sampayutto  dhammo  adukkhamasukhāya
vedanāya   sampayuttassa   dhammassa   kammapaccayena  paccayo  nānākhaṇikā:
dukkhāya    vedanāya    sampayuttā   cetanā   vipākānaṃ   adukkhamasukhāya
vedanāya sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo.
     [1186]     Adukkhamasukhāya     vedanāya    sampayutto    dhammo
adukkhamasukhāya     vedanāya     sampayuttassa    dhammassa    kammapaccayena
paccayo   sahajātā  nānākhaṇikā  .  sahajātā:  adukkhamasukhāya  vedanāya
sampayuttā   cetanā   sampayuttakānaṃ  khandhānaṃ  kammapaccayena  paccayo .
Nānākhaṇikā:   adukkhamasukhāya   vedanāya   sampayuttā  cetanā  vipākānaṃ
adukkhamasukhāya     vedanāya    sampayuttakānaṃ    khandhānaṃ    kammapaccayena
paccayo.
     [1187]   Adukkhamasukhāya   vedanāya   sampayutto   dhammo  sukhāya
vedanāya   sampayuttassa   dhammassa   kammapaccayena  paccayo  nānākhaṇikā:
adukkhamasukhāya    vedanāya    sampayuttā    cetanā   vipākānaṃ   sukhāya
vedanāya sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo.
     [1188]   Adukkhamasukhāya   vedanāya   sampayutto  dhammo  dukkhāya
vedanāya  sampayuttassa  dhammassa  kammapaccayena  paccayo  .  nānākhaṇikā:
adukkhamasukhāya    vedanāya    sampayuttā   cetanā   vipākānaṃ   dukkhāya
vedanāya sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo.
     [1189]   Sukhāya  vedanāya  sampayutto  dhammo  sukhāya  vedanāya
sampayuttassa    dhammassa    vipākapaccayena    paccayo   vipāko   sukhāya
vedanāya   sampayutto   eko   khandho  dvinnaṃ  khandhānaṃ  vipākapaccayena
paccayo   dve   khandhā   ekassa   khandhassa   vipākapaccayena   paccayo
paṭisandhikkhaṇe   sukhāya   vedanāya   sampayutto   eko   khandho  dvinnaṃ
khandhānaṃ vipākapaccayena paccayo dve khandhā ekassa khandhassa .pe.
     [1190]  Dukkhāya  vedanāya  sampayutto  dhammo  dukkhāya vedanāya
sampayuttassa    dhammassa    vipākapaccayena   paccayo   vipāko   dukkhāya
vedanāya   sampayutto   eko   khandho  dvinnaṃ  khandhānaṃ  vipākapaccayena
Paccayo   .pe.  adukkhamasukhāya  vedanāya  .pe.  vipāko  adukkhamasukhāya
vedanāya    sampayutto    eko    khandho   dvinnaṃ   khandhānaṃ   .pe.
Paṭisandhikkhaṇe.
     [1191]   Sukhāya  vedanāya  sampayutto  dhammo  sukhāya  vedanāya
sampayuttassa   dhammassa   āhārapaccayena  paccayo  ...  indriyapaccayena
paccayo  jhānapaccayena  paccayo  maggapaccayena  paccayo  sampayuttapaccayena
paccayo   atthipaccayena   paccayo   natthipaccayena  paccayo  vigatapaccayena
paccayo ... Avigatapaccayena paccayo.



             The Pali Tipitaka in Roman Character Volume 40 page 373-396. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=40&item=1140&items=52              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=40&item=1140&items=52&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=40&item=1140&items=52              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=40&item=1140&items=52              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=40&i=1140              Contents of The Tipitaka Volume 40 http://84000.org/tipitaka/read/?index_40

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :