ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ
     [609]   Kusalo  dhammo  kusalassa  dhammassa  atthipaccayena  paccayo
kusalo    eko   khandho   tiṇṇannaṃ   khandhānaṃ   atthipaccayena   paccayo
tayo   khandhā   ekassa   khandhassa  atthipaccayena  paccayo  dve  khandhā
dvinnaṃ khandhānaṃ atthipaccayena paccayo.
     [610]   Kusalo   dhammo   abyākatassa   dhammassa   atthipaccayena
paccayo    sahajātaṃ    pacchājātaṃ    .    sahajātā:   kusalā   khandhā
cittasamuṭṭhānānaṃ    rūpānaṃ   atthipaccayena   paccayo   .   pacchājātā:
kusalā khandhā purejātassa imassa kāyassa atthipaccayena paccayo.
     [611]   Kusalo   dhammo   kusalassa  ca  abyākatassa  ca  dhammassa
atthipaccayena    paccayo   kusalo   eko   khandho   tiṇṇannaṃ   khandhānaṃ
cittasamuṭṭhānānañca    rūpānaṃ    atthipaccayena   paccayo   tayo   khandhā

--------------------------------------------------------------------------------------------- page196.

Ekassa khandhassa cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo dve khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo. [612] Akusalo dhammo akusalassa dhammassa atthipaccayena paccayo akusalo eko khandho tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo tayo khandhā ekassa khandhassa atthipaccayena paccayo dve khandhā dvinnaṃ khandhānaṃ atthipaccayena paccayo. [613] Akusalo dhammo abyākatassa dhammassa atthipaccayena paccayo sahajātaṃ pacchājātaṃ . sahajātā: akusalā khandhā cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo . pacchājātā: akusalā khandhā purejātassa imassa kāyassa atthipaccayena paccayo. [614] Akusalo dhammo akusalassa ca abyākatassa ca dhammassa atthipaccayena paccayo akusalo eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo tayo khandhā ekassa khandhassa cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo dve khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo. [615] Abyākato dhammo abyākatassa dhammassa atthipaccayena paccayo sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ . Sahajāto: vipākābyākato kiriyābyākato eko khandho tiṇṇannaṃ

--------------------------------------------------------------------------------------------- page197.

Khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo tayo khandhā ekassa khandhassa cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo dve khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo paṭisandhikkhaṇe vipākābyākato eko khandho tiṇṇannaṃ khandhānaṃ kaṭattā ca rūpānaṃ atthipaccayena paccayo tayo khandhā ekassa khandhassa kaṭattā ca rūpānaṃ atthipaccayena paccayo dve khandhā dvinnaṃ khandhānaṃ kaṭattā ca rūpānaṃ atthipaccayena paccayo {615.1} khandhā vatthussa atthipaccayena paccayo vatthu khandhānaṃ atthipaccayena paccayo ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ atthipaccayena paccayo tayo mahābhūtā ekassa mahābhūtassa atthipaccayena paccayo dve mahābhūtā dvinnaṃ mahābhūtānaṃ atthipaccayena paccayo mahābhūtā cittasamuṭṭhānānaṃ rūpānaṃ kaṭattārūpānaṃ upādārūpānaṃ atthipaccayena paccayo bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ... Asaññasattānaṃ ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ atthipaccayena paccayo tayo mahābhūtā ekassa mahābhūtassa atthipaccayena paccayo dve mahābhūtā dvinnaṃ mahābhūtānaṃ atthipaccayena paccayo mahābhūtā cittasamuṭṭhānānaṃ rūpānaṃ kaṭattārūpānaṃ upādārūpānaṃ atthipaccayena paccayo. {615.2} Purejātaṃ: arahā cakkhuṃ aniccato dukkhato anattato vipassati sotaṃ ... ghānaṃ jivhaṃ kāyaṃ rūpe sadde gandhe rase

--------------------------------------------------------------------------------------------- page198.

Phoṭṭhabbe ... vatthuṃ aniccato dukkhato anattato vipassati dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti rūpāyatanaṃ cakkhuviññāṇassa atthipaccayena paccayo saddāyatanaṃ .pe. gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ kāyaviññāṇassa atthipaccayena paccayo cakkhāyatanaṃ cakkhuviññāṇassa atthipaccayena paccayo sotāyatanaṃ sotaviññāṇassa ghānāyatanaṃ ghānaviññāṇassa jivhāyatanaṃ jivhāviññāṇassa kāyāyatanaṃ kāyaviññāṇassa atthipaccayena paccayo vatthu vipākābyākatānaṃ kiriyābyākatānaṃ khandhānaṃ atthipaccayena paccayo. {615.3} Pacchājātā: vipākābyākatā kiriyābyākatā khandhā purejātassa imassa kāyassa atthipaccayena paccayo. Kabaḷiṃkāro āhāro imassa kāyassa atthipaccayena paccayo . rūpajīvitindriyaṃ kaṭattārūpānaṃ atthipaccayena paccayo. [616] Abyākato dhammo kusalassa dhammassa atthipaccayena paccayo purejātaṃ: sekkhā vā puthujjanā vā cakkhuṃ aniccato dukkhato anattato vipassanti sotaṃ ... ghānaṃ jivhaṃ kāyaṃ rūpe sadde gandhe rase phoṭṭhabbe ... vatthuṃ aniccato dukkhato anattato vipassanti dibbena cakkhunā rūpaṃ passanti dibbāya sotadhātuyā saddaṃ suṇanti. Vatthu kusalānaṃ khandhānaṃ atthipaccayena paccayo. [617] Abyākato dhammo akusalassa dhammassa atthipaccayena

--------------------------------------------------------------------------------------------- page199.

Paccayo purejātaṃ: cakkhuṃ assādeti abhinandati taṃ ārabbha rāgo uppajjati diṭṭhi uppajjati vicikicchā uppajjati uddhaccaṃ uppajjati domanassaṃ uppajjati sotaṃ ... ghānaṃ jivhaṃ kāyaṃ rūpe sadde gandhe rase phoṭṭhabbe ... vatthuṃ assādeti abhinandati taṃ ārabbha rāgo uppajjati .pe. domanassaṃ uppajjati . Vatthu akusalānaṃ khandhānaṃ atthipaccayena paccayo. [618] Kusalo ca abyākato ca dhammā kusalassa dhammassa atthipaccayena paccayo sahajātaṃ purejātaṃ . sahajāto: kusalo eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo .pe. dve khandhā ca vatthu ca dvinnaṃ khandhānaṃ atthipaccayena paccayo. [619] Kusalo ca abyākato ca dhammā abyākatassa dhammassa atthipaccayena paccayo sahajātaṃ pacchājātaṃ āhāraṃ indriyaṃ . Sahajātā: kusalā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo . pacchājātā: kusalā khandhā ca kabaḷiṃkāro āhāro ca imassa kāyassa atthipaccayena paccayo . Pacchājātā: kusalā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. [620] Akusalo ca abyākato ca dhammā akusalassa dhammassa atthipaccayena paccayo sahajātaṃ purejātaṃ . sahajāto: akusalo

--------------------------------------------------------------------------------------------- page200.

Eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo tayo khandhā ca vatthu ca ekassa khandhassa atthipaccayena paccayo dve khandhā ca vatthu ca dvinnaṃ khandhānaṃ atthipaccayena paccayo. [621] Akusalo ca abyākato ca dhammā abyākatassa dhammassa atthipaccayena paccayo sahajātaṃ pacchājātaṃ āhāraṃ indriyaṃ . Sahajātā: akusalā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo . pacchājātā: akusalā khandhā ca kabaḷiṃkāro āhāro ca imassa kāyassa atthipaccayena paccayo . Pacchājātā: akusalā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo


             The Pali Tipitaka in Roman Character Volume 40 page 195-200. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=40&item=609&items=13&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=40&item=609&items=13&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=40&item=609&items=13&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=40&item=609&items=13&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=40&i=609              Contents of The Tipitaka Volume 40 http://84000.org/tipitaka/read/?index_40

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :