ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ
     [475]   Kusalaṃ   dhammaṃ   sampayutto   kusalo   dhammo   uppajjati
hetupaccayā   kusalaṃ  ekaṃ  khandhaṃ  sampayuttā  tayo  khandhā  tayo  khandhe
sampayutto eko khandho dve khandhe sampayuttā dve khandhā.
     [476]   Akusalaṃ   dhammaṃ   sampayutto   akusalo  dhammo  uppajjati
hetupaccayā  akusalaṃ  ekaṃ  khandhaṃ  sampayuttā  tayo  khandhā  tayo  khandhe
sampayutto eko khandho dve khandhe sampayuttā dve khandhā.
     [477]  Abyākataṃ  dhammaṃ  sampayutto  abyākato  dhammo  uppajjati
hetupaccayā   vipākābyākataṃ   kiriyābyākataṃ   ekaṃ   khandhaṃ   sampayuttā
tayo   khandhā   tayo   khandhe  sampayutto  eko  khandho  dve  khandhe
Sampayuttā   dve   khandhā   paṭisandhikkhaṇe   vipākābyākataṃ  ekaṃ  khandhaṃ
sampayuttā   tayo   khandhā   tayo   khandhe   sampayutto  eko  khandho
dve khandhe sampayuttā dve khandhā. Saṅkhittaṃ.
     [478]    Hetuyā    tīṇi    ārammaṇe   tīṇi   adhipatiyā   tīṇi
anantare    tīṇi    samanantare    tīṇi    sahajāte    tīṇi   aññamaññe
tīṇi   nissaye   tīṇi   upanissaye   tīṇi   purejāte   tīṇi   āsevane
tīṇi   kamme   tīṇi   vipāke   ekaṃ   āhāre   tīṇi   indriye  tīṇi
jhāne    tīṇi    magge    tīṇi    sampayutte   tīṇi   vippayutte   tīṇi
atthiyā tīṇi natthiyā tīṇi vigate tīṇi avigate tīṇi.
                     Anulomaṃ niṭṭhitaṃ.
     [479]   Akusalaṃ   dhammaṃ   sampayutto   akusalo  dhammo  uppajjati
nahetupaccayā    vicikicchāsahagate    uddhaccasahagate   khandhe   sampayutto
vicikicchāsahagato uddhaccasahagato moho.
     [480]  Abyākataṃ  dhammaṃ  sampayutto  abyākato  dhammo  uppajjati
nahetupaccayā    ahetukaṃ   vipākābyākataṃ   kiriyābyākataṃ   ekaṃ   khandhaṃ
sampayuttā   tayo   khandhā   tayo   khandhe   sampayutto  eko  khandho
dve    khandhe    sampayuttā    dve    khandhā    ahetukapaṭisandhikkhaṇe
vipākābyākataṃ   ekaṃ   khandhaṃ   sampayuttā   tayo  khandhā  tayo  khandhe
sampayutto   eko   khandho  dve  khandhe  sampayuttā  dve  khandhā .
Saṅkhittaṃ.
     [481]   Nahetuyā   dve   naadhipatiyā   tīṇi   napurejāte  tīṇi
napacchājāte    tīṇi    naāsevane    tīṇi   nakamme   tīṇi   navipāke
tīṇi najhāne ekaṃ namagge ekaṃ navippayutte tīṇi.
                     Paccanīyaṃ niṭṭhitaṃ.
     [482]   Hetupaccayā   naadhipatiyā   tīṇi  ...  napurejāte  tīṇi
napacchājāte   tīṇi   naāsevane   tīṇi   nakamme   tīṇi  navipāke  tīṇi
navippayutte tīṇi.
                   Anulomapaccanīyaṃ niṭṭhitaṃ.
     [483]   Nahetupaccayā   ārammaṇe  dve  ...  anantare  dve
samanantare   dve   sahajāte   dve   aññamaññe  dve  nissaye  dve
upanissaye   dve   purejāte   dve   āsevane  dve  kamme  dve
vipāke  ekaṃ  āhāre  dve  indriye  dve  jhāne ekaṃ magge ekaṃ
sampayutte   dve   vippayutte   dve   atthiyā   dve  natthiyā  dve
vigate dve avigate dve.
                   Paccanīyānulomaṃ niṭṭhitaṃ.
                  Sampayuttavāro niṭṭhito.
Saṃsaṭṭhatthaṃ nāma sampayuttatthaṃ sampayuttatthaṃ nāma saṃsaṭṭhatthaṃ.
                       Pañhāvāro



             The Pali Tipitaka in Roman Character Volume 40 page 151-154. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=40&item=475&items=9&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=40&item=475&items=9              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=40&item=475&items=9&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=40&item=475&items=9&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=40&i=475              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=11242              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=11242              Contents of The Tipitaka Volume 40 http://84000.org/tipitaka/read/?index_40

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :