ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ
     [531]    Kusalo    dhammo   kusalassa   dhammassa   nissayapaccayena
paccayo   kusalo   eko   khandho   tiṇṇannaṃ   khandhānaṃ   nissayapaccayena
paccayo   tayo   khandhā   ekassa   khandhassa   nissayapaccayena   paccayo
dve khandhā dvinnaṃ khandhānaṃ nissayapaccayena paccayo.
     [532]   Kusalo   dhammo   abyākatassa   dhammassa  nissayapaccayena
paccayo    kusalā    khandhā   cittasamuṭṭhānānaṃ   rūpānaṃ   nissayapaccayena
paccayo.
     [533]   Kusalo   dhammo   kusalassa  ca  abyākatassa  ca  dhammassa
nissayapaccayena   paccayo   kusalo   eko   khandho   tiṇṇannaṃ   khandhānaṃ
cittasamuṭṭhānānañca    rūpānaṃ   nissayapaccayena   paccayo   tayo   khandhā
ekassa     khandhassa     cittasamuṭṭhānānañca    rūpānaṃ    nissayapaccayena
paccayo   dve   khandhā   dvinnaṃ   khandhānaṃ   cittasamuṭṭhānānañca  rūpānaṃ
nissayapaccayena paccayo.
     [534]   Akusalo   dhammo   akusalassa   dhammassa   nissayapaccayena
paccayo   akusalo   eko   khandho   tiṇṇannaṃ   khandhānaṃ  nissayapaccayena
paccayo   tayo   khandhā   ekassa   khandhassa   nissayapaccayena   paccayo
dve khandhā dvinnaṃ khandhānaṃ nissayapaccayena paccayo.
     [535]   Akusalo   dhammo   abyākatassa  dhammassa  nissayapaccayena
paccayo    akusalā   khandhā   cittasamuṭṭhānānaṃ   rūpānaṃ   nissayapaccayena
paccayo.
     [536]   Akusalo  dhammo  akusalassa  ca  abyākatassa  ca  dhammassa
nissayapaccayena   paccayo   akusalo   eko   khandho   tiṇṇannaṃ  khandhānaṃ
cittasamuṭṭhānānañca    rūpānaṃ   nissayapaccayena   paccayo   tayo   khandhā
ekassa   khandhassa   cittasamuṭṭhānānañca   rūpānaṃ  nissayapaccayena  paccayo
dve  khandhā  dvinnaṃ  khandhānaṃ  cittasamuṭṭhānānañca  rūpānaṃ  nissayapaccayena
paccayo.
     [537]   Abyākato  dhammo  abyākatassa  dhammassa  nissayapaccayena
Paccayo    vipākābyākato   kiriyābyākato   eko   khandho   tiṇṇannaṃ
khandhānaṃ   cittasamuṭṭhānānañca   rūpānaṃ   nissayapaccayena   paccayo   tayo
khandhā   ekassa   khandhassa   cittasamuṭṭhānānañca   rūpānaṃ  nissayapaccayena
paccayo   dve   khandhā   dvinnaṃ   khandhānaṃ   cittasamuṭṭhānānañca  rūpānaṃ
nissayapaccayena    paccayo    paṭisandhikkhaṇe    vipākābyākato    eko
khandho    tiṇṇannaṃ    khandhānaṃ    kaṭattā   ca   rūpānaṃ   nissayapaccayena
paccayo  tayo  khandhā  ekassa  khandhassa  kaṭattā ca rūpānaṃ nissayapaccayena
paccayo
     {537.1}   dve   khandhā   dvinnaṃ  khandhānaṃ  kaṭattā  ca  rūpānaṃ
nissayapaccayena    paccayo   khandhā   vatthussa   nissayapaccayena   paccayo
vatthu    khandhānaṃ   nissayapaccayena   paccayo   ekaṃ   mahābhūtaṃ   tiṇṇannaṃ
mahābhūtānaṃ  nissayapaccayena  paccayo  tayo  mahābhūtā  ekassa  mahābhūtassa
nissayapaccayena    paccayo    dve    mahābhūtā    dvinnaṃ    mahābhūtānaṃ
nissayapaccayena     paccayo    mahābhūtā    cittasamuṭṭhānānañca    rūpānaṃ
kaṭattārūpānaṃ   upādārūpānaṃ   nissayapaccayena   paccayo   bāhiraṃ   ...
Āhārasamuṭṭhānaṃ   ...  utusamuṭṭhānaṃ  ...  asaññasattānaṃ  ekaṃ  mahābhūtaṃ
tiṇṇannaṃ    mahābhūtānaṃ    nissayapaccayena    paccayo    tayo   mahābhūtā
ekassa    mahābhūtassa    nissayapaccayena    paccayo    dve   mahābhūtā
dvinnaṃ   mahābhūtānaṃ   nissayapaccayena   paccayo   mahābhūtā  kaṭattārūpānaṃ
upādārūpānaṃ    nissayapaccayena    paccayo   cakkhāyatanaṃ   cakkhuviññāṇassa
nissayapaccayena    paccayo    sotāyatanaṃ    ...    ghānāyatanaṃ    ...
Jivhāyatanaṃ   ...   kāyāyatanaṃ   kāyaviññāṇassa  nissayapaccayena  paccayo
vatthu    vipākābyākatānaṃ    kiriyābyākatānaṃ   khandhānaṃ   nissayapaccayena
paccayo.
     [538]   Abyākato   dhammo   kusalassa   dhammassa  nissayapaccayena
paccayo vatthu kusalānaṃ khandhānaṃ nissayapaccayena paccayo.
     [539]   Abyākato   dhammo   akusalassa  dhammassa  nissayapaccayena
paccayo vatthu akusalānaṃ khandhānaṃ nissayapaccayena paccayo.
     [540]   Kusalo   ca   abyākato   ca  dhammā  kusalassa  dhammassa
nissayapaccayena   paccayo   kusalo  eko  khandho  ca  vatthu  ca  tiṇṇannaṃ
khandhānaṃ   nissayapaccayena   paccayo  tayo  khandhā  ca  vatthu  ca  ekassa
khandhassa   nissayapaccayena   paccayo   dve  khandhā  ca  vatthu  ca  dvinnaṃ
khandhānaṃ nissayapaccayena paccayo.
     [541]   Kusalo  ca  abyākato  ca  dhammā  abyākatassa  dhammassa
nissayapaccayena  paccayo  kusalā  khandhā  ca  mahābhūtā  ca cittasamuṭṭhānānaṃ
rūpānaṃ nissayapaccayena paccayo.
     [542]   Akusalo   ca  abyākato  ca  dhammā  akusalassa  dhammassa
nissayapaccayena    paccayo   akusalo   eko   khandho   ca   vatthu   ca
tiṇṇannaṃ    khandhānaṃ    nissayapaccayena    paccayo    tayo   khandhā   ca
vatthu   ca   ekassa   khandhassa   nissayapaccayena   paccayo  dve  khandhā
ca vatthu ca dvinnaṃ khandhānaṃ nissayapaccayena paccayo.
     [543]  Akusalo  ca  abyākato  ca  dhammā  abyākatassa  dhammassa
nissayapaccayena  paccayo  akusalā  khandhā  ca  mahābhūtā ca cittasamuṭṭhānānaṃ
rūpānaṃ nissayapaccayena paccayo.



             The Pali Tipitaka in Roman Character Volume 40 page 169-173. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=40&item=531&items=13              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=40&item=531&items=13&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=40&item=531&items=13              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=40&item=531&items=13              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=40&i=531              Contents of The Tipitaka Volume 40 http://84000.org/tipitaka/read/?index_40

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :