ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ
     [1354]   Vipāko   dhammo   vipākassa   dhammassa   hetupaccayena
paccayo    vipākā    hetū    sampayuttakānaṃ    khandhānaṃ   hetupaccayena
paccayo    paṭisandhikkhaṇe    vipākā    hetū    sampayuttakānaṃ   khandhānaṃ
hetupaccayena   paccayo  .  vipāko  dhammo  nevavipākanavipākadhammadhammassa

--------------------------------------------------------------------------------------------- page446.

Hetupaccayena paccayo vipākā hetū cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo paṭisandhikkhaṇe vipākā hetū kaṭattārūpānaṃ hetupaccayena paccayo . vipāko dhammo vipākassa ca nevavipākanavipākadhammadhammassa ca dhammassa hetupaccayena paccayo vipākā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo paṭisandhikkhaṇe vipākā hetū sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ hetupaccayena paccayo. [1355] Vipākadhammadhammo vipākadhammadhammassa hetupaccayena paccayo vipākadhammadhammā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo . vipākadhammadhammo nevavipākanavipākadhammadhammassa hetupaccayena paccayo vipākadhammadhammā hetū cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo . vipākadhammadhammo vipākadhammadhammassa ca nevavipākanavipākadhammadhammassa ca dhammassa hetupaccayena paccayo vipākadhammadhammā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. [1356] Nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa hetupaccayena paccayo nevavipākanavipākadhammadhammā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. [1357] Vipāko dhammo vipākassa dhammassa ārammaṇapaccayena

--------------------------------------------------------------------------------------------- page447.

Paccayo vipāke khandhe aniccato dukkhato anattato vipassati assādeti abhinandati taṃ ārabbha rāgo uppajjati diṭṭhi uppajjati vicikicchā uppajjati uddhaccaṃ uppajjati domanassaṃ uppajjati kusalākusale niruddhe vipāko tadārammaṇatā uppajjati. {1357.1} Vipāko dhammo vipākadhammadhammassa ārammaṇapaccayena paccayo sekkhā phalaṃ paccavekkhanti vipāke khandhe aniccato dukkhato anattato vipassanti assādenti abhinandanti taṃ ārabbha rāgo uppajjati .pe. domanassaṃ uppajjati cetopariyañāṇena vipākacittasamaṅgissa cittaṃ jānanti. {1357.2} Vipākā khandhā cetopariyañāṇassa pubbenivāsānussati- ñāṇassa yathākammūpagañāṇassa anāgataṃsañāṇassa ārammaṇapaccayena paccayo . vipāko dhammo nevavipākanavipākadhammadhammassa ārammaṇapaccayena paccayo arahā phalaṃ paccavekkhati vipāke khandhe aniccato dukkhato anattato vipassati cetopariyañāṇena vipākacittasamaṅgissa cittaṃ jānāti . Vipākā khandhā cetopariyañāṇassa pubbenivāsānussatiñāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo. [1358] Vipākadhammadhammo vipākadhammadhammassa ārammaṇapaccayena paccayo dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ paccavekkhati pubbe suciṇṇāni paccavekkhati jhānā vuṭṭhahitvā jhānaṃ paccavekkhati sekkhā gotrabhuṃ paccavekkhanti vodānaṃ

--------------------------------------------------------------------------------------------- page448.

Paccavekkhanti sekkhā maggā vuṭṭhahitvā maggaṃ paccavekkhanti sekkhā pahīne kilese paccavekkhanti vikkhambhite kilese paccavekkhanti pubbe samudāciṇṇe kilese jānanti vipākadhammadhamme khandhe aniccato dukkhato anattato vipassanti assādenti abhinandanti taṃ ārabbha rāgo uppajjati .pe. domanassaṃ uppajjati cetopariyañāṇena vipākadhammadhammacittasamaṅgissa cittaṃ jānanti ākāsānañcāyatanakusalaṃ viññāṇañcāyatanakusalassa ārammaṇapaccayena paccayo .pe. ākiñcaññāyatanakusalaṃ nevasaññānāsaññāyatanakusalassa ārammaṇapaccayena paccayo vipākadhammadhammā khandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa anāgataṃsañāṇassa ārammaṇapaccayena paccayo. {1358.1} Vipākadhammadhammo vipākassa dhammassa ārammaṇapaccayena paccayo vipākadhammadhamme khandhe aniccato dukkhato anattato vipassati assādeti abhinandati taṃ ārabbha rāgo uppajjati .pe. Domanassaṃ uppajjati kusalākusale niruddhe vipāko tadārammaṇatā uppajjati ākāsānañcāyatanakusalaṃ viññāṇañcāyatanavipākassa ārammaṇapaccayena paccayo .pe. Ākiñcaññāyatanakusalaṃ nevasaññānāsaññāyatanavipākassa ārammaṇapaccayena paccayo vipākadhammadhammo nevavipākanavipākadhammadhammassa ārammaṇapaccayena paccayo arahā maggā vuṭṭhahitvā maggaṃ paccavekkhati pubbe suciṇṇāni paccavekkhati arahā

--------------------------------------------------------------------------------------------- page449.

Pahīne kilese paccavekkhati pubbe samudāciṇṇe kilese jānāti vipākadhammadhamme khandhe aniccato dukkhato anattato vipassati cetopariyañāṇena vipākadhammadhammacittasamaṅgissa cittaṃ jānāti ākāsānañcāyatanakusalaṃ viññāṇañcāyatanakiriyassa ārammaṇapaccayena paccayo .pe. ākiñcaññāyatanakusalaṃ nevasaññānāsaññāyatanakiriyassa ārammaṇapaccayena paccayo vipākadhammadhammā khandhā cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo. [1359] Nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa ārammaṇapaccayena paccayo arahā nibbānaṃ paccavekkhati nibbānaṃ āvajjanāya ārammaṇapaccayena paccayo. {1359.1} Arahā cakkhuṃ aniccato dukkhato anattato vipassati sotaṃ ... ghānaṃ jivhaṃ kāyaṃ rūpe sadde gandhe rase phoṭṭhabbe vatthuṃ ... Nevavipākanavipākadhammadhamme khandhe aniccato dukkhato anattato vipassati dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti cetopariyañāṇena nevavipākanavipākadhammadhammacittasamaṅgissa cittaṃ jānāti ākāsānañcāyatanakiriyaṃ viññāṇañcāyatanakiriyassa ārammaṇapaccayena paccayo .pe. ākiñcaññāyatanakiriyaṃ nevasaññānāsaññāyatanakiriyassa ārammaṇapaccayena paccayo nevavipākanavipākadhammadhammā khandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussatiñāṇassa

--------------------------------------------------------------------------------------------- page450.

Yathākammūpagañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo. {1359.2} Nevavipākanavipākadhammadhammo vipākassa dhammassa ārammaṇapaccayena paccayo nibbānaṃ phalassa ārammaṇapaccayena paccayo sekkhā vā puthujjanā vā cakkhuṃ aniccato dukkhato anattato vipassanti assādenti abhinandanti taṃ ārabbha rāgo uppajjati .pe. domanassaṃ uppajjati kusalākusale niruddhe vipāko tadārammaṇatā uppajjati sotaṃ ... ghānaṃ jivhaṃ kāyaṃ rūpe sadde gandhe rase phoṭṭhabbe vatthuṃ ... nevavipākanavipākadhammadhamme khandhe aniccato dukkhato anattato vipassanti assādenti abhinandanti taṃ ārabbha rāgo uppajjati .pe. domanassaṃ uppajjati kusalākusale niruddhe vipāko tadārammaṇatā uppajjati rūpāyatanaṃ cakkhuviññāṇassa .pe. Phoṭṭhabbāyatanaṃ kāyaviññāṇassa ārammaṇapaccayena paccayo. {1359.3} Nevavipākanavipākadhammadhammo vipākadhammadhammassa ārammaṇapaccayena paccayo sekkhā nibbānaṃ paccavekkhanti nibbānaṃ gotrabhussa vodānassa maggassa ārammaṇapaccayena paccayo . Sekkhā vā puthujjanā vā cakkhuṃ aniccato dukkhato anattato vipassanti assādenti abhinandanti taṃ .pe. domanassaṃ uppajjati sotaṃ ... .pe. nevavipākanavipākadhammadhamme khandhe aniccato dukkhato anattato vipassanti assādenti abhinandanti dibbena cakkhunā rūpaṃ passanti dibbāya sotadhātuyā

--------------------------------------------------------------------------------------------- page451.

Saddaṃ suṇanti cetopariyañāṇena nevavipākanavipākadhammadhammacittasamaṅgissa cittaṃ jānanti nevavipākanavipākadhammadhammā khandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussatiñāṇassa anāgataṃsañāṇassa ārammaṇapaccayena paccayo. [1360] Vipāko dhammo vipākassa dhammassa adhipatipaccayena paccayo sahajātādhipati: vipākādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo . vipāko dhammo vipākadhammadhammassa adhipatipaccayena paccayo ārammaṇādhipati: sekkhā phalaṃ garuṃ katvā paccavekkhanti vipāke khandhe garuṃ katvā assādenti abhinandanti taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati .pe. vipāko dhammo nevavipākanavipākadhammadhammassa adhipatipaccayena paccayo ārammaṇādhipati sahajātādhipati . ārammaṇādhipati: arahā phalaṃ garuṃ katvā paccavekkhati . sahajātadhipati: vipākādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo . vipāko dhammo vipākassa ca nevavipākanavipākadhammadhammassa ca dhammassa adhipatipaccayena paccayo sahajātādhipati: vipākādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. [1361] Vipākadhammadhammo vipākadhammadhammassa adhipatipaccayena paccayo ārammaṇādhipati sahajātādhipati . ārammaṇādhipati: dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ garuṃ katvā

--------------------------------------------------------------------------------------------- page452.

Paccavekkhati pubbe suciṇṇāni garuṃ katvā paccavekkhati jhānā vuṭṭhahitvā jhānaṃ garuṃ katvā paccavekkhati sekkhā gotrabhuṃ garuṃ katvā paccavekkhanti vodānaṃ garuṃ katvā paccavekkhanti sekkhā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti vipākadhammadhamme khandhe garuṃ katvā assādenti abhinandanti taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati .pe. sahajātādhipati: vipākadhammadhammādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. {1361.1} Vipākadhammadhammo nevavipākanavipākadhammadhammassa adhipatipaccayena paccayo ārammaṇādhipati sahajātādhipati . Ārammaṇādhipati: arahā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhati . sahajātādhipati: vipākadhammadhammādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo . vipākadhammadhammo vipākadhammadhammassa ca nevavipākanavipākadhammadhammassa ca dhammassa adhipatipaccayena paccayo sahajātādhipati: vipākadhammadhammādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. [1362] Nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa adhipatipaccayena paccayo ārammaṇādhipati sahajātādhipati . Ārammaṇādhipati: arahā nibbānaṃ garuṃ katvā paccavekkhati . sahajātādhipati: nevavipāka- navipākadhammadhammādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.

--------------------------------------------------------------------------------------------- page453.

Nevavipākanavipākadhammadhammo vipākassa dhammassa adhipatipaccayena paccayo ārammaṇādhipati: nibbānaṃ phalassa adhipatipaccayena paccayo . Nevavipākanavipākadhammadhammo vipākadhammadhammassa adhipatipaccayena paccayo ārammaṇādhipati: sekkhā nibbānaṃ garuṃ katvā paccavekkhanti nibbānaṃ gotrabhussa vodānassa maggassa adhipatipaccayena paccayo cakkhuṃ garuṃ katvā assādenti abhinandanti taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati .pe. sotaṃ ... .pe. nevavipākanavipākadhammadhamme khandhe garuṃ katvā assādenti abhinandanti taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati .pe. [1363] Vipāko dhammo vipākassa dhammassa anantarapaccayena paccayo purimā purimā vipākā khandhā pacchimānaṃ pacchimānaṃ vipākānaṃ khandhānaṃ anantarapaccayena paccayo pañcaviññāṇaṃ vipākamanodhātuyā anantarapaccayena paccayo vipākamanodhātu vipākamanoviññāṇadhātuyā anantarapaccayena paccayo . vipāko dhammo nevavipākanavipākadhammadhammassa anantarapaccayena paccayo bhavaṅgaṃ āvajjanāya anantarapaccayena paccayo vipākamanoviññāṇadhātu kiriyamanoviññāṇadhātuyā anantarapaccayena paccayo. [1364] Vipākadhammadhammo vipākadhammadhammassa anantarapaccayena paccayo purimā purimā vipākadhammadhammā khandhā pacchimānaṃ pacchimānaṃ vipākadhammadhammānaṃ khandhānaṃ anantarapaccayena paccayo anulomaṃ

--------------------------------------------------------------------------------------------- page454.

Gotrabhussa anulomaṃ vodānassa gotrabhu maggassa vodānaṃ maggassa anantarapaccayena paccayo . vipākadhammadhammo vipākassa dhammassa anantarapaccayena paccayo vipākadhammadhammā khandhā vuṭṭhānassa maggo phalassa sekkhānaṃ anulomaṃ phalasamāpattiyā nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanakusalaṃ phalasamāpattiyā anantarapaccayena paccayo. [1365] Nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa anantarapaccayena paccayo purimā purimā nevavipākanavipākadhammadhammā khandhā pacchimānaṃ pacchimānaṃ nevavipākanavipākadhammadhammānaṃ khandhānaṃ anantarapaccayena paccayo . nevavipākanavipākadhammadhammo vipākassa dhammassa anantarapaccayena paccayo āvajjanā pañcannaṃ viññāṇānaṃ anantarapaccayena paccayo nevavipākanavipākadhammadhammā khandhā vuṭṭhānassa arahato anulomaṃ phalasamāpattiyā nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanakiriyaṃ phalasamāpattiyā anantarapaccayena paccayo . nevavipākanavipākadhammadhammo vipākadhammadhammassa anantarapaccayena paccayo āvajjanā vipākadhammadhammānaṃ khandhānaṃ anantarapaccayena paccayo. [1366] Vipāko dhammo vipākassa dhammassa samanantarapaccayena paccayo anantarasadisaṃ . vipāko dhammo vipākassa dhammassa sahajātapaccayena paccayo vipāko eko khandho tiṇṇaṃ .pe. Tīṇi.

--------------------------------------------------------------------------------------------- page455.

[1367] Vipākadhammadhammo vipākadhammadhammassa sahajātapaccayena paccayo tīṇi . nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa sahajātapaccayena paccayo nevavipākanavipākadhammadhammo eko khandho ekaṃ mahābhūtaṃ ... bāhiraṃ ... āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ... Asaññasattānaṃ ekaṃ mahābhūtaṃ. [1368] Nevavipākanavipākadhammadhammo vipākassa dhammassa sahajāta- paccayena paccayo paṭisandhikkhaṇe vatthu vipākānaṃ khandhānaṃ sahajātapaccayena paccayo. [1369] Vipāko ca nevavipākanavipākadhammadhammo ca dhammā vipākassa dhammassa sahajātapaccayena paccayo paṭisandhikkhaṇe vipāko eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ . vipāko ca nevavipākanavipākadhammadhammo ca dhammā nevavipākanavipākadhammadhammassa sahajātapaccayena paccayo vipākā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ. [1370] Vipākadhammadhammo ca nevavipākanavipākadhammadhammo ca dhammā nevavipākanavipākadhammadhammassa sahajātapaccayena paccayo vipākadhammadhammā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ sahajātapaccayena paccayo. [1371] Vipāko dhammo vipākassa dhammassa aññamaññapaccayena paccayo vipāko eko khandho paṭisandhikkhaṇe ... . vipāko dhammo

--------------------------------------------------------------------------------------------- page456.

Nevavipākanavipākadhammadhammassa aññamaññapaccayena paccayo paṭisandhikkhaṇe vipākā khandhā vatthussa aññamaññapaccayena paccayo . Vipāko dhammo vipākassa ca nevavipākanavipākadhammadhammassa ca dhammassa aññamaññapaccayena paccayo paṭisandhikkhaṇe vipāko eko khandho tiṇṇaṃ khandhānaṃ vatthussa ca aññamaññapaccayena paccayo. [1372] Vipākadhammadhammo vipākadhammadhammassa aññamaññapaccayena paccayo vipākadhammadhammo eko khandho tiṇṇannaṃ khandhānaṃ dve khandhā dvinnaṃ khandhānaṃ . nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa aññamaññapaccayena paccayo nevavipākanavipākadhammadhammo eko khandho tiṇṇannaṃ khandhānaṃ dve khandhā dvinnaṃ khandhānaṃ . nevavipākanavipākadhammadhammo vipākassa dhammassa aññamaññapaccayena paccayo paṭisandhikkhaṇe vatthu vipākānaṃ khandhānaṃ. [1373] Vipāko ca nevavipākanavipākadhammadhammo ca dhammā vipākassa dhammassa paṭisandhikkhaṇe vipāko eko khandho ca vatthu ca tiṇṇaṃ khandhānaṃ. Satta pañhā. [1374] Vipāko dhammo vipākassa dhammassa nissayapaccayena paccayo tīṇi . vipākadhammadhammo vipākadhammadhammassa tīṇi . Nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa .pe. Nevavipākanavipākadhammadhammo vipākassa dhammassa cakkhāyatanaṃ cakkhuviññāṇassa

--------------------------------------------------------------------------------------------- page457.

Nissayapaccayena paccayo .pe. kāyāyatanaṃ kāyaviññāṇassa vatthu vipākānaṃ khandhānaṃ paṭisandhikkhaṇe vatthu vipākānaṃ khandhānaṃ . nevavipākanavipākadhammadhammo vipākadhammadhammassa nissayapaccayena paccayo vatthu vipākadhammadhammānaṃ khandhānaṃ. [1375] Vipāko ca nevavipākanavipākadhammadhammo ca dhammā vipākassa dhammassa nissayapaccayena paccayo cakkhuviññāṇasahagato eko khandho ca cakkhāyatanañca .pe. kāyāyatanañca vipāko eko khandho ca vatthu ca tiṇṇaṃ khandhānaṃ paṭisandhikkhaṇe vipāko eko khandho ca vatthu ca . vipāko ca nevavipākanavipākadhammadhammo ca dhammā nevavipākanavipākadhammadhammassa nissayapaccayena paccayo vipākā khandhā ca mahābhūtā ca. Saṅkhittaṃ. Paṭisandhikkhaṇe .... Vipākadhammadhammo ca nevavipākanavipākadhammadhammo ca dhammā vipākadhammadhammassa nissayapaccayena paccayo vipākadhammadhammo eko khandho ca vatthu ca . vipākadhammadhammo ca nevavipākanavipākadhammadhammo ca dhammā nevavipākanavipākadhammadhammassa nissayapaccayena paccayo vipākadhammadhammā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ. Terasa pañhā. [1376] Vipāko dhammo vipākassa dhammassa upanissayapaccayena paccayo anantarūpanissayo pakatūpanissayo . pakatūpanissayo: kāyikaṃ sukhaṃ kāyikassa sukhassa kāyikassa dukkhassa phalasamāpattiyā upanissayapaccayena

--------------------------------------------------------------------------------------------- page458.

Paccayo kāyikaṃ dukkhaṃ kāyikassa sukhassa kāyikassa dukkhassa phalasamāpattiyā upanissayapaccayena paccayo phalasamāpatti kāyikassa sukhassa upanissayapaccayena paccayo. {1376.1} Vipāko dhammo vipākadhammadhammassa upanissayapaccayena paccayo ārammaṇūpanissayo pakatūpanissayo . pakatūpanissayo: kāyikaṃ sukhaṃ upanissāya dānaṃ deti sīlaṃ samādiyati .pe. saṅghaṃ bhindati kāyikaṃ dukkhaṃ upanissāya dānaṃ deti sīlaṃ samādiyati .pe. Saṅghaṃ bhindati kāyikaṃ sukhaṃ ... Kāyikaṃ dukkhaṃ saddhāya .pe. Patthanāya upanissayapaccayena paccayo. {1376.2} Vipāko dhammo nevavipākanavipākadhammadhammassa upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo . pakatūpanissayo: arahā kāyikaṃ sukhaṃ upanissāya anuppannaṃ kiriyasamāpattiṃ uppādeti uppannaṃ samāpajjati saṅkhāre aniccato dukkhato anattato vipassati kāyikaṃ dukkhaṃ upanissāya anuppannaṃ kiriyasamāpattiṃ uppādeti uppannaṃ samāpajjati. [1377] Vipākadhammadhammo vipākadhammadhammassa upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo . Pakatūpanissayo: saddhaṃ upanissāya dānaṃ deti .pe. mānaṃ jappeti diṭṭhiṃ gaṇhāti sīlaṃ ... sutaṃ ... cāgaṃ ... paññaṃ upanissāya dānaṃ deti .pe. mānaṃ jappeti diṭṭhiṃ gaṇhāti rāgaṃ ... Dosaṃ mohaṃ mānaṃ diṭṭhiṃ ... patthanaṃ upanissāya dānaṃ deti .pe. samāpattiṃ uppādeti

--------------------------------------------------------------------------------------------- page459.

Pāṇaṃ hanati .pe. saṅghaṃ bhindati .pe. saddhā .pe. patthanā saddhāya sīlassa .pe. patthanāya upanissayapaccayena paccayo paṭhamassa jhānassa parikammaṃ paṭhamassa .pe. nevasaññānāsaññāyatanassa parikammaṃ nevasaññānāsaññāyatanassa paṭhamaṃ jhānaṃ dutiyassa .pe. Ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa upanissayapaccayena paccayo .pe. paṭhamassa maggassa parikammaṃ paṭhamassa .pe. Catutthassa maggassa parikammaṃ catutthassa paṭhamo maggo dutiyassa dutiyo maggo tatiyassa tatiyo maggo catutthassa maggassa upanissayapaccayena paccayo sekkhā maggaṃ upanissāya anuppannaṃ kusalasamāpattiṃ uppādenti .pe. maggo sekkhānaṃ atthapaṭisambhidāya .pe. ṭhānāṭhānakosallassa upanissayapaccayena paccayo pāṇātipāto pāṇātipātassa .pe. micchādiṭṭhiyā upanissayapaccayena paccayo .pe. micchādiṭṭhi micchādiṭṭhiyā .pe. byāpādassa mātughātakammaṃ mātughātakammassa upanissayapaccayena paccayo .pe. Niyatamicchādiṭṭhiyā upanissayapaccayena paccayo niyatamicchādiṭṭhi niyatamicchādiṭṭhiyā saṅghabhedakakammassa upanissayapaccayena paccayo .pe. [1378] Vipākadhammadhammo vipākassa dhammassa upanissayapaccayena paccayo anantarūpanissayo pakatūpanissayo . pakatūpanissayo: saddhaṃ upanissāya attānaṃ ātāpeti paritāpeti pariyiṭṭhimūlakaṃ dukkhaṃ paccanubhoti .pe. patthanaṃ upanissāya attānaṃ ātāpeti

--------------------------------------------------------------------------------------------- page460.

Paritāpeti .pe. saddhā .pe. patthanā kāyikassa sukhassa kāyikassa dukkhassa phalasamāpattiyā upanissayapaccayena paccayo kusalākusalaṃ kammavipākassa upanissayapaccayena paccayo maggo phalasamāpattiyā upanissayapaccayena paccayo. {1378.1} Vipākadhammadhammo nevavipākanavipākadhammadhammassa upanissayapaccayena paccayo ārammaṇūpanissayo pakatūpanissayo . Pakatūpanissayo: arahā maggaṃ upanissāya anuppannaṃ kiriyasamāpattiṃ uppādeti uppannaṃ samāpajjati saṅkhāre aniccato dukkhato anattato vipassati .pe. maggo arahato atthapaṭisambhidāya dhamma nirutti paṭibhāṇa- paṭisambhidāya ṭhānāṭhānakosallassa upanissayapaccayena paccayo. [1379] Nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo . pakatūpanissayo: arahā utuṃ ... Bhojanaṃ ... Senāsanaṃ upanissāya anuppannaṃ kiriyasamāpattiṃ uppādeti uppannaṃ samāpajjati . nevanipākanavipākadhammadhammo vipākassa dhammassa upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo . pakatūpanissayo: utu ... Bhojanaṃ ... Senāsanaṃ kāyikassa sukhassa kāyikassa dukkhassa phalasamāpattiyā upanissayapaccayena paccayo . nevavipākanavipākadhammadhammo vipākadhammadhammassa upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo

--------------------------------------------------------------------------------------------- page461.

Pakatūpanissayo . pakatūpanissayo: utuṃ upanissāya dānaṃ deti .pe. Saṅghaṃ bhindati bhojanaṃ ... senāsanaṃ upanissāya dānaṃ deti .pe. Saṅghaṃ bhindati utu ... bhojanaṃ ... senāsanaṃ saddhāya .pe. Patthanāya upanissayapaccayena paccayo. [1380] Nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa purejātapaccayena paccayo ārammaṇapurejātaṃ vatthupurejātaṃ . Ārammaṇapurejātaṃ: arahā cakkhuṃ aniccato .pe. kāyaṃ rūpe .pe. phoṭṭhabbe vatthuṃ aniccato .pe. dibbena cakkhunā rūpaṃ .pe. dibbāya sotadhātuyā saddaṃ .pe. vatthupurejātaṃ: vatthu nevavipākanavipākadhammadhammānaṃ khandhānaṃ purejātapaccayena paccayo. {1380.1} Nevavipākanavipākadhammadhammo vipākassa dhammassa purejātapaccayena paccayo ārammaṇapurejātaṃ vatthupurejātaṃ . Ārammaṇapurejātaṃ: sekkhā vā puthujjanā vā cakkhuṃ aniccato dukkhato anattato vipassanti assādenti abhinandanti taṃ ārabbha rāgo uppajjati .pe. domanassaṃ uppajjati kusalākusale niruddhe vipāko tadārammaṇatā uppajjati sotaṃ .pe. vatthuṃ aniccato .pe. Tadārammaṇatā uppajjati rūpāyatanaṃ cakkhuviññāṇassa purejātapaccayena paccayo .pe. phoṭṭhabbāyatanaṃ kāyaviññāṇassa . vatthupurejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa .pe. kāyāyatanaṃ kāyaviññāṇassa vatthu vipākānaṃ khandhānaṃ purejātapaccayena paccayo.

--------------------------------------------------------------------------------------------- page462.

{1380.2} Nevavipākanavipākadhammadhammo vipākadhammadhammassa purejātapaccayena paccayo ārammaṇapurejātaṃ vatthupurejātaṃ . Ārammaṇapurejātaṃ: sekkhā vā puthujjanā vā cakkhuṃ .pe. ārabbha rāgo uppajjati .pe. dosamassaṃ uppajjati sotaṃ .pe. vatthuṃ aniccato .pe. dosamassaṃ .pe. dibbena cakkhunā rūpaṃ .pe. Dibbāya sotadhātuyā saddaṃ . vatthupurejātaṃ: vatthu vipākadhammadhammānaṃ khandhānaṃ purejātapaccayena paccayo. [1381] Vipāko dhammo nevavipākanavipākadhammadhammassa pacchājātapaccayena paccayo pacchājātā: vipākā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo. [1382] Vipākadhammadhammo nevavipākanavipākadhammadhammassa pacchājātapaccayena paccayo nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa pacchājātapaccayena paccayo. [1383] Vipākadhammadhammo vipākadhammadhammassa āsevanapaccayena paccayo purimā purimā vipākadhammadhammā khandhā pacchimānaṃ pacchimānaṃ vipākadhammadhammānaṃ khandhānaṃ anulomaṃ gotrabhussa anulomaṃ vodānassa gotrabhu maggassa vodānaṃ maggassa āsevanapaccayena paccayo. [1384] Nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa āsevanapaccayena paccayo purimā purimā .pe. āsevanapaccayena paccayo.

--------------------------------------------------------------------------------------------- page463.

[1385] Vipāko dhammo vipākassa dhammassa kammapaccayena paccayo vipākā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo paṭisandhikkhaṇe vipākā cetanā . vipāko dhammo nevavipākanavipākadhammadhammassa kammapaccayena paccayo vipākā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo paṭisandhikkhaṇe vipākā cetanā kaṭattārūpānaṃ . vipāko dhammo vipākadhammadhammassa ca nevavipākanavipākadhammadhammassa ca dhammassa kammapaccayena paccayo vipākā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ paṭisandhikkhaṇe vipākā cetanā sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ. [1386] Vipākadhammadhammo vipākadhammadhammassa kammapaccayena paccayo vipākadhammadhammā cetanā sampayuttakānaṃ khandhānaṃ . Vipākadhammadhammo vipākassa dhammassa kammapaccayena paccayo nānākhaṇikā: vipākadhammadhammā cetanā vipākānaṃ khandhānaṃ kammapaccayena paccayo . vipākadhammadhammo nevavipākanavipākadhammadhammassa kammapaccayena paccayo sahajātā nānākhaṇikā . sahajātā: vipākadhammadhammā cetanā cittasamuṭṭhānānaṃ rūpānaṃ . nānākhaṇikā: vipākadhammadhammā cetanā kaṭattārūpānaṃ . vipākadhammadhammo vipākassa ca nevavipākanavipākadhammadhammassa ca nānākhaṇikā: vipākadhammadhammā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo.

--------------------------------------------------------------------------------------------- page464.

{1386.1} Vipākadhammadhammo vipākadhammadhammassa ca nevavipāka- navipākadhammadhammassa ca dhammassa kammapaccayena paccayo vipākadhammadhammā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. [1387] Nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa kammapaccayena paccayo nevavipākanavipākadhammadhammā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ. [1388] Vipāko dhammo vipākassa dhammassa vipākapaccayena paccayo vipāko eko khandho tiṇṇaṃ khandhānaṃ paṭisandhikkhaṇe ... . Vipāko dhammo nevavipākanavipākadhammadhammassa vipākapaccayena paccayo vipākā khandhā cittasamuṭṭhānānaṃ rūpānaṃ paṭisandhikkhaṇe vipākā khandhā kaṭattārūpānaṃ . vipāko dhammo vipākassa ca nevavipākanavipākadhammadhammassa ca dhammassa vipākapaccayena paccayo vipāko eko khandho tiṇṇaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ paṭisandhikkhaṇe vipāko eko khandho tiṇṇaṃ khandhānaṃ kaṭattā ca rūpānaṃ vipākapaccayena paccayo . vipāko dhammo vipākassa dhammassa āhārapaccayena paccayo vipākā āhārā sampayuttakānaṃ khandhānaṃ tīṇi . paṭisandhipi imesaṃ tiṇṇannaṃ kātabbaṃ . vipākadhammadhammo vipākadhammadhammassa āhārapaccayena paccayo tīṇi. [1389] Nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa

--------------------------------------------------------------------------------------------- page465.

Āhārapaccayena paccayo nevavipākanavipākadhammadhammā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo kabaḷiṃkāro āhāro imassa kāyassa āhārapaccayena paccayo. [1390] Vipāko dhammo vipākassa dhammassa indriyapaccayena paccayo tīṇi . paṭisandhi kātabbaṃ . vipākadhammadhammo vipākadhammadhammassa indriyapaccayena paccayo tīṇi. [1391] Nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa indriyapaccayena paccayo nevavipākanavipākadhammadhammā indriyā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ rūpajīvitindriyaṃ kaṭattārūpānaṃ indriyapaccayena paccayo . Nevavipākanavipākadhammadhammo vipākassa dhammassa indriyapaccayena paccayo cakkhundriyaṃ cakkhuviññāṇassa indriyapaccayena paccayo. Kāyindriyaṃ .pe. [1392] Vipāko ca nevavipākanavipākadhammadhammo ca dhammā vipākassa dhammassa indriyapaccayena paccayo cakkhundriyañca cakkhuviññāṇañca cakkhuviññāṇasahagatānaṃ khandhānaṃ indriyapaccayena paccayo .pe. kāyindriyañca kāyaviññāṇañca kāyaviññāṇasahagatānaṃ khandhānaṃ indriyapaccayena paccayo. [1393] Vipāko dhammo vipākassa dhammassa jhānapaccayena paccayo tīṇi . vipākadhammadhammo vipākadhammadhammassa jhānapaccayena

--------------------------------------------------------------------------------------------- page466.

Paccayo tīṇi . nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa jhānapaccayena paccayo nevavipākanavipākadhammadhammā jhānaṅgā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ jhānapaccayena paccayo. [1394] Vipāko dhammo vipākassa dhammassa maggapaccayena paccayo tīṇi . vipākadhammadhammo vipākadhammadhammassa maggapaccayena paccayo tīṇi . nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa maggapaccayena paccayo nevavipākanavipākadhammadhammā maggaṅgā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ maggapaccayena paccayo. [1395] Vipāko dhammo vipākassa dhammassa sampayuttapaccayena paccayo vipāko eko khandho tiṇṇannaṃ dve khandhā dvinnaṃ paṭisandhikkhaṇe .... [1396] Vipākadhammadhammo vipākadhammadhammassa sampayuttapaccayena paccayo . nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa sampayuttapaccayena paccayo .pe. dve khandhā dvinnaṃ khandhānaṃ sampayuttapaccayena paccayo. [1397] Vipāko dhammo nevavipākanavipākadhammadhammassa vippayuttapaccayena paccayo sahajātaṃ pacchājātaṃ . sahajātā: vipākā khandhā cittasamuṭṭhānānaṃ rūpānaṃ paṭisandhikkhaṇe vipākā khandhā

--------------------------------------------------------------------------------------------- page467.

Kaṭattarūpānaṃ . pacchājātā: vipākā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo. [1398] Vipākadhammadhammo nevavipākanavipākadhammadhammassa vippayuttapaccayena paccayo sahajātaṃ pacchājātaṃ . sahajātā: vipākadhammadhammā khandhā cittasamuṭṭhānānaṃ rūpānaṃ . pacchājātā: vipākadhammadhammā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo. [1399] Nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa vippayuttapaccayena paccayo sahajātaṃ purejātaṃ pacchājātaṃ . Sahajātā: nevavipākanavipākadhammadhammā khandhā cittasamuṭṭhānānaṃ . Purejātaṃ: vatthu nevavipākanavipākadhammadhammānaṃ khandhānaṃ vippayuttapaccayena paccayo . pacchājātā: nevavipākanavipākadhammadhammā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo . Nevavipākanavipākadhammadhammo vipākassa dhammassa vippayuttapaccayena paccayo sahajātaṃ purejātaṃ . sahajātaṃ: paṭisandhikkhaṇe vatthu vipākānaṃ khandhānaṃ vippayuttapaccayena paccayo . purejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa .pe. kāyāyatanaṃ kāyaviññāṇassa vatthu vipākānaṃ khandhānaṃ vippayuttapaccayena paccayo. Nevavipākanavipākadhammadhammo vipākadhammadhammassa vippayuttapaccayena paccayo purejātaṃ: vatthu vipākadhammadhammānaṃ khandhānaṃ vippayuttapaccayena paccayo.

--------------------------------------------------------------------------------------------- page468.

[1400] Vipāko dhammo vipākassa dhammassa atthipaccayena paccayo vipāko eko khandho tiṇṇannaṃ paṭisandhikkhaṇe vipāko eko khandho tiṇṇannaṃ . vipāko dhammo nevavipākanavipākadhammadhammassa atthipaccayena paccayo sahajātaṃ pacchājātaṃ . sahajātā: vipākā khandhā cittasamuṭṭhānānaṃ rūpānaṃ paṭisandhikkhaṇe vipākā khandhā kaṭattārūpānaṃ . pacchājātā vipākā khandhā purejātassa imassa kāyassa atthipaccayena paccayo . vipāko dhammo vipākassa ca nevavipākanavipākadhammadhammassa ca dhammassa atthipaccayena paccayo vipāko eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ paṭisandhikkhaṇe .... [1401] Vipākadhammadhammo vipākadhammadhammassa atthipaccayena paccayo dve khandhā dvinnaṃ khandhānaṃ atthipaccayena paccayo . Vipākadhammadhammo nevavipākanavipākadhammadhammassa atthipaccayena paccayo sahajātaṃ pacchājātaṃ . sahajātā: vipākadhammadhammā khandhā cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo . pacchājātā: vipākadhammadhammā khandhā purejātassa imassa kāyassa atthipaccayena paccayo. Vipākadhammadhammo vipākadhammadhammassa ca nevavipākanavipākadhammadhammassa ca dhammassa atthipaccayena paccayo vipākadhammadhammo eko khandho tiṇṇaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ. [1402] Nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa

--------------------------------------------------------------------------------------------- page469.

Sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ . sahajāto: neva vipākanavipākadhammadhammo eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo dve khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo ekaṃ mahābhūtaṃ ... mahābhūtā cittasamuṭṭhānānaṃ rūpānaṃ kaṭattārūpānaṃ upādārūpānaṃ atthipaccayena paccayo bāhiraṃ ... āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ... Asaññasattānaṃ ekaṃ mahābhūtaṃ. {1402.1} Purejātaṃ: arahā cakkhuṃ aniccato .pe. Sotaṃ .pe. Vatthu aniccato .pe. dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti .pe. vatthu nevavipākanavipākadhammadhammānaṃ khandhānaṃ atthipaccayena paccayo . pacchājātā: nevavipākanavipākadhammadhammā khandhā purejātassa imassa kāyassa atthipaccayena paccayo . kabaḷiṃkāro āhāro imassa kāyassa atthipaccayena paccayo . rūpajīvitindriyaṃ kaṭattārūpānaṃ atthipaccayena paccayo. {1402.2} Nevavipākanavipākadhammadhammo vipākassa dhammassa atthipaccayena paccayo sahajātaṃ purejātaṃ . sahajātaṃ: paṭisandhikkhaṇe vatthuṃ vipākānaṃ khandhānaṃ atthipaccayena paccayo . purejātaṃ: sekkhā vā puthujjanā vā cakkhuṃ aniccato .pe. Assādenti taṃ ārabbha rāgo uppajjati .pe. domanassaṃ uppajjati kusalākusale niruddhe vipāko tadārammaṇatā ... sotaṃ .pe. vatthuṃ ... Vipāko tadārammaṇatā ... Rūpāyatanaṃ cakkhuviññāṇassa .pe.

--------------------------------------------------------------------------------------------- page470.

Phoṭṭhabbāyatanaṃ kāyaviññāṇassa cakkhāyatanaṃ cakkhuviññāṇassa kāyāyatanaṃ kāyaviññāṇassa vatthu vipākānaṃ khandhānaṃ atthipaccayena paccayo. {1402.3} Nevavipākanavipākadhammadhammo vipākadhammadhammassa atthipaccayena paccayo purejātaṃ: sekkhā vā puthujjanā vā cakkhuṃ aniccato .pe. assādenti .pe. domanassaṃ uppajjati sotaṃ ... Vatthuṃ aniccato .pe. domanassaṃ uppajjati dibbena cakkhunā .pe. Vatthu vipākadhammadhammānaṃ khandhānaṃ atthipaccayena paccayo. [1403] Vipāko ca nevavipākanavipākadhammadhammo ca dhammā vipākassa dhammassa atthipaccayena paccayo sahajātaṃ purejātaṃ . Sahajāto: cakkhuviññāṇasahagato eko khandho ca cakkhāyatanañca tiṇṇannaṃ .pe. kāyaviññāṇasahagato vipāko eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ paṭisandhikkhaṇe vipāko eko khandho ca vatthu ca tiṇṇannaṃ . vipāko ca nevavipākanavipākadhammadhammo ca dhammā nevavipākanavipākadhammadhammassa atthipaccayena paccayo sahajātaṃ pacchājātaṃ āhāraṃ indriyaṃ . sahajātā: vipākā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ paṭisandhikkhaṇe vipākā khandhā ca mahābhūtā . kaṭattārūpānaṃ atthipaccayena paccayo . Pacchājātā: vipākā khandhā ca kabaḷiṃkāro āhāro ca imassa kāyassa . pacchājātā: vipākā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ.

--------------------------------------------------------------------------------------------- page471.

[1404] Vipākadhammadhammo ca nevavipākanavipākadhammadhammo ca dhammā vipākadhammadhammassa atthipaccayena paccayo sahajātaṃ purejātaṃ . sahajāto: vipākadhammadhammo eko khandho ca vatthu ca tiṇṇannaṃ . vipākadhammadhammo ca nevavipākanavipākadhammadhammo ca dhammā nevavipākanavipākadhammadhammassa atthipaccayena paccayo sahajātaṃ pacchājātaṃ āhāraṃ indriyaṃ . sahajātā: vipākadhammadhammā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ . pacchājātā: vipākadhammadhammā khandhā ca kabaḷiṃkāro āhāro ca purejātassa imassa kāyassa atthipaccayena paccayo . pacchājātā: vipākadhammadhammā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ . vipāko dhammo natthivigataṃ anantarasadisaṃ avigataṃ atthisadisaṃ. [1405] Hetuyā satta ārammaṇe nava adhipatiyā dasa anantare satta samanantare satta sahajāte ekādasa aññamaññe satta nissaye terasa upanissaye nava purejāte tīṇi pacchājāte tīṇi āsevane dve kamme nava vipāke tīṇi āhāre satta indriye nava jhāne satta magge satta sampayutte tīṇi vippayutte pañca atthiyā terasa natthiyā satta vigate satta avigate terasa. [1406] Hetupaccayā adhipatiyā satta ... sahajāte satta aññamaññe pañca nissaye satta vipāke tīṇi indriye satta magge

--------------------------------------------------------------------------------------------- page472.

Satta sampayutte tīṇi vippayutte tīṇi atthiyā satta avigate satta. Yathā kusalattike pañhāvārassa anulomagaṇanā gaṇitā evaṃ vitthāretabbā. Anulomaṃ niṭṭhitaṃ. [1407] Vipāko dhammo vipākassa dhammassa ārammaṇapaccayena paccayo ... sahajātapaccayena paccayo ... Upanissayapaccayena paccayo. Vipāko dhammo vipākadhammadhammassa ārammaṇapaccayena paccayo ... upanissayapaccayena paccayo . vipāko dhammo nevavipākanavipākadhammadhammassa ārammaṇapaccayena paccayo ... Sahajātapaccayena paccayo ... Upanissayapaccayena paccayo ... Pacchājātapaccayena paccayo. Vipāko dhammo vipākassa ca nevavipākanavipākadhammadhammassa ca dhammassa sahajātapaccayena paccayo. [1408] Vipākadhammadhammo vipākadhammadhammassa ārammaṇapaccayena paccayo ... sahajātapaccayena paccayo ... Upanissayapaccayena paccayo. Vipākadhammadhammo vipākassa dhammassa ārammaṇapaccayena paccayo ... Upanissayapaccayena paccayo ... kammapaccayena paccayo. Vipākadhammadhammo nevavipākanavipākadhammadhammassa ārammaṇapaccayena paccayo ... sahajātapaccayena paccayo ... upanissayapaccayena paccayo ... Pacchājātapaccayena paccayo ... Kammapaccayena paccayo. Vipākadhammadhammo vipākassa ca nevavipākanavipākadhammadhammassa ca dhammassa kammapaccayena

--------------------------------------------------------------------------------------------- page473.

Paccayo. Vipākadhammadhammo vipākadhammadhammassa ca nevavipākanavipākadhammadhammassa ca dhammassa sahajātapaccayena paccayo. [1409] Nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa ārammaṇapaccayena paccayo ... sahajātapaccayena paccayo ... upanissayapaccayena paccayo ... purejātapaccayena paccayo ... Pacchājātapaccayena paccayo ... āhārapaccayena paccayo ... Indriyapaccayena paccayo . nevavipākanavipākadhammadhammo vipākassa dhammassa ārammaṇapaccayena paccayo ... sahajātapaccayena paccayo ... Upanissayapaccayena paccayo ... purejātapaccayena paccayo . Nevavipākanavipākadhammadhammo vipākadhammadhammassa ārammaṇapaccayena paccayo ... Upanissayapaccayena paccayo ... Purejātapaccayena paccayo. [1410] Vipāko ca nevavipākanavipākadhammadhammo ca dhammā vipākassa dhammassa sahajātaṃ purejātaṃ. Vipāko ca nevavipākanavipākadhammadhammo ca dhammā nevavipākanavipākadhammadhammassa sahajātaṃ pacchājātaṃ āhāraṃ indriyaṃ. [1411] Vipākadhammadhammo ca nevavipākanavipākadhammadhammo ca dhammā vipākadhammadhammassa sahajātaṃ purejātaṃ . vipākadhammadhammo ca nevavipākanavipākadhammadhammo ca dhammā nevavipākanavipākadhammadhammassa sahajātaṃ pacchājātaṃ āhāraṃ indriyaṃ. [1412] Nahetuyā soḷasa naārammaṇe soḷasa naadhipatiyā

--------------------------------------------------------------------------------------------- page474.

Soḷasa naanantare soḷasa nasamanantare soḷasa nasahajāte dvādasa naaññamaññe dvādasa nanissaye dvādasa naupanissaye soḷasa napurejāte cuddasa napacchājāte soḷasa naāsevane soḷasa nakamme paṇṇarasa navipāke cuddasa naāhāre soḷasa naindriye soḷasa najhāne soḷasa namagge soḷasa nasampayutte dvādasa navippayutte dasa noatthiyā dasa nonatthiyā soḷasa novigate soḷasa noavigate dasa. [1413] Nahetupaccayānaārammaṇe soḷasa . saṅkhittaṃ . ... Novigate dasa . yathā kusalattike paccanīyagaṇanā vitthāritā evaṃ vitthāretabbaṃ. Paccanīyaṃ niṭṭhitaṃ. [1414] Hetupaccayā naārammaṇe satta ... naadhipatiyā satta naanantare satta nasamanantare satta naaññamaññe tīṇi naupanissaye satta napurejāte satta napacchājāte satta naāsevane satta nakamme satta navipāke cattāri naāhāre satta naindriye satta najhāne satta namagge satta nasampayutte tīṇi navippayutte tīṇi nonatthiyā satta novigate satta. [1415] Hetusahajātanissayaatthiavigatanti naārammaṇe satta . Saṅkhittaṃ . ... novigate satta . yathā kusalattike

--------------------------------------------------------------------------------------------- page475.

Anulomapaccanīyagaṇanā vitthāritā evaṃ vitthāretabbaṃ . asammohantena eso sajjhāyamaggo. Anulomapaccanīyaṃ niṭṭhitaṃ. [1416] Nahetupaccayā ārammaṇe nava ... Adhipatiyā dasa anantare satta samanantare satta sahajāte ekādasa aññamaññe satta nissaye terasa upanissaye nava purejāte tīṇi pacchājāte tīṇi āsevane dve kamme nava vipāke tīṇi āhāre satta indriye nava jhāne satta magge satta sampayutte tīṇi vippayutte pañca atthiyā terasa natthiyā satta vigate satta avigate terasa. [1417] Nahetupaccayā naārammaṇapaccayā adhipatiyā satta . Saṅkhittaṃ . ... avigate terasa. Yathā kusalattike paccanīyānulomagaṇanā vitthāritā evaṃ vitthāretabbaṃ. Paccanīyānulomaṃ niṭṭhitaṃ. Vipākattikaṃ tatiyaṃ niṭṭhitaṃ. --------------

--------------------------------------------------------------------------------------------- page476.

Upādinnattikaṃ 1- paṭiccavāro


             The Pali Tipitaka in Roman Character Volume 40 page 445-476. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=40&item=1354&items=64&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=40&item=1354&items=64&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=40&item=1354&items=64&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=40&item=1354&items=64&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=40&i=1354              Contents of The Tipitaka Volume 40 http://84000.org/tipitaka/read/?index_40

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :