ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ
     [487]   Kusalo   dhammo   kusalassa   dhammassa   ārammaṇapaccayena
paccayo   dānaṃ   datvā   sīlaṃ   samādiyitvā   uposathakammaṃ   katvā  taṃ
paccavekkhati    pubbe    suciṇṇāni    paccavekkhati   jhānā   vuṭṭhahitvā
jhānaṃ    paccavekkhati    sekkhā    gotrabhuṃ    paccavekkhanti    vodānaṃ
paccavekkhanti    sekkhā    maggā    vuṭṭhahitvā   maggaṃ   paccavekkhanti
sekkhā   vā   puthujjanā   vā   kusalaṃ   aniccato   dukkhato  anattato
vipassanti     cetopariyañāṇena    kusalacittasamaṅgissa    cittaṃ    jānanti
ākāsānañcāyatanakusalaṃ      viññāṇañcāyatanakusalassa     ārammaṇapaccayena
paccayo        ākiñcaññāyatanakusalaṃ       nevasaññānāsaññāyatanakusalassa
ārammaṇapaccayena     paccayo     kusalā     khandhā     iddhividhañāṇassa
cetopariyañāṇassa      pubbenivāsānussatiñāṇassa      yathākammūpagañāṇassa
anāgataṃsañāṇassa ārammaṇapaccayena paccayo.
     [488]   Kusalo   dhammo   akusalassa   dhammassa  ārammaṇapaccayena
paccayo   dānaṃ   datvā   sīlaṃ   samādiyitvā   uposathakammaṃ   katvā  taṃ
assādeti   abhinandati   taṃ   ārabbha  rāgo  uppajjati  diṭṭhi  uppajjati
vicikicchā   uppajjati   uddhaccaṃ   uppajjati   domanassaṃ  uppajjati  pubbe
suciṇṇāni    assādeti    abhinandati   taṃ   ārabbha   rāgo   uppajjati
diṭṭhi   uppajjati   vicikicchā   uppajjati   uddhaccaṃ  uppajjati  domanassaṃ
uppajjati    jhānā    vuṭṭhahitvā    jhānaṃ   assādeti   abhinandati   taṃ

--------------------------------------------------------------------------------------------- page156.

Ārabbha rāgo uppajjati diṭṭhi uppajjati vicikicchā uppajjati uddhaccaṃ uppajjati jhāne parihīne vippaṭisārissa domanassaṃ uppajjati. [489] Kusalo dhammo abyākatassa dhammassa ārammaṇapaccayena paccayo arahā maggā vuṭṭhahitvā maggaṃ paccavekkhati pubbe suciṇṇāni paccavekkhati kusalaṃ aniccato dukkhato anattato vipassati cetopariyañāṇena kusalacittasamaṅgissa cittaṃ jānāti sekkhā vā puthujjanā vā kusalaṃ aniccato dukkhato anattato vipassanti kusale niruddhe vipāko tadārammaṇatā uppajjati kusalaṃ assādeti abhinandati taṃ ārabbha rāgo uppajjati diṭṭhi uppajjati vicikicchā uppajjati uddhaccaṃ uppajjati domanassaṃ uppajjati akusale niruddhe vipāko tadārammaṇatā uppajjati ākāsānañcāyatanakusalaṃ viññāṇañcāyatanavipākassa ca kiriyassa ca ārammaṇapaccayena paccayo ākiñcaññāyatanakusalaṃ nevasaññānāsaññāyatanavipākassa ca kiriyassa ca ārammaṇapaccayena paccayo kusalā khandhā cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo. [490] Akusalo dhammo akusalassa dhammassa ārammaṇapaccayena paccayo rāgaṃ assādeti abhinandati taṃ ārabbha rāgo uppajjati diṭṭhi uppajjati vicikicchā uppajjati uddhaccaṃ uppajjati domanassaṃ

--------------------------------------------------------------------------------------------- page157.

Uppajjati diṭṭhiṃ assādeti abhinandati taṃ ārabbha rāgo uppajjati diṭṭhi uppajjati vicikicchā uppajjati uddhaccaṃ uppajjati domanassaṃ uppajjati vicikicchaṃ ārabbha vicikicchā uppajjati diṭṭhi uppajjati uddhaccaṃ uppajjati domanassaṃ uppajjati uddhaccaṃ ārabbha uddhaccaṃ uppajjati diṭṭhi uppajjati vicikicchā uppajjati domanassaṃ uppajjati domanassaṃ ārabbha domanassaṃ uppajjati diṭṭhi uppajjati vicikicchā uppajjati uddhaccaṃ uppajjati. [491] Akusalo dhammo kusalassa dhammassa ārammaṇapaccayena paccayo sekkhā pahīnakilese paccavekkhanti vikkhambhitakilese paccavekkhanti pubbe samudāciṇṇe kilese jānanti sekkhā vā puthujjanā vā akusalaṃ aniccato dukkhato anattato vipassanti cetopariyañāṇena akusalacittasamaṅgissa cittaṃ jānanti akusalā khandhā cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo. [492] Akusalo dhammo abyākatassa dhammassa ārammaṇapaccayena paccayo arahā pahīnakilese paccavekkhati pubbe samudāciṇṇe kilese jānāti akusalaṃ aniccato dukkhato anattato vipassati cetopariyañāṇena akusalacittasamaṅgissa cittaṃ jānāti sekkhā vā puthujjanā vā akusalaṃ aniccato dukkhato anattato

--------------------------------------------------------------------------------------------- page158.

Vipassanti akusale niruddhe vipāko tadārammaṇatā uppajjati akusalaṃ assādeti abhinandati taṃ ārabbha rāgo uppajjati diṭṭhi uppajjati vicikicchā uppajjati uddhaccaṃ uppajjati domanassaṃ uppajjati akusale niruddhe vipāko tadārammaṇatā uppajjati akusalā khandhā cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo. [493] Abyākato dhammo abyākatassa dhammassa ārammaṇapaccayena paccayo arahā phalaṃ paccavekkhati nibbānaṃ paccavekkhati nibbānaṃ phalassa āvajjanāya ārammaṇapaccayena paccayo arahā cakkhuṃ aniccato dukkhato anattato vipassati sotaṃ ... ghānaṃ jivhaṃ kāyaṃ rūpe sadde gandhe rase phoṭṭhabbe vatthuṃ ... Vipākābyākate kiriyābyākate khandhe aniccato dukkhato anattato vipassati dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti cetopariyañāṇena vipākābyākatakiriyābyākatacittasamaṅgissa cittaṃ jānāti ākāsānañcāyatanakiriyaṃ viññāṇañcāyatanakiriyassa ārammaṇapaccayena paccayo ākiñcaññāyatanakiriyaṃ nevasaññānāsaññāyatanakiriyassa ārammaṇapaccayena paccayo rūpāyatanaṃ cakkhuviññāṇassa ārammaṇapaccayena paccayo saddāyatanaṃ sotaviññāṇassa gandhāyatanaṃ ghānaviññāṇassa rasāyatanaṃ jivhāviññāṇassa

--------------------------------------------------------------------------------------------- page159.

Phoṭṭhabbāyatanaṃ kāyaviññāṇassa ārammaṇapaccayena paccayo abyākatā khandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussatiñāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo. [494] Abyākato dhammo kusalassa dhammassa ārammaṇapaccayena paccayo sekkhā phalaṃ paccavekkhanti nibbānaṃ paccavekkhanti nibbānaṃ gotrabhussa vodānassa maggassa ārammaṇapaccayena paccayo sekkhā vā puthujjanā vā cakkhuṃ aniccato dukkhato anattato vipassanti sotaṃ ... ghānaṃ jivhaṃ kāyaṃ rūpe sadde gandhe rase phoṭṭhabbe vatthuṃ ... vipākābyākate kiriyābyākate khandhe aniccato dukkhato anattato vipassanti dibbena cakkhunā rūpaṃ passanti dibbāya sotadhātuyā saddaṃ suṇanti cetopariyañāṇena vipākābyākatakiriyābyākatacittasamaṅgissa cittaṃ jānanti abyākatā khandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussatiñāṇassa anāgataṃsañāṇassa ārammaṇapaccayena paccayo. [495] Abyāto dhammo akusalassa dhammassa ārammaṇapaccayena paccayo cakkhuṃ assādeti abhinandati taṃ ārabbha rāgo uppajjati diṭṭhi uppajjati vicikicchā uppajjati uddhaccaṃ uppajjati domanassaṃ uppajjati sotaṃ ... ghānaṃ jivhaṃ kāyaṃ rūpe sadde gandhe rase phoṭṭhabbe vatthuṃ ... vipākābyākate kiriyābyākate khandhe assādeti

--------------------------------------------------------------------------------------------- page160.

Abhinandati taṃ ārabbha rāgo uppajjati diṭṭhi uppajjati vicikicchā uppajjati uddhaccaṃ uppajjati domanassaṃ uppajjati.


             The Pali Tipitaka in Roman Character Volume 40 page 155-160. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=40&item=487&items=9&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=40&item=487&items=9&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=40&item=487&items=9&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=40&item=487&items=9&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=40&i=487              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=11291              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=11291              Contents of The Tipitaka Volume 40 http://84000.org/tipitaka/read/?index_40

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :