ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ
     [702]   Nanissayapaccayā   nahetuyā  ekādasa  ...  naārammaṇe
ekādasa   naadhipatiyā   ekādasa   naanantare   ekādasa   nasamanantare
ekādasa   nasahajāte   ekādasa   naaññamaññe   ekādasa  naupanissaye
ekādasa    napurejāte   ekādasa   napacchājāte   nava   naāsevane
ekādasa   nakamme  ekādasa  navipāke  ekādasa  naāhāre  ekādasa
naindriye  ekādasa  najhāne  ekādasa  namagge  ekādasa  nasampayutte
ekādasa   navippayutte   nava   noatthiyā   nava   nonatthiyā  ekādasa
novigate ekādasa noavigate nava.
     [703]     Nanissayapaccayā     nahetupaccayā    naārammaṇapaccayā
naadhipatiyā  ekādasa  ...  naanantare  ekādasa  nasamanantare  ekādasa
nasahajāte    ekādasa    naaññamaññe   ekādasa   naupanissaye   pañca
napurejāte  ekādasa  napacchājāte  nava  naāsevane  ekādasa nakamme
ekādasa  navipāke  ekādasa  naāhāre  ekādasa  naindriye ekādasa
Najhāne  ekādasa  namagge  ekādasa  nasampayutte  ekādasa navippayutte
nava    noatthiyā   nava   nonatthiyā   ekādasa   novigate   ekādasa
noavigate nava.
     [704]     Nanissayapaccayā     nahetupaccayā    naārammaṇapaccayā
naadhipatipaccayā    naanantarapaccayā    nasamanantarapaccayā   nasahajātapaccayā
naaññamaññapaccayā  naupanissayapaccayā  napurejāte  pañca ... Napacchājāte
tīṇi     naāsevane    pañca    nakamme    pañca    navipāke    pañca
naāhāre   pañca   naindriye   pañca   najhāne   pañca  namagge  pañca
nasampayutte   pañca   navippayutte   tīṇi   noatthiyā   dve  nonatthiyā
pañca novigate pañca noavigate dve. Saṅkhittaṃ.
                      Naupanissayamūlakaṃ



             The Pali Tipitaka in Roman Character Volume 40 page 236-237. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=40&item=702&items=3&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=40&item=702&items=3              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=40&item=702&items=3&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=40&item=702&items=3&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=40&i=702              Contents of The Tipitaka Volume 40 http://84000.org/tipitaka/read/?index_40

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :