ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ
                       paṭiccavāro
     [26]   Siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
hetupaccayā  .  siyā  kusalaṃ  dhammaṃ  paṭicca  akusalo  dhammo  uppajjeyya
hetupaccayā    .   siyā   kusalaṃ   dhammaṃ   paṭicca   abyākato   dhammo
uppajjeyya   hetupaccayā   .   siyā   kusalaṃ  dhammaṃ  paṭicca  kusalo  ca
abyākato   ca   dhammā   uppajjeyyuṃ   hetupaccayā   .   siyā  kusalaṃ
dhammaṃ    paṭicca   akusalo   ca   abyākato   ca   dhammā   uppajjeyyuṃ
hetupaccayā   .   siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  ca  akusalo  ca
dhammā   uppajjeyyuṃ   hetupaccayā   .   siyā   kusalaṃ   dhammaṃ   paṭicca
kusalo ca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā.
     [27]   Siyā  akusalaṃ  dhammaṃ  paṭicca  akusalo  dhammo  uppajjeyya
hetupaccayā  .  siyā  akusalaṃ  dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
hetupaccayā   .   siyā   akusalaṃ   dhammaṃ   paṭicca   abyākato   dhammo
uppajjeyya   hetupaccayā   .   siyā  akusalaṃ  dhammaṃ  paṭicca  kusalo  ca
abyākato   ca   dhammā   uppajjeyyuṃ   hetupaccayā   .  siyā  akusalaṃ
dhammaṃ    paṭicca   akusalo   ca   abyākato   ca   dhammā   uppajjeyyuṃ
Hetupaccayā   .   siyā   akusalaṃ  dhammaṃ  paṭicca  kusalo  ca  akusalo  ca
dhammā   uppajjeyyuṃ   hetupaccayā   .   siyā   akusalaṃ   dhammaṃ  paṭicca
kusalo ca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā.
     [28]  Siyā  abyākataṃ  dhammaṃ  paṭicca abyākato dhammo uppajjeyya
hetupaccayā    .   siyā   abyākataṃ   dhammaṃ   paṭicca   kusalo   dhammo
uppajjeyya   hetupaccayā   .   siyā  abyākataṃ  dhammaṃ  paṭicca  akusalo
dhammo   uppajjeyya   hetupaccayā   .   siyā  abyākataṃ  dhammaṃ  paṭicca
kusalo   ca   abyākato   ca   dhammā   uppajjeyyuṃ   hetupaccayā  .
Siyā   abyākataṃ   dhammaṃ   paṭicca   akusalo   ca  abyākato  ca  dhammā
uppajjeyyuṃ   hetupaccayā   .   siyā   abyākataṃ  dhammaṃ  paṭicca  kusalo
ca   akusalo   ca  dhammā  uppajjeyyuṃ  hetupaccayā  .  siyā  abyākataṃ
dhammaṃ    paṭicca   kusalo   ca   akusalo   ca   abyākato   ca   dhammā
uppajjeyyuṃ hetupaccayā.
     [29]    Siyā   kusalañca   abyākatañca   dhammaṃ   paṭicca   kusalo
dhammo   uppajjeyya   hetupaccayā   .   siyā   kusalañca   abyākatañca
dhammaṃ   paṭicca   akusalo   dhammo   uppajjeyya   hetupaccayā  .  siyā
kusalañca   abyākatañca   dhammaṃ   paṭicca   abyākato  dhammo  uppajjeyya
hetupaccayā   .   siyā  kusalañca  abyākatañca  dhammaṃ  paṭicca  kusalo  ca
abyākato   ca   dhammā   uppajjeyyuṃ   hetupaccayā  .  siyā  kusalañca
@Footnote: 1 uddesavārotipi pucchāvārotipi paṇṇattivārotipi.
Abyākatañca    dhammaṃ   paṭicca   akusalo   ca   abyākato   ca   dhammā
uppajjeyyuṃ    hetupaccayā   .   siyā   kusalañca   abyākatañca   dhammaṃ
paṭicca   kusalo   ca   akusalo  ca  dhammā  uppajjeyyuṃ  hetupaccayā .
Siyā   kusalañca   abyākatañca   dhammaṃ   paṭicca   kusalo  ca  akusalo  ca
abyākato ca dhammā uppajjeyyuṃ hetupaccayā.
     [30]   Siyā   akusalañca   abyākatañca   dhammaṃ   paṭicca   kusalo
dhammo   uppajjeyya   hetupaccayā   .   siyā   akusalañca  abyākatañca
dhammaṃ   paṭicca   akusalo   dhammo   uppajjeyya   hetupaccayā  .  siyā
akusalañca   abyākatañca   dhammaṃ   paṭicca  abyākato  dhammo  uppajjeyya
hetupaccayā   .   siyā   akusalañca   abyākatañca  dhammaṃ  paṭicca  kusalo
ca    abyākato   ca   dhammā   uppajjeyyuṃ   hetupaccayā   .   siyā
akusalañca   abyākatañca   dhammaṃ   paṭicca   akusalo   ca   abyākato  ca
dhammā   uppajjeyyuṃ   hetupaccayā   .   siyā   akusalañca  abyākatañca
dhammaṃ  paṭicca  kusalo  ca  akusalo  ca  dhammā  uppajjeyyuṃ hetupaccayā.
Siyā      akusalañca      abyākatañca     dhammaṃ     paṭicca     kusalo
ca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā.
     [31]   Siyā   kusalañca   akusalañca  dhammaṃ  paṭicca  kusalo  dhammo
uppajjeyya   hetupaccayā   .   siyā  kusalañca  akusalañca  dhammaṃ  paṭicca
akusalo   dhammo  uppajjeyya  hetupaccayā  .  siyā  kusalañca  akusalañca
dhammaṃ   paṭicca   abyākato   dhammo  uppajjeyya  hetupaccayā  .  siyā
Kusalañca    akusalañca    dhammaṃ    paṭicca   kusalo   ca   abyākato   ca
dhammā    uppajjeyyuṃ    hetupaccayā   .   siyā   kusalañca   akusalañca
dhammaṃ    paṭicca   akusalo   ca   abyākato   ca   dhammā   uppajjeyyuṃ
hetupaccayā   .   siyā   kusalañca   akusalañca   dhammaṃ   paṭicca   kusalo
ca   akusalo   ca   dhammā  uppajjeyyuṃ  hetupaccayā  .  siyā  kusalañca
akusalañca   dhammaṃ  paṭicca  kusalo  ca  akusalo  ca  abyākato  ca  dhammā
uppajjeyyuṃ hetupaccayā.
     [32]   Siyā   kusalañca   akusalañca   abyākatañca   dhammaṃ  paṭicca
kusalo   dhammo   uppajjeyya  hetupaccayā  .  siyā  kusalañca  akusalañca
abyākatañca     dhammaṃ     paṭicca     akusalo    dhammo    uppajjeyya
hetupaccayā   .   siyā   kusalañca  akusalañca  abyākatañca  dhammaṃ  paṭicca
abyākato    dhammo   uppajjeyya   hetupaccayā   .   siyā   kusalañca
akusalañca   abyākatañca  dhammaṃ  paṭicca  kusalo  ca  abyākato  ca  dhammā
uppajjeyyuṃ   hetupaccayā   .   siyā   kusalañca  akusalañca  abyākatañca
dhammaṃ    paṭicca   akusalo   ca   abyākato   ca   dhammā   uppajjeyyuṃ
hetupaccayā    .    siyā    kusalañca   akusalañca   abyākatañca   dhammaṃ
paṭicca   kusalo   ca   akusalo  ca  dhammā  uppajjeyyuṃ  hetupaccayā .
Siyā   kusalañca   akusalañca   abyākatañca   dhammaṃ   paṭicca   kusalo   ca
akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā.
     [33]   Siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
Ārammaṇapaccayā  .  yathā  hetupaccayo  vitthārito evaṃ ārammaṇapaccayopi
vitthāretabbo vācanāmaggena.
     [34]   Siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
adhipatipaccayā    .    anantarapaccayā   samanantarapaccayā   sahajātapaccayā
aññamaññapaccayā     nissayapaccayā    upanissayapaccayā    purejātapaccayā
pacchājātapaccayā     āsevanapaccayā     kammapaccayā     vipākapaccayā
āhārapaccayā  indriyapaccayā  jhānapaccayā  maggapaccayā  sampayuttapaccayā
vippayuttapaccayā atthipaccayā natthipaccayā vigatapaccayā.
     [35]   Siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
avigatapaccayā   .   siyā   akusalaṃ   dhammaṃ   paṭicca  .  abyākataṃ  dhammaṃ
paṭicca    .    kusalañca   abyākatañca   dhammaṃ   paṭicca   .   akusalañca
abyākatañca   dhammaṃ   paṭicca   .   kusalañca  akusalañca  dhammaṃ  paṭicca .
Kusalañca    akusalañca    abyākatañca    dhammaṃ   paṭicca   kusalo   dhammo
uppajjeyya    akusalo    dhammo    uppajjeyya    abyākato   dhammo
uppajjeyya   kusalo   ca   abyākato  ca  dhammā  uppajjeyyuṃ  akusalo
ca  abyākato  ca  dhammā  uppajjeyyuṃ  kusalo  ca  akusalo ca akusalo ca
dhammā   uppajjeyyuṃ   kusalo   ca   akusalo  ca  abyākato  ca  dhammā
uppajjeyyuṃ   avigatapaccayā   .   yathā   hetupaccayo  vitthārito  evaṃ
avigatapaccayopi vitthāretabbo vācanāmaggena.
                     Ekamūlakaṃ niṭṭhitaṃ.
     [36]   Siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
hetupaccayā    ārammaṇapaccayā    .pe.    siyā   kusalañca   akusalañca
abyākatañca   dhammaṃ   paṭicca   kusalo   ca   akusalo  ca  abyākato  ca
dhammā uppajjeyyuṃ hetupaccayā ārammaṇapaccayā.
     [37]   Siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
hetupaccayā   adhipatipaccayā   .pe.   hetupaccayā   anantarapaccayā  .
Hetupaccayā samanantarapaccayā .pe. Hetupaccayā avigatapaccayā.
                        Dumūlakaṃ.
     [38]   Siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
hetupaccayā     ārammaṇapaccayā     adhipatipaccayā    .    hetupaccayā
ārammaṇapaccayā   anantarapaccayā   .pe.   hetupaccayā  ārammaṇapaccayā
avigatapaccayā.
                        Timūlakaṃ.
     [39]   Siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
hetupaccayā    ārammaṇapaccayā   adhipatipaccayā   anantarapaccayā   .pe.
Hetupaccayā ārammaṇapaccayā adhipatipaccayā avigatapaccayā.
                        Catumūlakaṃ.
     [40]   Pañcamūlakādikā   saṅkhittā   .  ekamūlakaṃ  dumūlakaṃ  timūlakaṃ
catumūlakaṃ pañcamūlakaṃ sabbamūlakaṃ asammūyhantena vitthāretabbaṃ.
                     Hetumūlakaṃ niṭṭhitaṃ.
     [41]   Siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
ārammaṇapaccayā    hetupaccayā    .    ārammaṇapaccayā   adhipatipaccayā
.pe.    ārammaṇapaccayā    avigatapaccayā    .   siyā   kusalaṃ   dhammaṃ
paṭicca    kusalo   dhammo   uppajjeyya   adhipatipaccayā   anantarapaccayā
samanantarapaccayā     sahajātapaccayā     aññamaññapaccayā     ..    .
Avigatapaccayā    hetupaccayā   .   avigatapaccayā   ārammaṇapaccayā  .
Avigatapaccayā adhipatipaccayā. Avigatapaccayā vigatapaccayā.
     [42]   Siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
avigatapaccayā     hetupaccayā    ārammaṇapaccayā    .    avigatapaccayā
hetupaccayā     adhipatipaccayā     .     avigatapaccayā     hetupaccayā
anantarapaccayā. Avigatapaccayā hetupaccayā vigatapaccayā.
     [43]   Siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
avigatapaccayā     hetupaccayā    ārammaṇapaccayā    adhipatipaccayā   .
Avigatapaccayā   hetupaccayā   ārammaṇapaccayā   anantarapaccayā   .. .
Vigatapaccayā.
     [44]   Ekekassa   padassa   ekamūlakaṃ   dumūlakaṃ  timūlakaṃ  catumūlakaṃ
pañcamūlakaṃ sabbamūlakaṃ asammūyhantena vitthāretabbaṃ.
         Tikañca paṭṭhānavaraṃ dukuttamaṃ    dukattikañceva tikaddukañca
         tikattikañceva dukaddukañca     cha anulomamhi nayā sugambhirā.
     [45]   Siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
Nahetupaccayā   .   yathā   anulome   hetupaccayo   vitthārito   evaṃ
paccanīyepi nahetupaccayo vitthāretabbo.
     [46]   Siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
naārammaṇapaccayā   .  naadhipatipaccayā  naanantarapaccayā  nasamanantarapaccayā
nasahajātapaccayā           naaññamaññapaccayā           nanissayapaccayā
naupanissayapaccayā  napurejātapaccayā  napacchājātapaccayā  naāsevanapaccayā
nakammapaccayā     navipākapaccayā     naāhārapaccayā    naindriyapaccayā
najhānapaccayā namaggapaccayā nasampayuttapaccayā
navippayuttapaccayā     noatthipaccayā    nonatthipaccayā    novigatapaccayā
noavigatapaccayā.
     [47]   Siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
nahetupaccayā    naārammaṇapaccayā    .   yathā   anulome   ekekassa
padassa    ekamūlakaṃ    dumūlakaṃ    timūlakaṃ   catumūlakaṃ   yāva   tevīsatimūlakaṃ
evaṃ paccanīyepi vitthāretabbaṃ.
         Tikañca paṭṭhānavaraṃ dukuttamaṃ    dukattikañceva tikaddukañca
         tikattikañceva dukaddukañca     cha paccanīyamhi nayā sugambhirā.
     [48]   Siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
hetupaccayā    naārammaṇapaccayā    .    siyā   kusalaṃ   dhammaṃ   paṭicca
akusalo    dhammo    uppajjeyya   hetupaccayā   naārammaṇapaccayā  .
Yathā    anulome   hetupaccayo   vitthārito   evaṃ   anulomapaccanīyepi
Padaṃ vitthāretabbaṃ.
     [49]   Siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
hetupaccayā   naadhipatipaccayā   .   hetupaccayā  naanantarapaccayā  .pe.
Hetupaccayā noavigatapaccayā.
     [50]   Siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
hetupaccayā     ārammaṇapaccayā    naadhipatipaccayā    .    hetupaccayā
ārammaṇapaccayā   naanantarapaccayā   .pe.  hetupaccayā  ārammaṇapaccayā
noavigatapaccayā    .    hetupaccayā    ārammaṇapaccayā   adhipatipaccayā
naanantarapaccayā      hetupaccayā     ārammaṇapaccayā     adhipatipaccayā
noavigatapaccayā    .    hetupaccayā    ārammaṇapaccayā   adhipatipaccayā
anantarapaccayā     nasamanantarapaccayā     hetupaccayā    ārammaṇapaccayā
adhipatipaccayā    anantarapaccayā    noavigatapaccayā    .    hetupaccayā
ārammaṇapaccayā   adhipatipaccayā   anantarapaccayā   samanantarapaccayā   ..
Sahajātapaccayā     aññamaññapaccayā     nissayapaccayā    upanissayapaccayā
purejātapaccayā     pacchājātapaccayā    āsevanapaccayā    kammapaccayā
vipākapaccayā      āhārapaccayā      indriyapaccayā      jhānapaccayā
maggapaccayā      sampayuttapaccayā      vippayuttapaccayā     atthipaccayā
natthipaccayā vigatapaccayā .. Noavigatapaccayā.
     [51]   Siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
ārammaṇapaccayā   adhipatipaccayā   anantarapaccayā   .pe.   avigatapaccayā
Nahetupaccayā     .     avigatapaccayā     naārammaṇapaccayā     .pe.
Avigatapaccayā     novigatapaccayā     .    avigatapaccayā    hetupaccayā
naārammaṇapaccayā    avigatapaccayā    hetupaccayā    novigatapaccayā  .
Avigatapaccayā      hetupaccayā      ārammaṇapaccayā     naadhipatipaccayā
avigatapaccayā    hetupaccayā    ārammaṇapaccayā    novigatapaccayā   .
Avigatapaccayā  hetupaccayā  ārammaṇapaccayā  adhipatipaccayā  anantarapaccayā
samanantarapaccayā sahajātapaccayā .pe. .. Novigatapaccayā.
         Tikañca paṭṭhānavaraṃ dukuttamaṃ    dukattikañceva tikaddukañca
         tikattikañceva dukaddukañca     cha anulomapaccanīyamhi nayā sugambhirā.
     [52]   Siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
nahetupaccayā   ārammaṇapaccayā   .   siyā  kusalaṃ  dhammaṃ  paṭicca  kusalo
dhammo      uppajjeyya     nahetupaccayā     adhipatipaccayā     .pe.
Nahetupaccayā avigatapaccayā.
     [53]   Siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
nahetupaccayā       naārammaṇapaccayā       adhipatipaccayā       .pe.
Nahetupaccayā    naārammaṇapaccayā    avigatapaccayā    .   nahetupaccayā
naārammaṇapaccayā  naadhipatipaccayā  ..  naanantarapaccayā  nasamanantarapaccayā
.pe.       noatthipaccayā       nonatthipaccayā       novigatapaccayā
.. Avigatapaccayā.
     [54]   Siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
Naārammaṇapaccayā hetupaccayā.
     [55]   Siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
naārammaṇapaccayā      adhipatipaccayā      .pe.      naārammaṇapaccayā
avigatapaccayā   .pe.  noavigatapaccayā  hetupaccayā  .  noavigatapaccayā
ārammaṇapaccayā     .pe.     noavigatapaccayā     vigatapaccayā    .
Noavigatapaccayā     nahetupaccayā    ārammaṇapaccayā    noavigatapaccayā
nahetupaccayā     vigatapaccayā    .    noavigatapaccayā    nahetupaccayā
naārammaṇapaccayā     ..    naadhipatipaccayā    .pe.    noatthipaccayā
nonatthipaccayā .. Vigatapaccayā.
         Tikañca paṭṭhānavaraṃ dukuttamaṃ    dukattikañceva tikaddukañca
         tikattikañceva dukaddukañca     cha paccanīyānulomamhi nayā sugambhirā.
                  Paṇṇattivāro 1- niṭṭhito.



             The Pali Tipitaka in Roman Character Volume 40 page 14-24. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=40&item=26&items=30              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=40&item=26&items=30&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=40&item=26&items=30              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=40&item=26&items=30              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=40&i=26              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=10219              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=10219              Contents of The Tipitaka Volume 40 http://84000.org/tipitaka/read/?index_40

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :