ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ
     [56]  Kusalaṃ  dhammaṃ  paṭicca  kusalo  dhammo  uppajjati  hetupaccayā
kusalaṃ   ekaṃ   khandhaṃ   paṭicca   tayo   khandhā   tayo   khandhe   paṭicca
eko   khandho   dve   khandhe   paṭicca  dve  khandhā  .  kusalaṃ  dhammaṃ
paṭicca   abyākato   dhammo   uppajjati   hetupaccayā   kusale   khandhe
paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   .   kusalaṃ   dhammaṃ   paṭicca   kusalo   ca
abyākato   ca   dhammā   uppajjanti   hetupaccayā   kusalaṃ  ekaṃ  khandhaṃ
paṭicca   tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ   tayo   khandhe  paṭicca
@Footnote: 1 paṭiccavārassa uddeso.

--------------------------------------------------------------------------------------------- page25.

Eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ. {56.1} Akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati hetupaccayā akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā. {56.2} Akusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati hetupaccayā akusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . Akusalaṃ dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjanti hetupaccayā akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ. {56.3} Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati hetupaccayā vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ tayo khandhe paṭicca eko khandho kaṭattā ca rūpaṃ dve khandhe paṭicca dve khandhā kaṭattā ca rūpaṃ khandhe paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ dve mahābhūte paṭicca dve mahābhūtā mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ

--------------------------------------------------------------------------------------------- page26.

Upādārūpaṃ. {56.4} Kusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati hetupaccayā kusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ . akusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati hetupaccayā akusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. [57] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati ārammaṇapaccayā kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā. {57.1} Akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati ārammaṇapaccayā akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā. {57.2} Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati ārammaṇapaccayā vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā vatthuṃ paṭicca khandhā. [58] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati adhipatipaccayā kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā . kusalaṃ

--------------------------------------------------------------------------------------------- page27.

Dhammaṃ paṭicca abyākato dhammo uppajjati adhipatipaccayā kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . kusalaṃ dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjanti adhipatipaccayā kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ. {58.1} Akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati adhipatipaccayā akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā. Akusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati adhipatipaccayā akusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . Akusalaṃ dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjanti adhipatipaccayā akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ. {58.2} Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati adhipatipaccayā vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ dve mahābhūte paṭicca

--------------------------------------------------------------------------------------------- page28.

Dve mahābhūtā mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ . Kusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati adhipatipaccayā kusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ . akusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati adhipatipaccayā akusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. [59] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati anantarapaccayā samanantarapaccayā kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā. Anantaraṃpi samanantaraṃpi ārammaṇapaccayasadisaṃ. [60] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati sahajātapaccayā kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā . kusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati sahajātapaccayā kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ kusalaṃ dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjanti sahajātapaccayā kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ. {60.1} Akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati sahajātapaccayā akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve khandhe

--------------------------------------------------------------------------------------------- page29.

Paṭicca dve khandhā . akusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati sahajātapaccayā akusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . akusalaṃ dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjanti sahajātapaccayā akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ. {60.2} Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati sahajātapaccayā vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ tayo khandhe paṭicca eko khandho kaṭattā ca rūpaṃ dve khandhe paṭicca dve khandhā kaṭattā ca rūpaṃ khandhe paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ dve mahābhūte paṭicca dve mahābhūtā mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ bāhiraṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ dve mahābhūte paṭicca dve mahābhūtā mahābhūte paṭicca upādārūpaṃ āhārasamuṭṭhānaṃ ekaṃ mahābhūtaṃ paṭicca tayo

--------------------------------------------------------------------------------------------- page30.

Mahābhūtā tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ dve mahābhūte paṭicca dve mahābhūtā mahābhūte paṭicca upādārūpaṃ utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ dve mahābhūte paṭicca dve mahābhūtā mahābhūte paṭicca upādārūpaṃ asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ dve mahābhūte paṭicca dve mahābhūtā mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ. {60.4} Kusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati sahajātapaccayā kusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ . akusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati sahajātapaccayā akusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. [61] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati aññamaññapaccayā kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā. Akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati aññamaññapaccayā akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā . abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati aññamaññapaccayā vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā

--------------------------------------------------------------------------------------------- page31.

Tayo khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā vatthu ca tayo khandhe paṭicca eko khandho vatthu ca dve khandhe paṭicca dve khandhā vatthu ca khandhe paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ dve mahābhūte paṭicca dve mahābhūtā . bāhiraṃ . āhārasamuṭṭhānaṃ . utusamuṭṭhānaṃ . Asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ dve mahābhūte paṭicca dve mahābhūtā. [62] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati nissayapaccayā kusalaṃ ekaṃ khandhaṃ paṭicca . nissayapaccayaṃ sahajātapaccayasadisaṃ. [63] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati upanissayapaccayā kusalaṃ ekaṃ khandhaṃ paṭicca . upanissayapaccayaṃ ārammaṇapaccayasadisaṃ. [64] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati purejātapaccayā kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā vatthuṃ purejātapaccayā . akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati purejātapaccayā akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo

--------------------------------------------------------------------------------------------- page32.

Khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā vatthuṃ purejātapaccayā . abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati purejātapaccayā vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā vatthuṃ purejātapaccayā. [65] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati āsevanapaccayā kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā . akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati āsevanapaccayā akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā . Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati āsevanapaccayā kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā. [66] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati kammapaccayā kusalaṃ ekaṃ khandhaṃ paṭicca tīṇi . akusalaṃ dhammaṃ paṭicca tīṇi. Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati kammapaccayā vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca paṭisandhikkhaṇe ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ asaññasattānaṃ

--------------------------------------------------------------------------------------------- page33.

Ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ . kusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati kammapaccayā kusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ . akusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati kammapaccayā akusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. [67] Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati vipākapaccayā vipākābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ tayo khandhe paṭicca eko khandho kaṭattā ca rūpaṃ dve khandhe paṭicca dve khandhā kaṭattā ca rūpaṃ khandhe paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ dve mahābhūte paṭicca dve mahābhūtā mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. [68] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati āhārapaccayā kusalaṃ ekaṃ khandhaṃ paṭicca tīṇi . akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati āhārapaccayā akusalaṃ ekaṃ

--------------------------------------------------------------------------------------------- page34.

Khandhaṃ paṭicca tīṇi . abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati āhārapaccayā vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca paṭisandhikkhaṇe ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ āhārasamuṭṭhānaṃ ekaṃ mahābhūtaṃ paṭicca mahābhūte paṭicca upādārūpaṃ . kusalañca abyākatañca dhammaṃ paṭicca . akusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati āhārapaccayā akusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. [69] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati indriyapaccayā kusalaṃ ekaṃ khandhaṃ paṭicca tīṇi . akusalaṃ dhammaṃ paṭicca tīṇi . abyākataṃ dhammaṃ paṭicca .pe. asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca. Indriyapaccayaṃ kammapaccayasadisaṃ. [70] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati jhānapaccayā .. Maggapaccayā. Jhānapaccayampi maggapaccayampi hetupaccayasadisaṃ. [71] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati sampayuttapaccayā kusalaṃ ekaṃ khandhaṃ paṭicca. Sampayuttapaccayaṃ ārammaṇapaccayasadisaṃ. [72] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati vippayuttapaccayā kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe

--------------------------------------------------------------------------------------------- page35.

Paṭicca eko khandho dve khandhe paṭicca dve khandhā vatthuṃ vippayuttapaccayā . kusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati vippayuttapaccayā . kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā . kusalaṃ dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjanti vippayuttapaccayā kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ khandhā vatthuṃ vippayuttapaccayā cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā. {72.1} Akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati vippayuttapaccayā akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā vatthuṃ vippayuttapaccayā . akusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati vippayuttapaccayā akusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā . akusalaṃ dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjanti vippayuttapaccayā akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ khandhā vatthuṃ vippayuttapaccayā cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā . abyākataṃ dhammaṃ paṭicca abyākato

--------------------------------------------------------------------------------------------- page36.

Dhammo uppajjati vippayuttapaccayā vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ khandhā vatthuṃ vippayuttapaccayā cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ tayo khandhe paṭicca eko khandho kaṭattā ca rūpaṃ dve khandhe paṭicca dve khandhā kaṭattā ca rūpaṃ khandhā vatthuṃ vippayuttapaccayā kaṭattārūpaṃ khandhe vippayuttapaccayā khandhe paṭicca vatthu vatthuṃ paṭicca khandhā khandhā vatthuṃ vippayuttapaccayā vatthu khandhe vippayuttapaccayā ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ dve mahābhūte paṭicca dve mahābhūtā mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ khandhe vippayuttapaccayā. {72.2} Kusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati vippayuttapaccayā kusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā . akusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati vippayuttapaccayā akusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā.

--------------------------------------------------------------------------------------------- page37.

[73] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati atthipaccayā kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā . saṅkhittaṃ . atthipaccayaṃ sahajātapaccayasadisaṃ. [74] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati natthipaccayā .. Vigatapaccayā. Natthipaccayampi vigatapaccayampi ārammaṇapaccayasadisaṃ. [75] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati avigatapaccayā kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā. Avigatapaccayaṃ sahajātapaccayasadisaṃ. Ime tevīsati paccayā sajjhāyantena vitthāretabbā. [76] Hetuyā nava ārammaṇe tīṇi adhipatiyā nava anantare tīṇi samanantare tīṇi sahajāte nava aññamaññe tīṇi nissaye nava upanissaye tīṇi purejāte tīṇi āsevane tīṇi kamme nava vipāke ekaṃ āhāre nava indriye nava jhāne nava magge nava sampayutte tīṇi vippayutte nava atthiyā nava natthiyā tīṇi vigate tīṇi avigate nava. [77] Hetupaccayā ārammaṇe tīṇi .. adhipatiyā nava anantare tīṇi samanantare tīṇi sahajāte nava aññamaññe tīṇi nissaye nava upanissaye tīṇi purejāte tīṇi āsevane tīṇi kamme nava vipāke ekaṃ āhāre nava indriye nava jhāne nava magge nava

--------------------------------------------------------------------------------------------- page38.

Sampayutte tīṇi vippayutte nava atthiyā nava natthiyā tīṇi vigate tīṇi avigate nava. [78] Hetupaccayā ārammaṇapaccayā adhipatiyā tīṇi .. Anantare tīṇi samanantare tīṇi sahajāte tīṇi aññamaññe tīṇi nissaye tīṇi upanissaye tīṇi purejāte tīṇi āsevane tīṇi kamme tīṇi vipāke ekaṃ āhāre tīṇi indriye tīṇi jhāne tīṇi magge tīṇi sampayutte tīṇi vippayutte tīṇi atthiyā tīṇi natthiyā tīṇi vigate tīṇi avigate tīṇi. [79] Hetupaccayā ārammaṇapaccayā adhipatipaccayā .. Anantarapaccayā samanantarapaccayā sahajātapaccayā aññamaññapaccayā nissayapaccayā upanissayapaccayā purejātapaccayā āsevanapaccayā kamme tīṇi .. āhāre tīṇi indriye tīṇi jhāne tīṇi magge tīṇi sampayutte tīṇi vippayutte tīṇi atthiyā tīṇi natthiyā tīṇi vigate tīṇi avigate tīṇi. [80] Hetupaccayā ārammaṇapaccayā .pe. āsevanapaccayā kammapaccayā āhārapaccayā indriyapaccayā jhānapaccayā maggapaccayā sampayuttapaccayā vippayuttapaccayā atthipaccayā natthipaccayā vigatapaccayā avigate tīṇi. [81] Hetupaccayā ārammaṇapaccayā .pe. purejātapaccayā kammapaccayā vipākapaccayā āhāre ekaṃ .. indriye ekaṃ jhāne

--------------------------------------------------------------------------------------------- page39.

Ekaṃ magge ekaṃ sampayutte ekaṃ vippayutte ekaṃ atthiyā ekaṃ natthiyā ekaṃ vigate ekaṃ avigate ekaṃ. [82] Hetupaccayā ārammaṇapaccayā .pe. purejātapaccayā kammapaccayā vipākapaccayā āhārapaccayā indriyapaccayā jhānapaccayā maggapaccayā sampayuttapaccayā vippayuttapaccayā atthipaccayā natthipaccayā vigatapaccayā avigate ekaṃ. Hetumūlakagaṇanā niṭṭhitā. Ārammaṇe ṭhitena sabbattha tīṇiyeva pañhā. [83] Ārammaṇapaccayā hetuyā tīṇi .. adhipatiyā tīṇi .pe. Avigate tīṇi . adhipatipaccayā hetuyā nava .. ārammaṇe tīṇi .pe. avigate nava . anantarapaccayā samanantarapaccayā hetuyā tīṇi .pe. avigate tīṇi . sahajātapaccayā hetuyā nava .pe. Aññamaññapaccayā hetuyā tīṇi . nissayapaccayā hetuyā nava . Upanissayapaccayā hetuyā tīṇi. Purejātapaccayā hetuyā tīṇi. [84] Āsevanapaccayā hetuyā tīṇi .. ārammaṇe tīṇi adhipatiyā tīṇi anantare tīṇi samanantare tīṇi sahajāte tīṇi aññamaññe tīṇi nissaye tīṇi upanissaye tīṇi purejāte tīṇi kamme tīṇi āhāre tīṇi indriye tīṇi jhāne tīṇi magge tīṇi sampayutte tīṇi vippayutte tīṇi atthiyā tīṇi natthiyā tīṇi vigate tīṇi avigate tīṇi . asevanamūlake vipākaṃ natthi .

--------------------------------------------------------------------------------------------- page40.

Kammapaccayā hetuyā nava. [85] Vipākapaccayā hetuyā ekaṃ .. Ārammaṇe ekaṃ adhipatiyā ekaṃ anantare ekaṃ samanantare ekaṃ sahajāte ekaṃ aññamaññe ekaṃ nissaye ekaṃ upanissaye ekaṃ purejāte ekaṃ kamme ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ magge ekaṃ sampayutte ekaṃ vippayutte ekaṃ atthiyā ekaṃ natthiyā ekaṃ vigate ekaṃ avigate ekaṃ . vipākamūlake āsevanaṃ natthi . āhārapaccayā hetuyā nava . indriyapaccayā hetuyā nava . jhānapaccayā hetuyā nava . maggapaccayā hetuyā nava . sampayuttapaccayā hetuyā tīṇi. Vippayuttapaccayā hetuyā nava . atthipaccayā hetuyā nava . Natthipaccayā hetuyā tīṇi. Vigatapaccayā hetuyā tīṇi. [86] Avigatapaccayā hetuyā nava .. ārammaṇe tīṇi adhipatiyā nava natthiyā tīṇi .. Avigate tīṇi. Ekekaṃ paccayaṃ mūlaṃ kātūna sajjhāyamaggena gaṇetabbāti. Anulomaṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 40 page 24-40. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=40&item=56&items=31&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=40&item=56&items=31&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=40&item=56&items=31&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=40&item=56&items=31&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=40&i=56              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=10653              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=10653              Contents of The Tipitaka Volume 40 http://84000.org/tipitaka/read/?index_40

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :