ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ
                      Naārammaṇamūlakaṃ
     [695]   Naārammaṇapaccayā   nahetuyā  paṇṇarasa  ...  naadhipatiyā
paṇṇarasa    naanantare    paṇṇarasa    nasamanantare   paṇṇarasa   nasahajāte
ekādasa   naaññamaññe   ekādasa   nanissaye   ekādasa   naupanissaye
terasa  napurejāte  terasa  napacchājāte  paṇṇarasa  naāsevane  paṇṇarasa
nakamme   paṇṇarasa   navipāke   paṇṇarasa  naāhāre  paṇṇarasa  naindriye
paṇṇarasa   najhāne   paṇṇarasa   namagge   paṇṇarasa  nasampayutte  ekādasa
navippayutte   nava   noatthiyā   nava   nonatthiyā   paṇṇarasa   novigate
paṇṇarasa noavigate nava.
     [696]     Naārammaṇapaccayā     nahetupaccayā    naadhipatipaccayā
naanantarapaccayā     nasamanantarapaccayā    nasahajātapaccayā    naaññamaññe
ekādasa   ...   nanissaye   ekādasa  naupanissaye  satta  napurejāte
ekādasa   napacchājāte  nava  naāsevane  ekādasa  nakamme  ekādasa
navipāke  ekādasa  naāhāre  ekādasa  naindriye  ekādasa  najhāne
Ekādasa    namagge   ekādasa   nasampayutte   ekādasa   navippayutte
nava    noatthiyā   nava   nonatthiyā   ekādasa   novigate   ekādasa
noavigate   nava   .pe.   yathā   nahetumūlakaṃ   evaṃ  vitthāretabbaṃ .
Naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā yathā nahetumūlakaṃ.



             The Pali Tipitaka in Roman Character Volume 40 page 233-234. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=40&item=695&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=40&item=695&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=40&item=695&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=40&item=695&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=40&i=695              Contents of The Tipitaka Volume 40 http://84000.org/tipitaka/read/?index_40

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :