ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ
                       Pañhāvāro
     [1354]   Vipāko   dhammo   vipākassa   dhammassa   hetupaccayena
paccayo    vipākā    hetū    sampayuttakānaṃ    khandhānaṃ   hetupaccayena
paccayo    paṭisandhikkhaṇe    vipākā    hetū    sampayuttakānaṃ   khandhānaṃ
hetupaccayena   paccayo  .  vipāko  dhammo  nevavipākanavipākadhammadhammassa
Hetupaccayena    paccayo    vipākā    hetū   cittasamuṭṭhānānaṃ   rūpānaṃ
hetupaccayena   paccayo   paṭisandhikkhaṇe   vipākā   hetū   kaṭattārūpānaṃ
hetupaccayena    paccayo    .    vipāko    dhammo    vipākassa    ca
nevavipākanavipākadhammadhammassa    ca    dhammassa    hetupaccayena   paccayo
vipākā    hetū   sampayuttakānaṃ   khandhānaṃ   cittasamuṭṭhānānañca   rūpānaṃ
hetupaccayena   paccayo   paṭisandhikkhaṇe   vipākā   hetū   sampayuttakānaṃ
khandhānaṃ kaṭattā ca rūpānaṃ hetupaccayena paccayo.
     [1355]    Vipākadhammadhammo    vipākadhammadhammassa    hetupaccayena
paccayo   vipākadhammadhammā   hetū   sampayuttakānaṃ  khandhānaṃ  hetupaccayena
paccayo   .  vipākadhammadhammo  nevavipākanavipākadhammadhammassa  hetupaccayena
paccayo      vipākadhammadhammā     hetū     cittasamuṭṭhānānaṃ     rūpānaṃ
hetupaccayena    paccayo   .   vipākadhammadhammo   vipākadhammadhammassa   ca
nevavipākanavipākadhammadhammassa    ca    dhammassa    hetupaccayena   paccayo
vipākadhammadhammā    hetū    sampayuttakānaṃ   khandhānaṃ   cittasamuṭṭhānānañca
rūpānaṃ hetupaccayena paccayo.
     [1356]   Nevavipākanavipākadhammadhammo  nevavipākanavipākadhammadhammassa
hetupaccayena       paccayo      nevavipākanavipākadhammadhammā      hetū
sampayuttakānaṃ    khandhānaṃ    cittasamuṭṭhānānañca    rūpānaṃ   hetupaccayena
paccayo.
     [1357]   Vipāko   dhammo  vipākassa  dhammassa  ārammaṇapaccayena
Paccayo    vipāke   khandhe   aniccato   dukkhato   anattato   vipassati
assādeti   abhinandati   taṃ   ārabbha  rāgo  uppajjati  diṭṭhi  uppajjati
vicikicchā    uppajjati    uddhaccaṃ    uppajjati    domanassaṃ    uppajjati
kusalākusale niruddhe vipāko tadārammaṇatā uppajjati.
     {1357.1}   Vipāko  dhammo  vipākadhammadhammassa  ārammaṇapaccayena
paccayo  sekkhā  phalaṃ  paccavekkhanti  vipāke  khandhe  aniccato  dukkhato
anattato   vipassanti   assādenti   abhinandanti   taṃ   ārabbha   rāgo
uppajjati      .pe.     domanassaṃ     uppajjati     cetopariyañāṇena
vipākacittasamaṅgissa cittaṃ jānanti.
     {1357.2}  Vipākā  khandhā  cetopariyañāṇassa pubbenivāsānussati-
ñāṇassa     yathākammūpagañāṇassa    anāgataṃsañāṇassa    ārammaṇapaccayena
paccayo  .  vipāko  dhammo nevavipākanavipākadhammadhammassa ārammaṇapaccayena
paccayo  arahā  phalaṃ paccavekkhati vipāke khandhe aniccato dukkhato anattato
vipassati  cetopariyañāṇena  vipākacittasamaṅgissa  cittaṃ  jānāti . Vipākā
khandhā    cetopariyañāṇassa   pubbenivāsānussatiñāṇassa   anāgataṃsañāṇassa
āvajjanāya ārammaṇapaccayena paccayo.
     [1358]   Vipākadhammadhammo   vipākadhammadhammassa   ārammaṇapaccayena
paccayo   dānaṃ   datvā   sīlaṃ   samādiyitvā   uposathakammaṃ   katvā  taṃ
paccavekkhati    pubbe    suciṇṇāni    paccavekkhati   jhānā   vuṭṭhahitvā
jhānaṃ    paccavekkhati    sekkhā    gotrabhuṃ    paccavekkhanti    vodānaṃ
Paccavekkhanti   sekkhā  maggā  vuṭṭhahitvā  maggaṃ  paccavekkhanti  sekkhā
pahīne  kilese  paccavekkhanti  vikkhambhite  kilese  paccavekkhanti  pubbe
samudāciṇṇe    kilese   jānanti   vipākadhammadhamme   khandhe   aniccato
dukkhato   anattato   vipassanti   assādenti   abhinandanti   taṃ  ārabbha
rāgo    uppajjati    .pe.   domanassaṃ   uppajjati   cetopariyañāṇena
vipākadhammadhammacittasamaṅgissa    cittaṃ    jānanti    ākāsānañcāyatanakusalaṃ
viññāṇañcāyatanakusalassa ārammaṇapaccayena
paccayo    .pe.    ākiñcaññāyatanakusalaṃ   nevasaññānāsaññāyatanakusalassa
ārammaṇapaccayena    paccayo   vipākadhammadhammā   khandhā   iddhividhañāṇassa
cetopariyañāṇassa      pubbenivāsānussatiñāṇassa      yathākammūpagañāṇassa
anāgataṃsañāṇassa ārammaṇapaccayena paccayo.
     {1358.1}  Vipākadhammadhammo  vipākassa  dhammassa  ārammaṇapaccayena
paccayo   vipākadhammadhamme  khandhe  aniccato  dukkhato  anattato  vipassati
assādeti  abhinandati  taṃ ārabbha rāgo uppajjati .pe. Domanassaṃ uppajjati
kusalākusale  niruddhe vipāko tadārammaṇatā uppajjati ākāsānañcāyatanakusalaṃ
viññāṇañcāyatanavipākassa      ārammaṇapaccayena      paccayo     .pe.
Ākiñcaññāyatanakusalaṃ nevasaññānāsaññāyatanavipākassa
ārammaṇapaccayena   paccayo  vipākadhammadhammo  nevavipākanavipākadhammadhammassa
ārammaṇapaccayena     paccayo     arahā    maggā   vuṭṭhahitvā   maggaṃ
paccavekkhati      pubbe      suciṇṇāni       paccavekkhati      arahā
Pahīne   kilese   paccavekkhati   pubbe   samudāciṇṇe  kilese  jānāti
vipākadhammadhamme    khandhe    aniccato    dukkhato   anattato   vipassati
cetopariyañāṇena      vipākadhammadhammacittasamaṅgissa     cittaṃ     jānāti
ākāsānañcāyatanakusalaṃ      viññāṇañcāyatanakiriyassa     ārammaṇapaccayena
paccayo    .pe.    ākiñcaññāyatanakusalaṃ   nevasaññānāsaññāyatanakiriyassa
ārammaṇapaccayena        paccayo        vipākadhammadhammā       khandhā
cetopariyañāṇassa      pubbenivāsānussatiñāṇassa      yathākammūpagañāṇassa
anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo.
     [1359]   Nevavipākanavipākadhammadhammo  nevavipākanavipākadhammadhammassa
ārammaṇapaccayena      paccayo     arahā     nibbānaṃ     paccavekkhati
nibbānaṃ āvajjanāya ārammaṇapaccayena paccayo.
     {1359.1}  Arahā  cakkhuṃ  aniccato dukkhato anattato vipassati sotaṃ
...  ghānaṃ  jivhaṃ  kāyaṃ  rūpe  sadde  gandhe rase phoṭṭhabbe vatthuṃ ...
Nevavipākanavipākadhammadhamme  khandhe  aniccato  dukkhato  anattato  vipassati
dibbena   cakkhunā   rūpaṃ   passati   dibbāya   sotadhātuyā  saddaṃ  suṇāti
cetopariyañāṇena   nevavipākanavipākadhammadhammacittasamaṅgissa   cittaṃ  jānāti
ākāsānañcāyatanakiriyaṃ      viññāṇañcāyatanakiriyassa     ārammaṇapaccayena
paccayo    .pe.    ākiñcaññāyatanakiriyaṃ   nevasaññānāsaññāyatanakiriyassa
ārammaṇapaccayena          paccayo         nevavipākanavipākadhammadhammā
khandhā    iddhividhañāṇassa    cetopariyañāṇassa   pubbenivāsānussatiñāṇassa
Yathākammūpagañāṇassa            anāgataṃsañāṇassa           āvajjanāya
ārammaṇapaccayena paccayo.
     {1359.2}    Nevavipākanavipākadhammadhammo    vipākassa    dhammassa
ārammaṇapaccayena     paccayo    nibbānaṃ    phalassa    ārammaṇapaccayena
paccayo  sekkhā  vā  puthujjanā  vā  cakkhuṃ  aniccato  dukkhato anattato
vipassanti   assādenti   abhinandanti   taṃ   ārabbha   rāgo   uppajjati
.pe.  domanassaṃ  uppajjati  kusalākusale  niruddhe  vipāko  tadārammaṇatā
uppajjati  sotaṃ  ...  ghānaṃ jivhaṃ kāyaṃ rūpe sadde gandhe rase phoṭṭhabbe
vatthuṃ   ...   nevavipākanavipākadhammadhamme   khandhe   aniccato   dukkhato
anattato   vipassanti   assādenti   abhinandanti   taṃ   ārabbha   rāgo
uppajjati   .pe.   domanassaṃ   uppajjati  kusalākusale  niruddhe  vipāko
tadārammaṇatā     uppajjati     rūpāyatanaṃ     cakkhuviññāṇassa     .pe.
Phoṭṭhabbāyatanaṃ kāyaviññāṇassa ārammaṇapaccayena paccayo.
     {1359.3}      Nevavipākanavipākadhammadhammo     vipākadhammadhammassa
ārammaṇapaccayena   paccayo   sekkhā   nibbānaṃ   paccavekkhanti  nibbānaṃ
gotrabhussa    vodānassa    maggassa    ārammaṇapaccayena   paccayo  .
Sekkhā   vā   puthujjanā   vā   cakkhuṃ   aniccato   dukkhato  anattato
vipassanti   assādenti   abhinandanti   taṃ   .pe.   domanassaṃ  uppajjati
sotaṃ    ...   .pe.   nevavipākanavipākadhammadhamme   khandhe   aniccato
dukkhato    anattato    vipassanti    assādenti   abhinandanti   dibbena
cakkhunā         rūpaṃ       passanti       dibbāya       sotadhātuyā
Saddaṃ   suṇanti   cetopariyañāṇena   nevavipākanavipākadhammadhammacittasamaṅgissa
cittaṃ    jānanti    nevavipākanavipākadhammadhammā   khandhā   iddhividhañāṇassa
cetopariyañāṇassa       pubbenivāsānussatiñāṇassa       anāgataṃsañāṇassa
ārammaṇapaccayena paccayo.
     [1360]   Vipāko   dhammo   vipākassa   dhammassa  adhipatipaccayena
paccayo     sahajātādhipati:     vipākādhipati    sampayuttakānaṃ    khandhānaṃ
adhipatipaccayena    paccayo    .    vipāko   dhammo   vipākadhammadhammassa
adhipatipaccayena   paccayo   ārammaṇādhipati:   sekkhā   phalaṃ  garuṃ  katvā
paccavekkhanti   vipāke   khandhe   garuṃ   katvā  assādenti  abhinandanti
taṃ   garuṃ   katvā   rāgo   uppajjati  diṭṭhi  uppajjati  .pe.  vipāko
dhammo      nevavipākanavipākadhammadhammassa     adhipatipaccayena     paccayo
ārammaṇādhipati    sahajātādhipati    .    ārammaṇādhipati:   arahā   phalaṃ
garuṃ     katvā     paccavekkhati     .    sahajātadhipati:    vipākādhipati
cittasamuṭṭhānānaṃ   rūpānaṃ   adhipatipaccayena   paccayo  .  vipāko  dhammo
vipākassa   ca   nevavipākanavipākadhammadhammassa  ca  dhammassa  adhipatipaccayena
paccayo        sahajātādhipati:        vipākādhipati       sampayuttakānaṃ
khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
     [1361]    Vipākadhammadhammo    vipākadhammadhammassa   adhipatipaccayena
paccayo    ārammaṇādhipati   sahajātādhipati   .   ārammaṇādhipati:   dānaṃ
datvā    sīlaṃ   samādiyitvā   uposathakammaṃ   katvā   taṃ   garuṃ   katvā
Paccavekkhati    pubbe   suciṇṇāni   garuṃ   katvā   paccavekkhati   jhānā
vuṭṭhahitvā   jhānaṃ   garuṃ   katvā   paccavekkhati   sekkhā  gotrabhuṃ  garuṃ
katvā   paccavekkhanti   vodānaṃ   garuṃ   katvā   paccavekkhanti  sekkhā
maggā   vuṭṭhahitvā   maggaṃ   garuṃ  katvā  paccavekkhanti  vipākadhammadhamme
khandhe    garuṃ    katvā   assādenti   abhinandanti   taṃ   garuṃ   katvā
rāgo     uppajjati     diṭṭhi    uppajjati    .pe.    sahajātādhipati:
vipākadhammadhammādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo.
     {1361.1}      Vipākadhammadhammo     nevavipākanavipākadhammadhammassa
adhipatipaccayena     paccayo     ārammaṇādhipati     sahajātādhipati    .
Ārammaṇādhipati:    arahā    maggā   vuṭṭhahitvā   maggaṃ   garuṃ   katvā
paccavekkhati   .   sahajātādhipati:   vipākadhammadhammādhipati  cittasamuṭṭhānānaṃ
rūpānaṃ  adhipatipaccayena  paccayo  .  vipākadhammadhammo  vipākadhammadhammassa ca
nevavipākanavipākadhammadhammassa    ca    dhammassa   adhipatipaccayena   paccayo
sahajātādhipati:      vipākadhammadhammādhipati      sampayuttakānaṃ     khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
     [1362]   Nevavipākanavipākadhammadhammo  nevavipākanavipākadhammadhammassa
adhipatipaccayena  paccayo  ārammaṇādhipati  sahajātādhipati . Ārammaṇādhipati:
arahā  nibbānaṃ  garuṃ  katvā  paccavekkhati  .  sahajātādhipati: nevavipāka-
navipākadhammadhammādhipati    sampayuttakānaṃ    khandhānaṃ    cittasamuṭṭhānānañca
rūpānaṃ adhipatipaccayena paccayo.
Nevavipākanavipākadhammadhammo     vipākassa     dhammassa     adhipatipaccayena
paccayo   ārammaṇādhipati:   nibbānaṃ  phalassa  adhipatipaccayena  paccayo .
Nevavipākanavipākadhammadhammo   vipākadhammadhammassa   adhipatipaccayena   paccayo
ārammaṇādhipati:   sekkhā   nibbānaṃ  garuṃ  katvā  paccavekkhanti  nibbānaṃ
gotrabhussa   vodānassa   maggassa   adhipatipaccayena   paccayo  cakkhuṃ  garuṃ
katvā  assādenti  abhinandanti  taṃ  garuṃ  katvā  rāgo  uppajjati  diṭṭhi
uppajjati    .pe.   sotaṃ   ...   .pe.   nevavipākanavipākadhammadhamme
khandhe   garuṃ   katvā   assādenti  abhinandanti  taṃ  garuṃ  katvā  rāgo
uppajjati diṭṭhi uppajjati .pe.
     [1363]   Vipāko   dhammo   vipākassa  dhammassa  anantarapaccayena
paccayo   purimā  purimā  vipākā  khandhā  pacchimānaṃ  pacchimānaṃ  vipākānaṃ
khandhānaṃ    anantarapaccayena    paccayo   pañcaviññāṇaṃ   vipākamanodhātuyā
anantarapaccayena    paccayo    vipākamanodhātu    vipākamanoviññāṇadhātuyā
anantarapaccayena  paccayo  .  vipāko  dhammo nevavipākanavipākadhammadhammassa
anantarapaccayena    paccayo    bhavaṅgaṃ    āvajjanāya    anantarapaccayena
paccayo          vipākamanoviññāṇadhātu         kiriyamanoviññāṇadhātuyā
anantarapaccayena paccayo.
     [1364]    Vipākadhammadhammo   vipākadhammadhammassa   anantarapaccayena
paccayo   purimā   purimā   vipākadhammadhammā  khandhā  pacchimānaṃ  pacchimānaṃ
vipākadhammadhammānaṃ     khandhānaṃ    anantarapaccayena    paccayo    anulomaṃ
Gotrabhussa     anulomaṃ    vodānassa    gotrabhu    maggassa    vodānaṃ
maggassa    anantarapaccayena   paccayo   .   vipākadhammadhammo   vipākassa
dhammassa     anantarapaccayena     paccayo     vipākadhammadhammā    khandhā
vuṭṭhānassa    maggo    phalassa    sekkhānaṃ    anulomaṃ   phalasamāpattiyā
nirodhā     vuṭṭhahantassa    nevasaññānāsaññāyatanakusalaṃ    phalasamāpattiyā
anantarapaccayena paccayo.
     [1365]   Nevavipākanavipākadhammadhammo  nevavipākanavipākadhammadhammassa
anantarapaccayena   paccayo   purimā   purimā   nevavipākanavipākadhammadhammā
khandhā       pacchimānaṃ      pacchimānaṃ      nevavipākanavipākadhammadhammānaṃ
khandhānaṃ    anantarapaccayena    paccayo   .   nevavipākanavipākadhammadhammo
vipākassa    dhammassa   anantarapaccayena   paccayo   āvajjanā   pañcannaṃ
viññāṇānaṃ     anantarapaccayena    paccayo    nevavipākanavipākadhammadhammā
khandhā    vuṭṭhānassa    arahato    anulomaṃ    phalasamāpattiyā   nirodhā
vuṭṭhahantassa         nevasaññānāsaññāyatanakiriyaṃ         phalasamāpattiyā
anantarapaccayena       paccayo      .      nevavipākanavipākadhammadhammo
vipākadhammadhammassa       anantarapaccayena       paccayo      āvajjanā
vipākadhammadhammānaṃ khandhānaṃ anantarapaccayena paccayo.
     [1366]   Vipāko   dhammo  vipākassa  dhammassa  samanantarapaccayena
paccayo  anantarasadisaṃ  .  vipāko dhammo vipākassa dhammassa sahajātapaccayena
paccayo vipāko eko khandho tiṇṇaṃ .pe. Tīṇi.
     [1367]    Vipākadhammadhammo   vipākadhammadhammassa   sahajātapaccayena
paccayo  tīṇi  .  nevavipākanavipākadhammadhammo  nevavipākanavipākadhammadhammassa
sahajātapaccayena          paccayo          nevavipākanavipākadhammadhammo
eko  khandho  ekaṃ  mahābhūtaṃ  ...  bāhiraṃ  ...  āhārasamuṭṭhānaṃ ...
Utusamuṭṭhānaṃ ... Asaññasattānaṃ ekaṃ mahābhūtaṃ.
     [1368]  Nevavipākanavipākadhammadhammo  vipākassa  dhammassa  sahajāta-
paccayena  paccayo  paṭisandhikkhaṇe  vatthu vipākānaṃ khandhānaṃ sahajātapaccayena
paccayo.
     [1369]   Vipāko   ca   nevavipākanavipākadhammadhammo   ca  dhammā
vipākassa   dhammassa   sahajātapaccayena   paccayo   paṭisandhikkhaṇe  vipāko
eko   khandho   ca   vatthu   ca   tiṇṇannaṃ   khandhānaṃ   .  vipāko  ca
nevavipākanavipākadhammadhammo    ca    dhammā   nevavipākanavipākadhammadhammassa
sahajātapaccayena  paccayo  vipākā  khandhā  ca mahābhūtā ca cittasamuṭṭhānānaṃ
rūpānaṃ.
     [1370]   Vipākadhammadhammo   ca   nevavipākanavipākadhammadhammo   ca
dhammā     nevavipākanavipākadhammadhammassa     sahajātapaccayena     paccayo
vipākadhammadhammā   khandhā   ca   mahābhūtā   ca   cittasamuṭṭhānānaṃ  rūpānaṃ
sahajātapaccayena paccayo.
     [1371]   Vipāko   dhammo  vipākassa  dhammassa  aññamaññapaccayena
paccayo  vipāko  eko  khandho  paṭisandhikkhaṇe  ...  .  vipāko dhammo
Nevavipākanavipākadhammadhammassa         aññamaññapaccayena         paccayo
paṭisandhikkhaṇe   vipākā   khandhā  vatthussa  aññamaññapaccayena  paccayo .
Vipāko   dhammo  vipākassa  ca  nevavipākanavipākadhammadhammassa  ca  dhammassa
aññamaññapaccayena    paccayo   paṭisandhikkhaṇe   vipāko   eko   khandho
tiṇṇaṃ khandhānaṃ vatthussa ca aññamaññapaccayena paccayo.
     [1372]   Vipākadhammadhammo   vipākadhammadhammassa   aññamaññapaccayena
paccayo  vipākadhammadhammo  eko  khandho  tiṇṇannaṃ  khandhānaṃ  dve  khandhā
dvinnaṃ         khandhānaṃ         .        nevavipākanavipākadhammadhammo
nevavipākanavipākadhammadhammassa         aññamaññapaccayena         paccayo
nevavipākanavipākadhammadhammo   eko   khandho   tiṇṇannaṃ   khandhānaṃ   dve
khandhā    dvinnaṃ   khandhānaṃ   .   nevavipākanavipākadhammadhammo   vipākassa
dhammassa   aññamaññapaccayena   paccayo   paṭisandhikkhaṇe   vatthu   vipākānaṃ
khandhānaṃ.
     [1373]   Vipāko   ca   nevavipākanavipākadhammadhammo   ca  dhammā
vipākassa    dhammassa    paṭisandhikkhaṇe    vipāko   eko   khandho   ca
vatthu ca tiṇṇaṃ khandhānaṃ. Satta pañhā.
     [1374]   Vipāko   dhammo   vipākassa   dhammassa  nissayapaccayena
paccayo    tīṇi    .    vipākadhammadhammo   vipākadhammadhammassa   tīṇi  .
Nevavipākanavipākadhammadhammo      nevavipākanavipākadhammadhammassa      .pe.
Nevavipākanavipākadhammadhammo  vipākassa  dhammassa  cakkhāyatanaṃ  cakkhuviññāṇassa
Nissayapaccayena     paccayo     .pe.     kāyāyatanaṃ    kāyaviññāṇassa
vatthu        vipākānaṃ       khandhānaṃ       paṭisandhikkhaṇe       vatthu
vipākānaṃ   khandhānaṃ   .   nevavipākanavipākadhammadhammo   vipākadhammadhammassa
nissayapaccayena paccayo vatthu vipākadhammadhammānaṃ khandhānaṃ.
     [1375]   Vipāko   ca   nevavipākanavipākadhammadhammo   ca  dhammā
vipākassa   dhammassa   nissayapaccayena  paccayo  cakkhuviññāṇasahagato  eko
khandho    ca   cakkhāyatanañca   .pe.   kāyāyatanañca   vipāko   eko
khandho   ca   vatthu   ca   tiṇṇaṃ  khandhānaṃ  paṭisandhikkhaṇe  vipāko  eko
khandho  ca  vatthu  ca  .  vipāko  ca nevavipākanavipākadhammadhammo ca dhammā
nevavipākanavipākadhammadhammassa     nissayapaccayena     paccayo     vipākā
khandhā  ca  mahābhūtā ca. Saṅkhittaṃ. Paṭisandhikkhaṇe .... Vipākadhammadhammo
ca     nevavipākanavipākadhammadhammo     ca    dhammā    vipākadhammadhammassa
nissayapaccayena    paccayo    vipākadhammadhammo    eko    khandho    ca
vatthu   ca   .   vipākadhammadhammo   ca   nevavipākanavipākadhammadhammo   ca
dhammā      nevavipākanavipākadhammadhammassa     nissayapaccayena     paccayo
vipākadhammadhammā     khandhā    ca    mahābhūtā    ca    cittasamuṭṭhānānaṃ
rūpānaṃ. Terasa pañhā.
     [1376]   Vipāko   dhammo  vipākassa  dhammassa  upanissayapaccayena
paccayo   anantarūpanissayo   pakatūpanissayo   .   pakatūpanissayo:   kāyikaṃ
sukhaṃ  kāyikassa  sukhassa  kāyikassa  dukkhassa phalasamāpattiyā upanissayapaccayena
Paccayo    kāyikaṃ    dukkhaṃ    kāyikassa    sukhassa   kāyikassa   dukkhassa
phalasamāpattiyā    upanissayapaccayena    paccayo   phalasamāpatti   kāyikassa
sukhassa upanissayapaccayena paccayo.
     {1376.1}   Vipāko  dhammo  vipākadhammadhammassa  upanissayapaccayena
paccayo   ārammaṇūpanissayo   pakatūpanissayo   .   pakatūpanissayo:  kāyikaṃ
sukhaṃ  upanissāya  dānaṃ  deti  sīlaṃ  samādiyati  .pe.  saṅghaṃ  bhindati kāyikaṃ
dukkhaṃ upanissāya dānaṃ deti sīlaṃ samādiyati .pe. Saṅghaṃ bhindati kāyikaṃ sukhaṃ ...
Kāyikaṃ dukkhaṃ saddhāya .pe. Patthanāya upanissayapaccayena paccayo.
     {1376.2}     Vipāko    dhammo    nevavipākanavipākadhammadhammassa
upanissayapaccayena     paccayo     ārammaṇūpanissayo     anantarūpanissayo
pakatūpanissayo  .  pakatūpanissayo:  arahā  kāyikaṃ  sukhaṃ upanissāya anuppannaṃ
kiriyasamāpattiṃ   uppādeti   uppannaṃ   samāpajjati   saṅkhāre   aniccato
dukkhato    anattato   vipassati   kāyikaṃ   dukkhaṃ   upanissāya   anuppannaṃ
kiriyasamāpattiṃ uppādeti uppannaṃ samāpajjati.
     [1377]   Vipākadhammadhammo   vipākadhammadhammassa   upanissayapaccayena
paccayo     ārammaṇūpanissayo    anantarūpanissayo    pakatūpanissayo   .
Pakatūpanissayo:   saddhaṃ   upanissāya   dānaṃ  deti  .pe.  mānaṃ  jappeti
diṭṭhiṃ  gaṇhāti  sīlaṃ  ...  sutaṃ  ...  cāgaṃ  ...  paññaṃ upanissāya dānaṃ
deti  .pe.  mānaṃ  jappeti  diṭṭhiṃ  gaṇhāti  rāgaṃ  ... Dosaṃ mohaṃ mānaṃ
diṭṭhiṃ  ...  patthanaṃ  upanissāya  dānaṃ  deti  .pe.  samāpattiṃ uppādeti
Pāṇaṃ   hanati   .pe.   saṅghaṃ   bhindati   .pe.  saddhā  .pe.  patthanā
saddhāya    sīlassa    .pe.    patthanāya    upanissayapaccayena   paccayo
paṭhamassa   jhānassa   parikammaṃ   paṭhamassa  .pe.  nevasaññānāsaññāyatanassa
parikammaṃ    nevasaññānāsaññāyatanassa    paṭhamaṃ   jhānaṃ   dutiyassa   .pe.
Ākiñcaññāyatanaṃ       nevasaññānāsaññāyatanassa       upanissayapaccayena
paccayo    .pe.    paṭhamassa    maggassa    parikammaṃ   paṭhamassa   .pe.
Catutthassa     maggassa     parikammaṃ     catutthassa     paṭhamo     maggo
dutiyassa   dutiyo   maggo   tatiyassa   tatiyo  maggo  catutthassa  maggassa
upanissayapaccayena    paccayo    sekkhā   maggaṃ   upanissāya   anuppannaṃ
kusalasamāpattiṃ   uppādenti   .pe.   maggo  sekkhānaṃ  atthapaṭisambhidāya
.pe.       ṭhānāṭhānakosallassa       upanissayapaccayena      paccayo
pāṇātipāto   pāṇātipātassa   .pe.   micchādiṭṭhiyā  upanissayapaccayena
paccayo    .pe.    micchādiṭṭhi    micchādiṭṭhiyā   .pe.   byāpādassa
mātughātakammaṃ    mātughātakammassa    upanissayapaccayena   paccayo   .pe.
Niyatamicchādiṭṭhiyā      upanissayapaccayena     paccayo     niyatamicchādiṭṭhi
niyatamicchādiṭṭhiyā saṅghabhedakakammassa upanissayapaccayena paccayo .pe.
     [1378]   Vipākadhammadhammo   vipākassa  dhammassa  upanissayapaccayena
paccayo    anantarūpanissayo   pakatūpanissayo   .   pakatūpanissayo:   saddhaṃ
upanissāya    attānaṃ    ātāpeti    paritāpeti   pariyiṭṭhimūlakaṃ   dukkhaṃ
paccanubhoti     .pe.    patthanaṃ    upanissāya    attānaṃ    ātāpeti
Paritāpeti   .pe.  saddhā  .pe.  patthanā  kāyikassa  sukhassa  kāyikassa
dukkhassa    phalasamāpattiyā    upanissayapaccayena    paccayo    kusalākusalaṃ
kammavipākassa    upanissayapaccayena    paccayo    maggo   phalasamāpattiyā
upanissayapaccayena paccayo.
     {1378.1}      Vipākadhammadhammo     nevavipākanavipākadhammadhammassa
upanissayapaccayena    paccayo    ārammaṇūpanissayo    pakatūpanissayo   .
Pakatūpanissayo:    arahā   maggaṃ   upanissāya   anuppannaṃ   kiriyasamāpattiṃ
uppādeti   uppannaṃ  samāpajjati  saṅkhāre  aniccato  dukkhato  anattato
vipassati  .pe.  maggo  arahato  atthapaṭisambhidāya  dhamma  nirutti paṭibhāṇa-
paṭisambhidāya ṭhānāṭhānakosallassa upanissayapaccayena paccayo.
     [1379]   Nevavipākanavipākadhammadhammo  nevavipākanavipākadhammadhammassa
upanissayapaccayena     paccayo     ārammaṇūpanissayo     anantarūpanissayo
pakatūpanissayo  .  pakatūpanissayo:  arahā  utuṃ  ... Bhojanaṃ ... Senāsanaṃ
upanissāya      anuppannaṃ     kiriyasamāpattiṃ     uppādeti     uppannaṃ
samāpajjati     .    nevanipākanavipākadhammadhammo    vipākassa    dhammassa
upanissayapaccayena     paccayo     ārammaṇūpanissayo     anantarūpanissayo
pakatūpanissayo  .  pakatūpanissayo:  utu ... Bhojanaṃ ... Senāsanaṃ kāyikassa
sukhassa     kāyikassa     dukkhassa    phalasamāpattiyā    upanissayapaccayena
paccayo      .      nevavipākanavipākadhammadhammo      vipākadhammadhammassa
upanissayapaccayena     paccayo     ārammaṇūpanissayo     anantarūpanissayo
Pakatūpanissayo   .   pakatūpanissayo:  utuṃ  upanissāya  dānaṃ  deti  .pe.
Saṅghaṃ   bhindati   bhojanaṃ  ...  senāsanaṃ  upanissāya  dānaṃ  deti  .pe.
Saṅghaṃ  bhindati  utu  ...  bhojanaṃ  ...  senāsanaṃ saddhāya .pe. Patthanāya
upanissayapaccayena paccayo.
     [1380]   Nevavipākanavipākadhammadhammo  nevavipākanavipākadhammadhammassa
purejātapaccayena    paccayo    ārammaṇapurejātaṃ    vatthupurejātaṃ   .
Ārammaṇapurejātaṃ:     arahā     cakkhuṃ    aniccato    .pe.    kāyaṃ
rūpe   .pe.   phoṭṭhabbe   vatthuṃ   aniccato  .pe.  dibbena  cakkhunā
rūpaṃ   .pe.   dibbāya  sotadhātuyā  saddaṃ  .pe.  vatthupurejātaṃ:  vatthu
nevavipākanavipākadhammadhammānaṃ khandhānaṃ purejātapaccayena paccayo.
     {1380.1}    Nevavipākanavipākadhammadhammo    vipākassa    dhammassa
purejātapaccayena    paccayo    ārammaṇapurejātaṃ    vatthupurejātaṃ   .
Ārammaṇapurejātaṃ:   sekkhā   vā   puthujjanā   vā   cakkhuṃ   aniccato
dukkhato   anattato   vipassanti   assādenti   abhinandanti   taṃ  ārabbha
rāgo   uppajjati   .pe.   domanassaṃ   uppajjati  kusalākusale  niruddhe
vipāko   tadārammaṇatā  uppajjati  sotaṃ  .pe.  vatthuṃ  aniccato  .pe.
Tadārammaṇatā   uppajjati   rūpāyatanaṃ   cakkhuviññāṇassa   purejātapaccayena
paccayo   .pe.   phoṭṭhabbāyatanaṃ   kāyaviññāṇassa   .   vatthupurejātaṃ:
cakkhāyatanaṃ     cakkhuviññāṇassa    .pe.    kāyāyatanaṃ    kāyaviññāṇassa
vatthu vipākānaṃ khandhānaṃ purejātapaccayena paccayo.
     {1380.2}      Nevavipākanavipākadhammadhammo     vipākadhammadhammassa
purejātapaccayena    paccayo    ārammaṇapurejātaṃ    vatthupurejātaṃ   .
Ārammaṇapurejātaṃ:   sekkhā  vā  puthujjanā  vā  cakkhuṃ  .pe.  ārabbha
rāgo   uppajjati   .pe.   dosamassaṃ   uppajjati   sotaṃ  .pe.  vatthuṃ
aniccato   .pe.   dosamassaṃ   .pe.   dibbena   cakkhunā  rūpaṃ  .pe.
Dibbāya   sotadhātuyā  saddaṃ  .  vatthupurejātaṃ:  vatthu  vipākadhammadhammānaṃ
khandhānaṃ purejātapaccayena paccayo.
     [1381]     Vipāko     dhammo     nevavipākanavipākadhammadhammassa
pacchājātapaccayena   paccayo  pacchājātā:  vipākā  khandhā  purejātassa
imassa kāyassa pacchājātapaccayena paccayo.
     [1382]       Vipākadhammadhammo      nevavipākanavipākadhammadhammassa
pacchājātapaccayena         paccayo         nevavipākanavipākadhammadhammo
nevavipākanavipākadhammadhammassa pacchājātapaccayena paccayo.
     [1383]   Vipākadhammadhammo   vipākadhammadhammassa   āsevanapaccayena
paccayo   purimā   purimā   vipākadhammadhammā  khandhā  pacchimānaṃ  pacchimānaṃ
vipākadhammadhammānaṃ   khandhānaṃ   anulomaṃ   gotrabhussa   anulomaṃ  vodānassa
gotrabhu maggassa vodānaṃ maggassa āsevanapaccayena paccayo.
     [1384]   Nevavipākanavipākadhammadhammo  nevavipākanavipākadhammadhammassa
āsevanapaccayena   paccayo   purimā   purimā   .pe.  āsevanapaccayena
paccayo.
     [1385]   Vipāko   dhammo   vipākassa   dhammassa   kammapaccayena
paccayo    vipākā    cetanā   sampayuttakānaṃ   khandhānaṃ   kammapaccayena
paccayo    paṭisandhikkhaṇe    vipākā    cetanā   .   vipāko   dhammo
nevavipākanavipākadhammadhammassa   kammapaccayena   paccayo   vipākā  cetanā
cittasamuṭṭhānānaṃ     rūpānaṃ    kammapaccayena    paccayo    paṭisandhikkhaṇe
vipākā   cetanā   kaṭattārūpānaṃ  .  vipāko  dhammo  vipākadhammadhammassa
ca   nevavipākanavipākadhammadhammassa   ca   dhammassa   kammapaccayena  paccayo
vipākā   cetanā   sampayuttakānaṃ   khandhānaṃ   cittasamuṭṭhānānañca  rūpānaṃ
paṭisandhikkhaṇe   vipākā   cetanā   sampayuttakānaṃ   khandhānaṃ  kaṭattā  ca
rūpānaṃ.
     [1386]    Vipākadhammadhammo    vipākadhammadhammassa    kammapaccayena
paccayo    vipākadhammadhammā    cetanā    sampayuttakānaṃ    khandhānaṃ  .
Vipākadhammadhammo  vipākassa  dhammassa  kammapaccayena  paccayo  nānākhaṇikā:
vipākadhammadhammā     cetanā     vipākānaṃ     khandhānaṃ    kammapaccayena
paccayo   .  vipākadhammadhammo  nevavipākanavipākadhammadhammassa  kammapaccayena
paccayo    sahajātā    nānākhaṇikā   .   sahajātā:   vipākadhammadhammā
cetanā   cittasamuṭṭhānānaṃ   rūpānaṃ   .   nānākhaṇikā:  vipākadhammadhammā
cetanā     kaṭattārūpānaṃ     .    vipākadhammadhammo    vipākassa    ca
nevavipākanavipākadhammadhammassa     ca     nānākhaṇikā:    vipākadhammadhammā
cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo.
     {1386.1}   Vipākadhammadhammo   vipākadhammadhammassa  ca  nevavipāka-
navipākadhammadhammassa      ca     dhammassa     kammapaccayena     paccayo
vipākadhammadhammā   cetanā   sampayuttakānaṃ   khandhānaṃ   cittasamuṭṭhānānañca
rūpānaṃ kammapaccayena paccayo.
     [1387]   Nevavipākanavipākadhammadhammo  nevavipākanavipākadhammadhammassa
kammapaccayena  paccayo  nevavipākanavipākadhammadhammā  cetanā  sampayuttakānaṃ
khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ.
     [1388]   Vipāko   dhammo   vipākassa   dhammassa  vipākapaccayena
paccayo  vipāko  eko  khandho  tiṇṇaṃ  khandhānaṃ  paṭisandhikkhaṇe  ... .
Vipāko   dhammo   nevavipākanavipākadhammadhammassa   vipākapaccayena  paccayo
vipākā    khandhā    cittasamuṭṭhānānaṃ   rūpānaṃ   paṭisandhikkhaṇe   vipākā
khandhā     kaṭattārūpānaṃ    .    vipāko    dhammo    vipākassa    ca
nevavipākanavipākadhammadhammassa    ca    dhammassa   vipākapaccayena   paccayo
vipāko   eko   khandho   tiṇṇaṃ   khandhānaṃ   cittasamuṭṭhānānañca  rūpānaṃ
paṭisandhikkhaṇe   vipāko   eko   khandho   tiṇṇaṃ   khandhānaṃ  kaṭattā  ca
rūpānaṃ   vipākapaccayena  paccayo  .  vipāko  dhammo  vipākassa  dhammassa
āhārapaccayena   paccayo   vipākā   āhārā   sampayuttakānaṃ  khandhānaṃ
tīṇi   .   paṭisandhipi   imesaṃ   tiṇṇannaṃ   kātabbaṃ   .  vipākadhammadhammo
vipākadhammadhammassa āhārapaccayena paccayo tīṇi.
     [1389]   Nevavipākanavipākadhammadhammo  nevavipākanavipākadhammadhammassa
Āhārapaccayena          paccayo          nevavipākanavipākadhammadhammā
āhārā     sampayuttakānaṃ     khandhānaṃ    cittasamuṭṭhānānañca    rūpānaṃ
āhārapaccayena    paccayo    kabaḷiṃkāro   āhāro   imassa   kāyassa
āhārapaccayena paccayo.
     [1390]   Vipāko   dhammo   vipākassa  dhammassa  indriyapaccayena
paccayo     tīṇi    .    paṭisandhi    kātabbaṃ    .    vipākadhammadhammo
vipākadhammadhammassa indriyapaccayena paccayo tīṇi.
     [1391]   Nevavipākanavipākadhammadhammo  nevavipākanavipākadhammadhammassa
indriyapaccayena          paccayo          nevavipākanavipākadhammadhammā
indriyā     sampayuttakānaṃ     khandhānaṃ    cittasamuṭṭhānānañca    rūpānaṃ
rūpajīvitindriyaṃ     kaṭattārūpānaṃ     indriyapaccayena     paccayo    .
Nevavipākanavipākadhammadhammo   vipākassa  dhammassa  indriyapaccayena  paccayo
cakkhundriyaṃ cakkhuviññāṇassa indriyapaccayena paccayo. Kāyindriyaṃ .pe.
     [1392]   Vipāko   ca   nevavipākanavipākadhammadhammo   ca  dhammā
vipākassa     dhammassa     indriyapaccayena     paccayo    cakkhundriyañca
cakkhuviññāṇañca     cakkhuviññāṇasahagatānaṃ     khandhānaṃ     indriyapaccayena
paccayo    .pe.   kāyindriyañca   kāyaviññāṇañca   kāyaviññāṇasahagatānaṃ
khandhānaṃ indriyapaccayena paccayo.
     [1393]   Vipāko   dhammo   vipākassa   dhammassa   jhānapaccayena
paccayo   tīṇi   .   vipākadhammadhammo   vipākadhammadhammassa   jhānapaccayena
Paccayo  tīṇi  .  nevavipākanavipākadhammadhammo  nevavipākanavipākadhammadhammassa
jhānapaccayena           paccayo           nevavipākanavipākadhammadhammā
jhānaṅgā     sampayuttakānaṃ     khandhānaṃ    cittasamuṭṭhānānañca    rūpānaṃ
jhānapaccayena paccayo.
     [1394]   Vipāko   dhammo   vipākassa   dhammassa   maggapaccayena
paccayo   tīṇi   .   vipākadhammadhammo   vipākadhammadhammassa   maggapaccayena
paccayo  tīṇi  .  nevavipākanavipākadhammadhammo  nevavipākanavipākadhammadhammassa
maggapaccayena           paccayo           nevavipākanavipākadhammadhammā
maggaṅgā     sampayuttakānaṃ     khandhānaṃ    cittasamuṭṭhānānañca    rūpānaṃ
maggapaccayena paccayo.
     [1395]   Vipāko   dhammo  vipākassa  dhammassa  sampayuttapaccayena
paccayo   vipāko   eko   khandho   tiṇṇannaṃ   dve   khandhā   dvinnaṃ
paṭisandhikkhaṇe ....
     [1396]   Vipākadhammadhammo   vipākadhammadhammassa   sampayuttapaccayena
paccayo    .   nevavipākanavipākadhammadhammo   nevavipākanavipākadhammadhammassa
sampayuttapaccayena     paccayo     .pe.     dve    khandhā    dvinnaṃ
khandhānaṃ sampayuttapaccayena paccayo.
     [1397]     Vipāko     dhammo     nevavipākanavipākadhammadhammassa
vippayuttapaccayena   paccayo  sahajātaṃ  pacchājātaṃ  .  sahajātā:  vipākā
khandhā    cittasamuṭṭhānānaṃ    rūpānaṃ    paṭisandhikkhaṇe   vipākā   khandhā
Kaṭattarūpānaṃ   .   pacchājātā:   vipākā   khandhā  purejātassa  imassa
kāyassa vippayuttapaccayena paccayo.
     [1398]       Vipākadhammadhammo      nevavipākanavipākadhammadhammassa
vippayuttapaccayena    paccayo    sahajātaṃ    pacchājātaṃ   .   sahajātā:
vipākadhammadhammā   khandhā   cittasamuṭṭhānānaṃ   rūpānaṃ   .   pacchājātā:
vipākadhammadhammā   khandhā  purejātassa  imassa  kāyassa  vippayuttapaccayena
paccayo.
     [1399]   Nevavipākanavipākadhammadhammo  nevavipākanavipākadhammadhammassa
vippayuttapaccayena    paccayo    sahajātaṃ    purejātaṃ    pacchājātaṃ  .
Sahajātā:    nevavipākanavipākadhammadhammā   khandhā   cittasamuṭṭhānānaṃ  .
Purejātaṃ:  vatthu  nevavipākanavipākadhammadhammānaṃ  khandhānaṃ  vippayuttapaccayena
paccayo       .       pacchājātā:       nevavipākanavipākadhammadhammā
khandhā   purejātassa   imassa   kāyassa   vippayuttapaccayena  paccayo .
Nevavipākanavipākadhammadhammo     vipākassa    dhammassa    vippayuttapaccayena
paccayo    sahajātaṃ    purejātaṃ   .   sahajātaṃ:   paṭisandhikkhaṇe   vatthu
vipākānaṃ  khandhānaṃ  vippayuttapaccayena  paccayo  .  purejātaṃ:  cakkhāyatanaṃ
cakkhuviññāṇassa      .pe.     kāyāyatanaṃ     kāyaviññāṇassa     vatthu
vipākānaṃ  khandhānaṃ  vippayuttapaccayena paccayo. Nevavipākanavipākadhammadhammo
vipākadhammadhammassa       vippayuttapaccayena      paccayo      purejātaṃ:
vatthu vipākadhammadhammānaṃ khandhānaṃ vippayuttapaccayena paccayo.
     [1400]   Vipāko   dhammo   vipākassa   dhammassa   atthipaccayena
paccayo   vipāko   eko   khandho   tiṇṇannaṃ   paṭisandhikkhaṇe   vipāko
eko  khandho  tiṇṇannaṃ  .  vipāko  dhammo  nevavipākanavipākadhammadhammassa
atthipaccayena     paccayo    sahajātaṃ    pacchājātaṃ    .    sahajātā:
vipākā    khandhā    cittasamuṭṭhānānaṃ   rūpānaṃ   paṭisandhikkhaṇe   vipākā
khandhā   kaṭattārūpānaṃ   .   pacchājātā   vipākā  khandhā  purejātassa
imassa   kāyassa   atthipaccayena  paccayo  .  vipāko  dhammo  vipākassa
ca   nevavipākanavipākadhammadhammassa   ca   dhammassa   atthipaccayena  paccayo
vipāko   eko   khandho   tiṇṇannaṃ  khandhānaṃ  cittasamuṭṭhānānañca  rūpānaṃ
paṭisandhikkhaṇe ....
     [1401]    Vipākadhammadhammo    vipākadhammadhammassa    atthipaccayena
paccayo   dve   khandhā   dvinnaṃ   khandhānaṃ   atthipaccayena  paccayo .
Vipākadhammadhammo        nevavipākanavipākadhammadhammassa       atthipaccayena
paccayo   sahajātaṃ   pacchājātaṃ   .  sahajātā:  vipākadhammadhammā  khandhā
cittasamuṭṭhānānaṃ    rūpānaṃ   atthipaccayena   paccayo   .   pacchājātā:
vipākadhammadhammā   khandhā   purejātassa   imassa   kāyassa  atthipaccayena
paccayo. Vipākadhammadhammo vipākadhammadhammassa ca nevavipākanavipākadhammadhammassa
ca      dhammassa      atthipaccayena      paccayo      vipākadhammadhammo
eko khandho tiṇṇaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ.
     [1402]   Nevavipākanavipākadhammadhammo  nevavipākanavipākadhammadhammassa
Sahajātaṃ    purejātaṃ   pacchājātaṃ   āhāraṃ   indriyaṃ   .   sahajāto:
neva    vipākanavipākadhammadhammo    eko    khandho   tiṇṇannaṃ   khandhānaṃ
cittasamuṭṭhānānañca   rūpānaṃ  atthipaccayena  paccayo  dve  khandhā  dvinnaṃ
khandhānaṃ    cittasamuṭṭhānānañca   rūpānaṃ   atthipaccayena   paccayo   ekaṃ
mahābhūtaṃ  ...  mahābhūtā cittasamuṭṭhānānaṃ rūpānaṃ kaṭattārūpānaṃ upādārūpānaṃ
atthipaccayena    paccayo    bāhiraṃ    ...    āhārasamuṭṭhānaṃ    ...
Utusamuṭṭhānaṃ ... Asaññasattānaṃ ekaṃ mahābhūtaṃ.
     {1402.1} Purejātaṃ: arahā cakkhuṃ aniccato .pe. Sotaṃ .pe. Vatthu
aniccato  .pe.  dibbena  cakkhunā  rūpaṃ  passati dibbāya sotadhātuyā saddaṃ
suṇāti  .pe.  vatthu  nevavipākanavipākadhammadhammānaṃ  khandhānaṃ  atthipaccayena
paccayo     .    pacchājātā:    nevavipākanavipākadhammadhammā    khandhā
purejātassa   imassa   kāyassa   atthipaccayena   paccayo  .  kabaḷiṃkāro
āhāro   imassa   kāyassa   atthipaccayena   paccayo  .  rūpajīvitindriyaṃ
kaṭattārūpānaṃ atthipaccayena paccayo.
     {1402.2}    Nevavipākanavipākadhammadhammo    vipākassa    dhammassa
atthipaccayena   paccayo   sahajātaṃ  purejātaṃ  .  sahajātaṃ:  paṭisandhikkhaṇe
vatthuṃ  vipākānaṃ  khandhānaṃ  atthipaccayena  paccayo  .  purejātaṃ:  sekkhā
vā  puthujjanā  vā  cakkhuṃ  aniccato  .pe. Assādenti taṃ ārabbha rāgo
uppajjati   .pe.   domanassaṃ   uppajjati  kusalākusale  niruddhe  vipāko
tadārammaṇatā  ...  sotaṃ  .pe.  vatthuṃ  ... Vipāko tadārammaṇatā ...
Rūpāyatanaṃ cakkhuviññāṇassa .pe.
Phoṭṭhabbāyatanaṃ      kāyaviññāṇassa      cakkhāyatanaṃ      cakkhuviññāṇassa
kāyāyatanaṃ   kāyaviññāṇassa   vatthu   vipākānaṃ   khandhānaṃ   atthipaccayena
paccayo.
     {1402.3}      Nevavipākanavipākadhammadhammo     vipākadhammadhammassa
atthipaccayena   paccayo   purejātaṃ:  sekkhā  vā  puthujjanā  vā  cakkhuṃ
aniccato   .pe.  assādenti  .pe.  domanassaṃ  uppajjati  sotaṃ  ...
Vatthuṃ   aniccato   .pe.  domanassaṃ  uppajjati  dibbena  cakkhunā  .pe.
Vatthu vipākadhammadhammānaṃ khandhānaṃ atthipaccayena paccayo.
     [1403]   Vipāko   ca   nevavipākanavipākadhammadhammo   ca  dhammā
vipākassa   dhammassa   atthipaccayena   paccayo   sahajātaṃ   purejātaṃ  .
Sahajāto:    cakkhuviññāṇasahagato    eko   khandho   ca   cakkhāyatanañca
tiṇṇannaṃ    .pe.   kāyaviññāṇasahagato   vipāko   eko   khandho   ca
vatthu   ca   tiṇṇannaṃ  khandhānaṃ  paṭisandhikkhaṇe  vipāko  eko  khandho  ca
vatthu   ca   tiṇṇannaṃ   .   vipāko   ca  nevavipākanavipākadhammadhammo  ca
dhammā      nevavipākanavipākadhammadhammassa      atthipaccayena     paccayo
sahajātaṃ   pacchājātaṃ   āhāraṃ  indriyaṃ  .  sahajātā:  vipākā  khandhā
ca   mahābhūtā   ca   cittasamuṭṭhānānaṃ   rūpānaṃ   paṭisandhikkhaṇe   vipākā
khandhā   ca   mahābhūtā   .   kaṭattārūpānaṃ   atthipaccayena  paccayo .
Pacchājātā:   vipākā   khandhā   ca   kabaḷiṃkāro  āhāro  ca  imassa
kāyassa    .   pacchājātā:   vipākā   khandhā   ca   rūpajīvitindriyañca
kaṭattārūpānaṃ.
     [1404]   Vipākadhammadhammo   ca   nevavipākanavipākadhammadhammo   ca
dhammā     vipākadhammadhammassa     atthipaccayena     paccayo     sahajātaṃ
purejātaṃ   .  sahajāto:  vipākadhammadhammo  eko  khandho  ca  vatthu  ca
tiṇṇannaṃ    .    vipākadhammadhammo   ca   nevavipākanavipākadhammadhammo   ca
dhammā      nevavipākanavipākadhammadhammassa      atthipaccayena     paccayo
sahajātaṃ   pacchājātaṃ   āhāraṃ  indriyaṃ  .  sahajātā:  vipākadhammadhammā
khandhā   ca   mahābhūtā   ca   cittasamuṭṭhānānaṃ  rūpānaṃ  .  pacchājātā:
vipākadhammadhammā   khandhā   ca   kabaḷiṃkāro   āhāro   ca  purejātassa
imassa  kāyassa  atthipaccayena  paccayo  .  pacchājātā: vipākadhammadhammā
khandhā    ca    rūpajīvitindriyañca   kaṭattārūpānaṃ   .   vipāko   dhammo
natthivigataṃ anantarasadisaṃ avigataṃ atthisadisaṃ.
     [1405]    Hetuyā   satta   ārammaṇe   nava   adhipatiyā   dasa
anantare   satta   samanantare   satta   sahajāte   ekādasa  aññamaññe
satta   nissaye   terasa   upanissaye  nava  purejāte  tīṇi  pacchājāte
tīṇi    āsevane    dve    kamme   nava   vipāke   tīṇi   āhāre
satta    indriye    nava   jhāne   satta   magge   satta   sampayutte
tīṇi    vippayutte   pañca   atthiyā   terasa   natthiyā   satta   vigate
satta avigate terasa.
     [1406]   Hetupaccayā   adhipatiyā   satta  ...  sahajāte  satta
aññamaññe   pañca  nissaye  satta  vipāke  tīṇi  indriye  satta  magge
Satta sampayutte tīṇi vippayutte tīṇi atthiyā satta avigate satta.
            Yathā kusalattike pañhāvārassa anulomagaṇanā
                 gaṇitā evaṃ vitthāretabbā.
                     Anulomaṃ niṭṭhitaṃ.
     [1407]   Vipāko   dhammo  vipākassa  dhammassa  ārammaṇapaccayena
paccayo  ...  sahajātapaccayena  paccayo ... Upanissayapaccayena paccayo.
Vipāko     dhammo    vipākadhammadhammassa    ārammaṇapaccayena    paccayo
...     upanissayapaccayena     paccayo     .     vipāko     dhammo
nevavipākanavipākadhammadhammassa ārammaṇapaccayena paccayo ... Sahajātapaccayena
paccayo  ... Upanissayapaccayena paccayo ... Pacchājātapaccayena paccayo.
Vipāko   dhammo  vipākassa  ca  nevavipākanavipākadhammadhammassa  ca  dhammassa
sahajātapaccayena paccayo.
     [1408]   Vipākadhammadhammo   vipākadhammadhammassa   ārammaṇapaccayena
paccayo  ...  sahajātapaccayena  paccayo ... Upanissayapaccayena paccayo.
Vipākadhammadhammo   vipākassa   dhammassa   ārammaṇapaccayena  paccayo  ...
Upanissayapaccayena  paccayo  ...  kammapaccayena paccayo. Vipākadhammadhammo
nevavipākanavipākadhammadhammassa         ārammaṇapaccayena         paccayo
...   sahajātapaccayena  paccayo  ...  upanissayapaccayena  paccayo  ...
Pacchājātapaccayena  paccayo  ... Kammapaccayena paccayo. Vipākadhammadhammo
vipākassa   ca   nevavipākanavipākadhammadhammassa   ca  dhammassa  kammapaccayena
Paccayo. Vipākadhammadhammo vipākadhammadhammassa ca nevavipākanavipākadhammadhammassa
ca dhammassa sahajātapaccayena paccayo.
     [1409]   Nevavipākanavipākadhammadhammo  nevavipākanavipākadhammadhammassa
ārammaṇapaccayena     paccayo     ...     sahajātapaccayena    paccayo
...  upanissayapaccayena  paccayo  ...  purejātapaccayena  paccayo  ...
Pacchājātapaccayena   paccayo   ...   āhārapaccayena   paccayo   ...
Indriyapaccayena  paccayo  .  nevavipākanavipākadhammadhammo vipākassa dhammassa
ārammaṇapaccayena    paccayo   ...   sahajātapaccayena   paccayo   ...
Upanissayapaccayena    paccayo    ...   purejātapaccayena   paccayo  .
Nevavipākanavipākadhammadhammo vipākadhammadhammassa ārammaṇapaccayena paccayo ...
Upanissayapaccayena paccayo ... Purejātapaccayena paccayo.
     [1410]   Vipāko   ca   nevavipākanavipākadhammadhammo   ca  dhammā
vipākassa dhammassa sahajātaṃ purejātaṃ. Vipāko ca nevavipākanavipākadhammadhammo
ca         dhammā        nevavipākanavipākadhammadhammassa        sahajātaṃ
pacchājātaṃ āhāraṃ indriyaṃ.
     [1411]   Vipākadhammadhammo   ca   nevavipākanavipākadhammadhammo   ca
dhammā    vipākadhammadhammassa   sahajātaṃ   purejātaṃ   .   vipākadhammadhammo
ca   nevavipākanavipākadhammadhammo   ca  dhammā  nevavipākanavipākadhammadhammassa
sahajātaṃ pacchājātaṃ āhāraṃ indriyaṃ.
     [1412]   Nahetuyā   soḷasa   naārammaṇe   soḷasa   naadhipatiyā
Soḷasa     naanantare    soḷasa    nasamanantare    soḷasa    nasahajāte
dvādasa    naaññamaññe    dvādasa    nanissaye   dvādasa   naupanissaye
soḷasa    napurejāte    cuddasa    napacchājāte   soḷasa   naāsevane
soḷasa    nakamme    paṇṇarasa   navipāke   cuddasa   naāhāre   soḷasa
naindriye   soḷasa   najhāne   soḷasa   namagge   soḷasa   nasampayutte
dvādasa    navippayutte    dasa   noatthiyā   dasa   nonatthiyā   soḷasa
novigate soḷasa noavigate dasa.
     [1413]    Nahetupaccayānaārammaṇe   soḷasa   .   saṅkhittaṃ  .
...   Novigate   dasa   .  yathā  kusalattike  paccanīyagaṇanā  vitthāritā
evaṃ vitthāretabbaṃ.
                     Paccanīyaṃ niṭṭhitaṃ.
     [1414]  Hetupaccayā  naārammaṇe  satta  ...  naadhipatiyā  satta
naanantare   satta   nasamanantare   satta   naaññamaññe  tīṇi  naupanissaye
satta   napurejāte   satta   napacchājāte   satta   naāsevane   satta
nakamme   satta   navipāke  cattāri  naāhāre  satta  naindriye  satta
najhāne   satta   namagge   satta   nasampayutte   tīṇi  navippayutte  tīṇi
nonatthiyā satta novigate satta.
     [1415]   Hetusahajātanissayaatthiavigatanti   naārammaṇe   satta .
Saṅkhittaṃ    .    ...    novigate    satta    .   yathā   kusalattike
Anulomapaccanīyagaṇanā   vitthāritā  evaṃ  vitthāretabbaṃ  .  asammohantena
eso sajjhāyamaggo.
                   Anulomapaccanīyaṃ niṭṭhitaṃ.
     [1416]  Nahetupaccayā  ārammaṇe nava ... Adhipatiyā dasa anantare
satta    samanantare    satta   sahajāte   ekādasa   aññamaññe   satta
nissaye   terasa   upanissaye   nava   purejāte  tīṇi  pacchājāte  tīṇi
āsevane   dve  kamme  nava  vipāke  tīṇi  āhāre  satta  indriye
nava   jhāne   satta   magge   satta  sampayutte  tīṇi  vippayutte  pañca
atthiyā terasa natthiyā satta vigate satta avigate terasa.
     [1417]   Nahetupaccayā   naārammaṇapaccayā   adhipatiyā  satta .
Saṅkhittaṃ  .  ...  avigate  terasa. Yathā kusalattike paccanīyānulomagaṇanā
vitthāritā evaṃ vitthāretabbaṃ.
                    Paccanīyānulomaṃ niṭṭhitaṃ.
                      Vipākattikaṃ tatiyaṃ
                           niṭṭhitaṃ.
                       --------------



             The Pali Tipitaka in Roman Character Volume 40 page 445-475. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=40&item=1354&items=64              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=40&item=1354&items=64&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=40&item=1354&items=64              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=40&item=1354&items=64              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=40&i=1354              Contents of The Tipitaka Volume 40 http://84000.org/tipitaka/read/?index_40

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :